1-500 | 501-545
Book, Hymn
1 1, 3 | vRktabarhiSaH ~A yAtaMrudravartanI ~indrA yAhi citrabhAno sutA ime
2 1, 3 | tvAyavaH ~aNvIbhistanA pUtAsaH ~indrA yAhi dhiyeSito viprajUtaH
3 1, 3 | upa brahmANi vAghataH ~indrA yAhi tUtujAna upa brahmANi
4 1, 4 | niranyatashcidArata ~dadhAnA indra id duvaH ~uta naH subhagAnarirvoceyurdasma
5 1, 5 | sadyo vRddho ajAyathAH ~indra jyaiSThyAya sukrato ~A tvA
6 1, 5 | tvA vishantvAshavaH somAsa indra girvaNaH ~shaM te santu
7 1, 7 | bRhadindramarkebhirarkiNaH ~indraM vANIranUSata ~indra id dharyoH sacA sammishla
8 1, 7 | vi gobhiradrimairayat ~indra vAjeSu no.ava sahasrapradhaneSu
9 1, 8 | ruNadhAmahai ~tvotAso nyarvatA ~indra tvotAsa A vayaM vajraM ghanA
10 1, 8 | evA hi te vibhUtaya Utaya indra mAvate ~sadyashcit santidAshuSe ~
11 1, 9 | codaya citramarvAg rAdha indra vareNyam ~asadit te vibhu
12 1, 9 | dyumnaM sahasrasAtamam ~indra tA rathinIriSaH ~vasorindraM
13 1, 10 | vRSaNA kakSyaprA ~athA na indra somapA girAmupashrutiM cara ~
14 1, 10 | nU cid dadhiSva me giraH ~indra stomamimaM mama kRSvA yujashcidantaram ~
15 1, 10 | sahasrasAtamAm ~A tU na indra kaushika mandasAnaH sutaM
16 1, 11 | satpatiM patim ~sakhye ta indra vAjino mA bhema shavasas
17 1, 15 | HYMN 15~~indra somaM piba RtunA tvA vishantvindavaH ~
18 1, 16 | harayo vRSaNaM somapItaye ~indra tvA sUracakSasaH ~imA dhAnA
19 1, 29 | anAshastA iva smasi ~A tU na indra shaMsaya goSvashveSu subhriSu
20 1, 32 | aheryAtAraM kamapashya indra hRdi yat te jaghnuSo bhIragachat ~
21 1, 33 | yasya vaSTi ~coSkUyamANa indra bhUri vAmaM mA paNirbhUrasmadadhi
22 1, 33 | jakSatashcAyodhayo rajasa indra pAre ~avAdaho diva A dasyumuccA
23 1, 33 | matimatiracchAshadAnaH ~AvaH kutsam indra yasmi cAkan prAvo yudhyantaM
24 1, 40 | pra yantu marutaH sudAnava indra prAshUrbhavA sacA ~tvAmid
25 1, 51 | shAryAtasya prabhRtAyeSu mandase ~indra yathA sutasomeSu cAkano.
