Book, Hymn
1 1, 23 | vishvashambhuvamApashca vishvabheSajIH ~ApaH pRNIta bheSajaM varUthaM
2 1, 32 | dAsapatnIrahigopA atiSThan niruddhA ApaH paNineva gAvaH ~apAM bilamapihitaM
3 1, 52 | cakRSe bhUmiM pratimAnamojaso.apaH svaH paribhUreSyA divam ~
4 1, 55 | yajyave.ava sukratuH sartavA apaH sRjat ~dAnAya manaH somapAvannastu
5 1, 57 | avAsRjo nivRtAH sartavA apaH satrA vishvaM dadhiSe kevalaM
6 1, 80 | hILitaH ~abhikramyAva jighnate.apaH sarmAya codayannarcann... ~
7 1, 131| pRthivImimA apo mandasAna imA apaH ~Adit te asya vIryasya carkiran
8 1, 151| gAM na dhuryupa yuñjAthe apaH ~mahI atra mahinA vAraM
9 1, 180| goroheNa taugryo na jivriH ~apaH kSoNI sacate mAhinA vAM
10 2, 33 | indrAyAhighne na ramanta ApaH ~ahar\-aharyAtyakturapAM
11 3, 23 | yAshcAvastAdupatiSThaNta ApaH ~purISyAso agnayaH prAvaNebhiH
12 3, 58 | HYMN 58~~apAH somamastamindra pra yAhi
13 4, 17 | Ardan dhanvAni sarayanta ApaH || ~bhinad giriM shavasA
14 4, 18 | bhanantendrasyAvadyaM didhiSanta ApaH | ~mamaitAn putro mahatA
15 4, 18 | kuSavA jagAra | ~mamac cid ApaH shishave mamRDyur mamac
16 4, 33 | dhanvAtiSThann oSadhIr nimnam ApaH || ~rathaM ye cakruH suvRtaM
17 5, 14 | jyotiSA tamaH | ~avindad gA apaH svaH || ~agnim ILenyaM kaviM
18 5, 34 | upamAM ketum aryaH | ~tasmA ApaH saMyataH pIpayanta tasmin
19 5, 41 | iSiraH parijmA | ~shRNvantv ApaH puro na shubhrAH pari sruco
20 5, 46 | pRthivIM dyAm marutaH parvatAM apaH | ~huve viSNum pUSaNam brahmaNas
21 5, 47 | caranti yan nadyas tasthur ApaH | ~dve yad Im bibhRto mAtur
22 5, 79 | duhitar divo mA ciraM tanuthA apaH | ~net tvA stenaM yathA
23 6, 32 | sUyavasaM rishantIH shuddhA apaH suprapANepibantIH ~mA va
24 6, 67 | martyaH ~dyumnAya sutarA apaH ~tA no vAjavatIriSa AshUn
25 6, 81 | vrajAn gomato deva eSaH ~apaH siSAsan svarapratIto bRhaspatirhantyamitramarkaiH ~ ~
26 7, 44 | patimAdityAn dyAvApRthivI apaH svaH ~dadhikrAmu namasA
27 7, 98 | tisro dyAvas tredhA sasrur ApaH | ~trayaH koshAsa upasecanAso
28 8, 6 | vi vRtraM parvasho rujan ~apaH samudramairayat ~ni shuSNa
29 9, 90 | samIcIne A pavasvA purandhI ~apaH siSAsannuSasaH svargAH saM
30 9, 91 | purukRt purukSo ~evA punAno apaH svargA asmabhyaM tokA tanayAni
31 9, 109| toshate shrINann ugro riNann apaH || ~ ~
32 10, 9 | agniM cavishvashambhuvam ~ApaH pRNIta bheSajAM varUthaM
33 10, 36 | parvatAnapa AdityAndyAvApRthivI apaH svaH ~dyaushca naH pRthivI
34 10, 43 | rajassvA yo aryapatnIrakRNodimA apaH ~sa sunvate maghavA jIradAnave.
35 10, 89 | indrAya giro anishitasargA apaH prerayaM sagarasya budhnAt ~
36 10, 96 | yajñaMsadhamAde dashoNim ~apAH pUrveSAM harivaH sutAnAmatho
|