Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etebhir 1
etena 2
etenagne 1
eti 35
eto 4
etu 13
etuprajanan 1
Frequency    [«  »]
36 pavamano
36 sumatim
36 visha
35 eti
35 hotaram
35 madhvah
35 padam

Rig Veda (Sanskrit)

IntraText - Concordances

eti

   Book, Hymn
1 1, 124| mahovibhAtI ~abhrAteva puMsa eti pratIcI gartArugiva sanaye 2 1, 144| HYMN 144~~eti pra hotA vratamasya mAyayordhvAM 3 1, 162| atrA pUSNaH prathamo bhAga eti yajñaM devebhyaH prativedayannajaH ~ 4 1, 164| ashnuve bhAgamasyAH ~apAM prAM eti svadhayA gRbhIto.amartyo 5 1, 191| jasyata ~ut purastAt sUrya eti vishvadRSTo adRSTahA ~adRSTAn 6 2, 44 | vishvamanyo abhicakSANa eti ~somApUSaNAvavataM dhiyaM 7 4, 6 | pashupA na hotA triviSTy eti pradiva urANaH || ~pari 8 4, 6 | pari tmanA mitadrur eti hotAgnir mandro madhuvacA 9 4, 11 | jAyante rAdhyAni | ~tvad eti draviNaM vIrapeshA itthAdhiye 10 4, 13 | duroNam ut sUryo jyotiSA deva eti || ~Urdhvam bhAnuM savitA 11 4, 17 | kiyat svid indro adhy eti mAtuH kiyat pitur janitur 12 4, 22 | ashmAnaM shavasA bibhrad eti || ~vRSA vRSandhiM caturashrim 13 4, 50 | yasmin brahmA rAjani pUrva eti || ~apratIto jayati saM 14 5, 28 | uSasam urviyA vi bhAti | ~eti prAcI vishvavArA namobhir 15 5, 37 | vadhUr iyam patim ichanty eti ya IM vahAte mahiSIm iSirAm | ~ 16 5, 44 | sacA | ~ubhA sa varA praty eti bhAti ca yad IM gaNam bhajate 17 5, 44 | chishriye payo 'nubruvANo adhy eti na svapan || ~yo jAgAra 18 5, 47 | HYMN 47~~prayuñjatI diva eti bruvANA mahI mAtA duhitur 19 5, 58 | janayathA yajatrAH | ~yuSmad eti muSTihA bAhujUto yuSmad 20 5, 80 | purastAt | ~Rtasya panthAm anv eti sAdhu prajAnatIva na disho 21 7, 1 | yaM sUrirarthI pRchamAna eti ~maho no agne suvitasya 22 7, 3 | idhAnAH ~achA dyAmaruSo dhUma eti saM dUto agna Iyase hi devAn ~ 23 7, 3 | seneva sRSTA prasitiS Ta eti yavaM na dasma juhvA vivekSi ~ 24 7, 66 | tyad darshataM vapurdiva eti pratihvare ~yadImAshurvahati 25 7, 80 | tamo jyotiSoSAabodhi ~agra eti yuvatirahrayANA prAcikitat 26 7, 101| vanaM pAtreva bhindan sata eti rakSasaH ~ulUkayAtuM shushulUkayAtuM 27 8, 80 | dRhyasva pUrasi bhadrA ta eti niSkRtam ~iyaM dhIr{R}tviyAvatI ~ 28 9, 39 | vRSTindivaH pari srava ~suta eti pavitra A tviSiM dadhAna 29 9, 44 | ayaM deveSu jAgRviH suta eti pavitra A ~somo yAti vicarSaNiH ~ 30 9, 61 | samindreNota vAyunA suta eti pavitra A ~saM sUryasyarashmibhiH ~ 31 9, 71 | nirNije ~pra kriSTiheva shUSa eti roruvadasuryaM varNaM ni 32 9, 92 | vishvadevaH somaH punAnaH sada eti nityam ~bhuvad vishveSu 33 10, 20 | yajñe ~minvan sadma pura eti ~sa hi kSemo haviryajñaH 34 10, 107| dakSiNAvAn prathamo hUta eti dakSiNAvAn grAmaNIragrameti ~ 35 10, 168| divispRg yAtyaruNAni kRNvannuto eti pRthivyAreNumasyan ~saM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License