Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hotara 13
hotaragne 1
hotarah 1
hotaram 35
hotaramadha 1
hotaramadhvarasya 1
hotaramadruham 1
Frequency    [«  »]
36 sumatim
36 visha
35 eti
35 hotaram
35 madhvah
35 padam
35 vidma

Rig Veda (Sanskrit)

IntraText - Concordances

hotaram

   Book, Hymn
1 1, 1 | yajñasya devaM RtvIjam ~hotAraM ratnadhAtamam ~agniH pUrvebhirRSibhirIDyo 2 1, 12 | 12~~agniM dUtaM vRNImahe hotAraM vishvavedasam ~asya yajñasya 3 1, 36 | pra tvA dUtaM vRNImahe hotAraM vishvavedasam ~mahaste sato 4 1, 44 | pratirannAyurjIvase namasyA daivyaM janam ~hotAraM vishvavedasaM saM hi tvA 5 1, 44 | tvA yajñasya sAdhanamagne hotAraM Rtvijam ~manuSvad deva dhImahi 6 1, 45 | havyAya voLhave ~ni tvA hotAraM RtvijaM dadhire vasuvittamam ~ 7 1, 58 | shevaM divyAya janmane ~hotAraM sapta juhvo yajiSThaM yaM 8 1, 127| HYMN 127~~agniM hotAraM manye dAsvantaM vasuM sUnuM 9 1, 127| manmabhiH | parijmAnamiva dyAM hotAraM carSaNInAm ~shociSkeshaM 10 1, 128| vishvAyuM vishvavedasaM hotAraM yajataM kavim ~devAso raNvamavase 11 1, 148| mathId yadIM viSTo mAtarishvA hotAraM vishvApsuM vishvadevyam ~ 12 3, 2 | pUtamagnayejanAmasi ~dvitA hotAraM manuSashca vAghato dhiyA 13 3, 2 | namasA vAjinaM bRhat ~mandraM hotAraM shucimadvayAvinaM damUnasamukthyaM 14 3, 6 | tvA pRthivI yajñiyAso ni hotAraM sAdayante damAya ~yadI visho 15 3, 14 | dhItibhiH ~RkvANo agnimindhate hotAraM vishpatiM vishAm ~uta no 16 3, 20 | HYMN 20~~agniM hotAraM pra vRNe miyedhe gRtsaM 17 4, 1 | voceya shushucAnam agniM hotAraM vishvabharasaM yajiSTham | ~ 18 4, 3 | rAjAnam adhvarasya rudraM hotAraM satyayajaM rodasyoH | ~agnim 19 4, 6 | ukthaM yajate vy æ dhAH | ~hotAram agnim manuSo ni Sedur namasyanta 20 4, 7 | bhRgavANaM vishe-vishe || ~tam IM hotAram AnuSak cikitvAMsaM ni Sedire | ~ 21 5, 1 | vipram adhvareSu sAdhum agniM hotAram ILate namobhiH | ~A yas 22 5, 3 | dadhAnA amRtaM sapanta | ~hotAram agnim manuSo ni Sedur dashasyanta 23 5, 4 | ghRtapRSTham agnim | ~ni hotAraM vishvavidaM dadhidhve sa 24 5, 20 | nyavratasya sashcire || ~hotAraM tvA vRNImahe 'gne dakSasya 25 5, 23 | janAso vRktabarhiSaH | ~hotAraM sadmasu priyaM vyanti vAryA 26 5, 25 | devAsash cid yam Idhire | ~hotAram mandrajihvam it sudItibhir 27 5, 26 | devebhir havyadAtaye | ~hotAraM tvA vRNImahe || ~yajamAnAya 28 6, 15 | vo atithiM svarNaramagniM hotAraM manuSaH svadhvaram ~vipraM 29 6, 15 | adhvare dhruvam ~vipraM hotAraM puruvAramadruhaM kaviM sumnairImahe 30 6, 18 | duvasyedagnimILItAdhvare haviSmAn ~hotAraM satyayajaM rodasyoruttAnahasto 31 8, 23 | agniM vaH pUrvyaM huve hotAraM carSaNInAm ~tamayA vAcA 32 8, 44 | havyA juSasva naH ~mandraM hotAraM RtvijaM citrabhAnuM vibhAvasum ~ 33 8, 60 | hitaprayasaH shashvatISvA hotAraM carSaNInAm ~ketena sharman 34 10, 1 | tvaM vikSumAnuSISu hotA ~hotAraM citrarathamadhvarasya yajñasya\- 35 10, 7 | bAhubhyAmagnimAyavo.ajananta vikSu hotAraM nyasAdayanta ~svayaM yajasva


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License