26 1, 52 | svanAdayoyavId bhiyasA vajra indra te ~vRtrasya yad badbadhAnasya
27 1, 53 | shasyate ~duro ashvasya dura indra gorasi duro yavasya vasuna
28 1, 53 | sakhibhyastamidaM gRNImasi ~shacIva indra purukRd dyumattama tavedidamabhitashcekite
29 1, 54 | apasA santu neme ~ye ta indra daduSo vardhayanti mahi
30 1, 55 | yamiSThAsaH sArathayo ya indra te na tvA ketAA dabhnuvanti
31 1, 56 | AtAsubarhaNA ~svarmILhe yan mada indra harSyAhan vRtraM nirapAmaubjo
32 1, 56 | dharuNaM dhiSa ojasA pRthivyA indra sadaneSu mAhinaH ~tvaM sutasya
33 1, 57 | jyotirakAriharito nAyase ~ime ta indra te vayaM puruSTuta ye tvArabhya
34 1, 57 | harya tad vacaH ~bhUri ta indra vIryaM tava smasyasya stoturmaghavan
35 1, 62 | gobhirandhaH ~vi bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH ~
36 1, 62 | shacIbhiH ~sanAyate gotama indra navyamatakSad brahma hariyojanAya ~
37 1, 63 | kiraNA naijan ~A yad dharI indra vivratA verA te vajraM jaritA
38 1, 63 | puruhUta pUrvIH ~tvaM satya indra dhRSNuretAn tvaM RbhukSA
39 1, 63 | pUrave kaH ~tvaM tyAM na indra deva citrAmiSamApo na pIpayaH
40 1, 63 | vishvadha kSaradhyai ~akAri ta indra gotamebhirbrahmANyoktA namasA
41 1, 80 | na te vajro ni yaMsate ~indra nRmNaM hi te shavo hano
42 1, 80 | sakhibhyo gAtumichatyarcann... ~indra tubhyamidadrivo.anuttaM
43 1, 80 | navatiM nAvyA anu ~mahat ta indra vIryaM bAhvoste balaM hitamarcann... ~
44 1, 80 | tvaSTA cit tava manyava indra vevijyate bhiyArcann... ~
45 1, 81 | athA no.avitA bhava ~ete ta indra jantavo vishvaM puSyanti
46 1, 84 | HYMN 84~~asAvi soma indra te shaviSTha dhRSNavA gahi ~
47 1, 100| nAhuSISu vikSu ~etat tyat ta indra vRSNa ukthaM vArSAgirA abhi
48 1, 101| mAdayasva haribhirye ta indra vi Syasva shipre vi sRjasva
49 1, 102| anumadAma saMgame ~AjA na indra manasA puruSTuta tvAyadbhyo
50 1, 102| tvAmugramavase saM shishImasyathA na indra havaneSu codaya ~vishvAhendro ... ~ ~
51 1, 104| HYMN 104~~yoniS Ta indra niSade akAri tamA ni SIda
52 1, 104| niSSapI parA dAH ~sa tvaM na indra sUrye so apsvanAgAstva A
53 1, 107| gamantvaN^girasAM sAmabhiH stUyamAnAH ~indra indriyairmaruto marudbhirAdityairno
54 1, 121| kartamavartayo'yajyUn ~tvaM no asyA indra durhaNAyAH pAhi vajrivo
55 1, 129| pRtanAsu kAsu cid dakSAyya indra bharahUtaye nRbhirasi pratUrtaye
56 1, 129| jUrNirna vakSati ~tvaM na indra rAyA parINasA yAhi patha"
57 1, 129| pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM cit tvA
58 1, 129| ririkSantaM cidadrivaH ~pAhi na indra suSTuta sridho.avayAtA sadamid
59 1, 130| vRshcasi ~tvaM vRthA nadya indra sartave.achA samudramasRjo
60 1, 131| gavyasya niHsRjaH sakSanta indra niHsRjaH | yad gavyantA
61 1, 132| prajAvadid bAdhe arcantyojasA ~indra okyaM didhiSanta dhItayo
62 1, 133| sarvaMrakSo ni barhaya ~avarmaha indra dAdRhi shrudhI naH shushoca
63 1, 139| rAtiH kadA cana || ~vRSann indra vRSapANAsa indava ime sutA
64 1, 142| gahyupa havyAni vItaye ~indrA gahi shrudhI havaM tvAM
