Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhadrajanayah 1
bhadrajanitryajijanat 1
bhadrakrt 1
bhadram 36
bhadrama 2
bhadramabharsam 1
bhadramakardevahutim 1
Frequency    [«  »]
37 shrutam
37 surya
36 apah
36 bhadram
36 duto
36 havisa
36 ittha

Rig Veda (Sanskrit)

IntraText - Concordances

bhadram

   Book, Hymn
1 1, 1 | yadaN^ga dAshuSe tvamagne bhadraM kariSyasi ~tavet tat satyamaN^giraH ~ 2 1, 89 | no devA avasA gamanniha ~bhadraM karNebhiH shRNuyAma devA 3 1, 89 | karNebhiH shRNuyAma devA bhadraM pashyemAkSabhiryajatrAH ~ 4 1, 94 | saprathastame.agne ... ~tat te bhadraM yat samiddhaH sve dame somAhuto 5 1, 108| cakrAthe hi sadhryaM nAma bhadraM sadhrIcInA vRtrahaNAuta 6 1, 113| vahantIjAnAya shashamAnAya bhadram ~tan no ... ~ ~ 7 1, 115| vitanvate prati bhadrAya bhadram ~bhadrA ashvA haritaH sUryasya 8 1, 123| Rtasya rashmimanuyachamAnA bhadram\-bhadraM kratumasmAsu dhehi ~ 9 1, 123| rashmimanuyachamAnA bhadram\-bhadraM kratumasmAsu dhehi ~uSo 10 2, 25 | tanayaM ca jinva ~vishvaM tad bhadraM yadavanti devA bRhad vadema ... ~ ~ 11 2, 28 | yajasva vIra pra vihi manAyato bhadraM manaH kRNuSva vRtratUrye ~ 12 2, 45 | naH pashcAdaghaM nashat ~bhadraM bhavAti naH puraH ~indra 13 3, 9 | tava kratvA yaviSThya ~tad bhadraM tava daMsanA pAkAya cicchadayati ~ 14 4, 10 | adyAshvaM na stomaiH kratuM na bhadraM hRdispRsham | ~RdhyAmA ta 15 4, 11 | HYMN 11~~bhadraM te agne sahasinn anIkam 16 4, 39 | yad amanmahi marutAM nAma bhadram | ~svastaye varuNam mitram 17 5, 1 | bRhat te agne mahi sharma bhadram || ~Adya ratham bhAnumo 18 5, 30 | gavAm adadAd usriyANAm || ~bhadram idaM rushamA agne akran 19 5, 81 | prati muñcate kaviH prAsAvId bhadraM dvipade catuSpade | ~vi 20 5, 82 | duritAni parA suva | ~yad bhadraM tan na A suva || ~anAgaso 21 6, 32 | cit kRNuthA supratIkam ~bhadraM gRhaM kRNutha bhadravAco 22 7, 60 | yad gopAvadaditiH sharma bhadraM mitro yachanti varuNaH sudAse ~ 23 7, 101| pAkashaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH ~ahaye 24 8, 19 | bhadrA uta prashastayaH ~bhadraM manaH kRNuSva vRtratUrye 25 8, 47 | devAH sharma sharaNaM yad bhadraM yadanAturam ~tridhAtu yad 26 8, 47 | suUtayo va UtayaH ~neha bhadraM rakSasvine nAvayai nopayA 27 8, 47 | nAvayai nopayA uta ~gave ca bhadraM dhenave vIrAya ca shravasyate. 28 8, 93 | stotRbhya indra mRLaya ~bhadram\-bhadraM na A bhareSamUrjaM 29 8, 93 | stotRbhya indra mRLaya ~bhadram\-bhadraM na A bhareSamUrjaM shatakrato ~ 30 10, 14 | sUryAya punardAtAmasumadyeha bhadram ~yamAya somaM sunuta yamaya 31 10, 20 | HYMN 20~~bhadraM no api vAtaya manaH ~agnimILe 32 10, 25 | HYMN 25~~bhadraM no api vAtaya mano dakSamuta 33 10, 142| sUno nahyanyadastyApyam ~bhadraM hi sharma trivarUthamasti 34 10, 164| AcakSva bahudhA jIvato manaH ~bhadraM vai varaM vRNate bhadraM 35 10, 164| bhadraM vai varaM vRNate bhadraM yuñjanti dakSiNam ~bhadraM 36 10, 164| bhadraM yuñjanti dakSiNam ~bhadraM vaivasvate cakSurbahutrA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License