Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhvadhuksannadribhirnarah 2
madhvaghosayantoabhito 1
madhvagna 1
madhvah 35
madhvahpipayanta 1
madhvahsutasya 1
madhvarnaso 1
Frequency    [«  »]
36 visha
35 eti
35 hotaram
35 madhvah
35 padam
35 vidma
34 asma

Rig Veda (Sanskrit)

IntraText - Concordances

madhvah

   Book, Hymn
1 1, 14 | RtAvRdho.agne patnIvatas kRdhi ~madhvaH sujihva pAyaya ~ye yajatrA 2 1, 34 | nAsatyA gachataM hUyate havir madhvaH pibatam madhupebhir AsabhiH | ~ 3 1, 47 | shashvadUhathurdAshuSe vasu madhvaH somasya pItaye ~ukthebhirarvAgavase 4 1, 84 | aN^ga ~svAdoritthA viSUvato madhvaH pibanti gauryaH ~yA indreNa 5 1, 117| HYMN 117~~madhvaH somasyAshvinA madAya pratno 6 1, 180| hiraNyayA vAM pavayah pruSAyan madhvaH pibantA uSasaH sacethe ~ 7 1, 180| rathyeva cakrA prati yanti madhvaH ~A vAM dAnAya vavRtIya dasrA 8 3, 33 | sadhrIcIrasRjad vishvashcandrAH ~madhvaH punAnAH kavibhiH pavitrairdyubhirhinvantyaktubhirdhanutrIH ~ 9 4, 20 | pA indra pratibhRtasya madhvaH sam andhasA mamadaH pRSThyena || ~ 10 4, 34 | sajoSasaH sUrayo yasya ca stha madhvaH pAta ratnadhA indravantaH || ~ 11 4, 45 | shukraM tanvanta A rajaH || ~madhvaH pibatam madhupebhir Asabhir 12 5, 33 | dadato vAjasAtau piprIhi madhvaH suSutasya cAroH || ~uta 13 6, 43 | vahnervipramanmano vacanasya madhvaH ~apA nastasya sacanasya 14 7, 38 | viprA amRtA RtajñAH ~asya madhvaH pibata mAdayadhvaM tRptA 15 7, 74 | madhu ~A yAtamupa bhUSataM madhvaH pibatamashvinA ~dugdhaM 16 7, 91 | pAtaM narApratibhRtasya madhvaH ~arvanto na shravaso ... ~ ~ 17 8, 49 | anehasaM prataraNaM vivakSaNaM madhvaH svAdiSThamIM piba ~A yathA 18 8, 50 | anehasaM vo havamAnamUtaye madhvaH kSaranti dhItayaH ~A tvA 19 8, 53 | havAmahe ~A no vishveSAM rasaM madhvaH siñcantvadrayaH ~ye parAvati 20 8, 69 | gRham indrash ca ganvahi | ~madhvaH pItvA sacevahi triH sapta 21 8, 82 | parAvato.arvAvatashca vRtrahan ~madhvaH pratiprabharmaNi ~tIvrAH 22 8, 85 | nAsatyAshvinA gachataM yuvam ~madhvaH somasya pItaye ~imaM me 23 8, 85 | stomamashvinemaM me shRNutaM havam ~madhvaH somasyapItaye ~ayaM vAM 24 8, 85 | ashvinA havate vAjinIvasU ~madhvaH somasya pItaye ~shRNutaM 25 8, 85 | jariturhavaM kRSNasya stuvato narA ~madhvaH somasya pItaye ~chardiryantamadAbhyaM 26 8, 85 | chardiryantamadAbhyaM viprAya stuvate narA ~madhvaH somasya pItaye ~gachataM 27 8, 85 | gRhamitthA stuvato ashvinA ~madhvaH somasya pItaye ~yuñjAthAM 28 8, 85 | rathe vIDvaN^ge vRSaNvasU ~madhvaH somasya pItaye ~trivandhureNa 29 8, 85 | trivRtA rathenA yAtamashvinA ~madhvaH somasya pItaye ~nU me giro 30 8, 85 | nAsatyAshvinA prAvataM yuvam ~madhvaH somasya pItaye ~ ~ 31 9, 7 | A mitrAvaruNA bhagam madhvaH pavanta UrmayaH | ~vidAnA 32 9, 24 | pAvaka ucyate somaH sutasya madhvaH ~devAvIraghashaMsahA ~ ~ 33 9, 71 | dyukSaM sahasaH parvatAvRdhaM madhvaH siñcanti harmyasya sakSaNim ~ 34 9, 97 | tvaM tava vayaM sakhAyaH ~madhvaH sUdaM pavasva vasva utsaM 35 10, 116| gavyA sutasya prabhRtasya madhvaH satrA khedAmarushahA vRSasva ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License