Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vacahamashvinoh 1
vacahparamam 1
vacahpavamanah 1
vacam 34
vacamabhipadya 1
vacamajanayanta 1
vacamakrata 4
Frequency    [«  »]
34 stha
34 suryena
34 ut
34 vacam
33 bhago
33 bhuma
33 bhuvanasya

Rig Veda (Sanskrit)

IntraText - Concordances

vacam

   Book, Hymn
1 1, 40 | mantraM devA anehasam ~imAM ca vAcaM pratiharyathA naro vishved 2 1, 53 | HYMN 53~~nyU Su vAcaM pra mahe bharAmahe gira 3 1, 129| sAsmAkamanavadya tUtujAna vedhasAmimAM vAcaM na vedhasAm ~sa shrudhi 4 1, 130| janAya vishvadohasaH ~imAM te vAcaM vasUyanta Ayavo rathaM na 5 1, 182| mRdho vidathustAnyashvinA ~vAcaM\-vAcaM jaritU ratninIM kRtamubhA 6 1, 182| vidathustAnyashvinA ~vAcaM\-vAcaM jaritU ratninIM kRtamubhA 7 3, 8 | manISA devayA vipra udiyarti vAcam ~yAn vo naro devayanto nimimyurvanaspate 8 4, 21 | namasi stabhAyann iyarti vAcaM janayan yajadhyai | ~RñjasAnaH 9 4, 33 | pra Rbhubhyo dUtam iva vAcam iSya upastire shvaitarIM 10 4, 57 | iN^gaya || ~shunAsIrAv imAM vAcaM juSethAM yad divi cakrathuH 11 5, 36 | grAveva jaritA ta indreyarti vAcam bRhad AshuSANaH | ~pra savyena 12 5, 43 | jujuSANA ghRtAcI shagmAM no vAcam ushatI shRNotu || ~A vedhasaM 13 5, 54 | mArutAya svabhAnava imAM vAcam anajA parvatacyute | ~gharmastubhe 14 5, 63 | samrAjA payasA na ukSatam || ~vAcaM su mitrAvaruNAv irAvatIm 15 6, 75 | ayajñasAco apyo naputrAH ~vi yad vAcaM kIstAso bharante shaMsanti 16 7, 34 | dadhidhvaM pra vo devatrA vAcaM kRNudhvam ~A caSTa AsAM 17 7, 100| shashayAnA brAhmaNA vratacAriNaH ~vAcaM parjanyajinvitAM pra maNDUkA 18 7, 100| pRSniH sampRN^kte haritena vAcam ~yadeSAmanyo anyasya vAcaM 19 7, 100| vAcam ~yadeSAmanyo anyasya vAcaM shAktasyeva vadati shikSamANaH ~ 20 7, 100| bibhrato virUpAH purutrA vAcaM pipishurvadantaH ~brAhmaNAso 21 8, 5 | vAjinIvasU prati stoma adRkSata ~vAcaM dUtoyathohiSe ~purupriyA 22 8, 96 | jaritarmA ruvaNyaH shrAvayA vAcaM kuvidaN^ga vedat ~ava drapso 23 9, 64 | sahasrabharNasam ~uto sahasrabharNasaM vAcaM soma makhasyuvam ~punAna 24 9, 68 | madhumAnUrmiNA diva iyarti vAcaM rayiSAL amartyaH ~ayaM diva 25 9, 73 | sahasradhAre vitate pavitra A vAcaM punanti kavayo manISiNaH ~ 26 9, 78 | HYMN 78~~pra rAjA vAcaM janayannasiSyadadapo vasAno 27 9, 86 | pari Sicyate hariH punAno vAcaM janayannupAvasuH ~pavamAna 28 9, 97 | pavase matsaravAn hinvAno vAcaM matibhiH kavInAm ~divyaH 29 9, 97 | visha bRhatA raveNa vardhayA vAcaM janayA purandhim ~A jAgRvirvipra 30 9, 106| saptirna vAjayuH ~punAno vAcaM janayannasiSyadat ~pavate 31 9, 113| brahmA pavamAna chandasyAM vAcaM vadan ~grAvNA some mahIyate 32 10, 71 | adhenvA carati mAyayaiSa vAcaM shushruvAnaphalAmapuSpAm ~ 33 10, 94 | pra vayaM vadAma grAvabhyo vAcaM vadatAvadadbhyaH ~yadadrayaH 34 10, 177| marIcInAmpadamichanti vedhasaH ~pataMgo vAcaM manasA bibharti tAM gandharvo.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License