Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padajñah 2
padajo 1
padakau 1
padam 35
padama 1
padamadvayavinah 1
padamagnaukrnoti 1
Frequency    [«  »]
35 eti
35 hotaram
35 madhvah
35 padam
35 vidma
34 asma
34 huvema

Rig Veda (Sanskrit)

IntraText - Concordances

padam

   Book, Hymn
1 1, 22 | cakrame tredhA ni dadhe padam ~samULhamasya pAMsure ~trINi 2 1, 22 | sakhA ~tad viSNoH paramaM padaM sadA pashyanti sUrayaH ~ 3 1, 22 | samindhate ~viSNoryat paramaM padam ~ ~ 4 1, 48 | sRjati samanaM vyarthinaH padAM na vetyodatI ~vayo nakiS 5 1, 105| divi ~na vo hiraNyanemayaH padaM vindanti vidyuto vittaM 6 1, 146| ketAnadhi mahodadhAne ~dhIrAsaH padaM kavayo nayanti nAnA hRdA 7 1, 164| vedAsya vAmasya nihitaM padaM veH ~shIrSNaH kSIraM duhrate 8 1, 164| yad vA jagajjagatyAhitaM padaM ya it tad viduste amRtatvamAnashuH ~ 9 3, 5 | pAti priyaM ripo agraM padaM veH pAti yajvashcarañaMsUryasya ~ 10 3, 5 | sasasya carma ghRtavat padaM vestadidagnI rakSatyaprayuchan ~ 11 3, 7 | priyaM rakSante nihitaM padaM veH ~prAñco madantyukSaNo 12 4, 5 | sahasraretA vRSabhas tuviSmAn | ~padaM na gor apagULhaM vividvAn 13 4, 5 | santo anRtA asatyA idam padam ajanatA gabhIram || ~idam 14 4, 5 | vran pAti priyaM rupo agram padaM veH || ~idam u tyan mahi 15 4, 5 | paramaM yan no asya reku padaM na nidAnA aganma || ~kA 16 5, 3 | te janima cAru citram | ~padaM yad viSNor upamaM nidhAyi 17 5, 15 | doghaM dharuNaM deva rAyaH | ~padaM na tAyur guhA dadhAno maho 18 5, 30 | puruhUta UtI || ~avAcacakSam padam asya sasvar ugraM nidhAtur 19 6, 1 | vapAvantaM vishvahA dIdivAMsam ~padaM devasya namasA vyantaH shravasyavaH 20 8, 13 | prayaH ~imA asya pratUrtayaH padaM juSanta yad divi ~nAbhA 21 8, 41 | darshataH ~sa mAtA pUrvyaM padaM tad varuNasya saptyaM sa 22 8, 72 | bheSajam ~uto nvasya yat padaM haryatasya nidhAnyam ~pari 23 8, 102| barhistasthAvasandinam ~dadhA padaAÅ`\\ ~padaM devasya mILhuSo.anAdhRSTAbhirUtibhiH ~ 24 9, 10 | hotAraH saptajAmayaH | ~padam ekasya piprataH || ~nAbhA 25 9, 10 | duhe || ~abhi priyA divas padam adhvaryubhir guhA hitam | ~ 26 9, 23 | vishvAnikAvyA ~anu pratnAsa AyavaH padaM navIyo akramuH ~ruce jananta 27 9, 64 | vIravat ~mimAti vahniretashaH padaM yujAna RkvabhiH ~pra yat 28 9, 68 | medhiraH svadhayA pinvate padam ~aMshuryavena pipishe yato 29 9, 71 | jigAdupa jrayati gorapIcyaM padaM yadasya matuthA ajIjanan ~ 30 9, 86 | dhAma prathamaM vyAnashe ~padaM yadasya parame vyomanyato 31 9, 102| tritasya pASyorabhakta yad guhA padam ~yajñasya sapta dhAmabhiradha 32 10, 5 | siSaktyUdharniNyorupastha utsasya madhyenihitaM padaM veH ~samAnaM nILaM vRSaNo 33 10, 5 | mahiSAarvatIbhiH ~Rtasya padaM kavayo ni pAnti guhA nAmAnidadhire 34 10, 18 | rIriSomota vIrAn ~mRtyoH padaM yopayanto yadaita drAghIya 35 10, 165| pakSiNI na dabhAtyasmAnASTryAM padaM kRNuteagnidhAne ~shaM no


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License