Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apaguhannamrtam 1
apagulham 1
apagurya 1
apah 36
apahnuve 1
apahsarvasya 1
apajarguranah 1
Frequency    [«  »]
37 sahasram
37 shrutam
37 surya
36 apah
36 bhadram
36 duto
36 havisa

Rig Veda (Sanskrit)

IntraText - Concordances

apah

   Book, Hymn
1 1, 23 | vishvashambhuvamApashca vishvabheSajIH ~ApaH pRNIta bheSajaM varUthaM 2 1, 32 | dAsapatnIrahigopA atiSThan niruddhA ApaH paNineva gAvaH ~apAM bilamapihitaM 3 1, 52 | cakRSe bhUmiM pratimAnamojaso.apaH svaH paribhUreSyA divam ~ 4 1, 55 | yajyave.ava sukratuH sartavA apaH sRjat ~dAnAya manaH somapAvannastu 5 1, 57 | avAsRjo nivRtAH sartavA apaH satrA vishvaM dadhiSe kevalaM 6 1, 80 | hILitaH ~abhikramyAva jighnate.apaH sarmAya codayannarcann... ~ 7 1, 131| pRthivImimA apo mandasAna imA apaH ~Adit te asya vIryasya carkiran 8 1, 151| gAM na dhuryupa yuñjAthe apaH ~mahI atra mahinA vAraM 9 1, 180| goroheNa taugryo na jivriH ~apaH kSoNI sacate mAhinA vAM 10 2, 33 | indrAyAhighne na ramanta ApaH ~ahar\-aharyAtyakturapAM 11 3, 23 | yAshcAvastAdupatiSThaNta ApaH ~purISyAso agnayaH prAvaNebhiH 12 3, 58 | HYMN 58~~apAH somamastamindra pra yAhi 13 4, 17 | Ardan dhanvAni sarayanta ApaH || ~bhinad giriM shavasA 14 4, 18 | bhanantendrasyAvadyaM didhiSanta ApaH | ~mamaitAn putro mahatA 15 4, 18 | kuSavA jagAra | ~mamac cid ApaH shishave mamRDyur mamac 16 4, 33 | dhanvAtiSThann oSadhIr nimnam ApaH || ~rathaM ye cakruH suvRtaM 17 5, 14 | jyotiSA tamaH | ~avindad gA apaH svaH || ~agnim ILenyaM kaviM 18 5, 34 | upamAM ketum aryaH | ~tasmA ApaH saMyataH pIpayanta tasmin 19 5, 41 | iSiraH parijmA | ~shRNvantv ApaH puro na shubhrAH pari sruco 20 5, 46 | pRthivIM dyAm marutaH parvatAM apaH | ~huve viSNum pUSaNam brahmaNas 21 5, 47 | caranti yan nadyas tasthur ApaH | ~dve yad Im bibhRto mAtur 22 5, 79 | duhitar divo mA ciraM tanuthA apaH | ~net tvA stenaM yathA 23 6, 32 | sUyavasaM rishantIH shuddhA apaH suprapANepibantIH ~mA va 24 6, 67 | martyaH ~dyumnAya sutarA apaH ~tA no vAjavatIriSa AshUn 25 6, 81 | vrajAn gomato deva eSaH ~apaH siSAsan svarapratIto bRhaspatirhantyamitramarkaiH ~ ~ 26 7, 44 | patimAdityAn dyAvApRthivI apaH svaH ~dadhikrAmu namasA 27 7, 98 | tisro dyAvas tredhA sasrur ApaH | ~trayaH koshAsa upasecanAso 28 8, 6 | vi vRtraM parvasho rujan ~apaH samudramairayat ~ni shuSNa 29 9, 90 | samIcIne A pavasvA purandhI ~apaH siSAsannuSasaH svargAH saM 30 9, 91 | purukRt purukSo ~evA punAno apaH svargA asmabhyaM tokA tanayAni 31 9, 109| toshate shrINann ugro riNann apaH || ~ ~ 32 10, 9 | agniM cavishvashambhuvam ~ApaH pRNIta bheSajAM varUthaM 33 10, 36 | parvatAnapa AdityAndyAvApRthivI apaH svaH ~dyaushca naH pRthivI 34 10, 43 | rajassvA yo aryapatnIrakRNodimA apaH ~sa sunvate maghavA jIradAnave. 35 10, 89 | indrAya giro anishitasargA apaH prerayaM sagarasya budhnAt ~ 36 10, 96 | yajñaMsadhamAde dashoNim ~apAH pUrveSAM harivaH sutAnAmatho


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License