65 1, 163| asya pAdA manojavA avara indra AsIt ~devA idasya haviradyamAyan
66 1, 169| tava hi preSThA ~ayujran ta indra vishvakRSTIrvidAnAso niSSidho
67 1, 169| pradhanasya sAtau ~amyak sA ta indra RSTirasme sanemyabhvaM maruto
68 1, 169| dadhatiprayAMsi ~tvaM tU na indra taM rayiM dA ojiSThayA dakSiNayeva
69 1, 169| madhvaHpIpayanta vAjaiH ~tve rAya indra toshatamAH praNetAraH kasya
70 1, 169| patayanta sargaiH ~tvaM mAnebhya indra vishvajanyA radA marudbhiH
71 1, 170| saMcareNyamutAdhItaM vi nashyati ~kiM na indra jighAMsasi bhrAtaro marutastava ~
72 1, 170| mitrANAM mitrapate dheSThaH ~indra tvaM marudbhiH saM vadasvAdha
73 1, 173| marutovandate gIH ~eSa stoma indra tubhyamasme etena gAtuM
74 1, 174| vasavAnaH sahodAH ~dano visha indra mRdhravAcaH sapta yat puraH
75 1, 174| purukutsAya randhIH ~ajA vRta indra shUrapatnIrdyAM ca yebhiH
76 1, 174| apAMsi vastoH ~sheSan nu ta indra sasmin yonau prashastaye
77 1, 174| kuyavAcaM mRdhishret ~sanA tA ta indra navyA AguH saho nabho.aviraNAya
78 1, 175| yathA purvebhyo jaritRbhya indra maya ivApo na tRSyate babhUtha ~
79 1, 177| ye te vRSaNo vRSabhAsa indra brahmayujo vRSarathAso atyAH ~
80 1, 177| yAhyarvAM havAmahe tvA suta indra some ~A tiSTha rathaM vRSaNaM
81 1, 177| mucA harI iha ~o suSTuta indra yAhyarvAM upa brahmANi mAnyasya
82 1, 178| HYMN 178~~yad dha syA ta indra shruSTirasti yayA babhUtha
83 2, 11 | shUra vIryeNa ~stavA nu ta indra pUrvyA mahAnyuta stavAma
84 2, 11 | sUryasya ketU ~harI nu ta indra vAjayantA ghRtashcutaM svAramasvArSTAm ~
85 2, 11 | dAvane syAma ~syAma te ta indra ye ta UtI avasyava UrjaM
86 2, 11 | mitramasme rAsi shardha indra mArutaMnaH ~sajoSaso ye
87 2, 12 | kilAsi satyaH ~vayaM ta indra vishvaha priyAsaH suvIrAso
88 2, 13 | samarthayasva bahu te vasavyam ~indra yaccitraM shravasyA anu
89 2, 16 | madasya vRSabha tvamIshiSa indra somasya vRSabhasya tRpNuhi ~
90 2, 19 | hi te shunahotreSu soma indra tvAyA pariSikto madAya ~
91 2, 20 | vayunAni takSuH ~brahmaNyanta indra te navIya iSamUrjaM sukSitiM
92 2, 21 | HYMN 21~~vayaM te vaya indra viddhi Su NaH pra bharAmahe
93 2, 21 | sumnamiyakSantastvAvato nR^In ~tvaM na indra tvAbhirUtI tvAyato abhiSTipAsi
94 2, 22 | hinvAnA draviNAnyAshata ~indra shreSThAni draviNAni dhehi
95 2, 23 | tava tyan naryaM nRto.apa indra prathamaM pUrvyaM divi pravAcyaM
96 2, 45 | bhadraM bhavAti naH puraH ~indra AshAbhyas pari sarvAbhyo
97 3, 32 | maghavan kAshirit te ~pra sU ta indra pravatA haribhyAM pra te
98 3, 32 | bhajate gehyaM saH ~bhadrA ta indra sumatirghRtAcI sahasradAnA
99 3, 32 | antarikSamarSantvApastvayeha prasUtAH ~alAtRNo vala indra vrajo goH purA hantorbhayamAno
100 3, 32 | eko dve vasumatI samIcI indra A paprau pRthivImuta dyAm ~
101 3, 32 | sImindro adadhAd bhojanAya ~indra dRhya yAmakoshA abhUvan
102 3, 33 | mahimAnaM vRjadhyai sakhAya indra kAmyA RjipyAH ~patirbhava
103 3, 33 | svasti naH pipRhi pAramAsAm ~indra tvaM rathiraH pAhi no riSo
104 3, 34 | HYMN 34~~indra somaM somapate pibemaM mAdhyandinaM
105 3, 34 | taviSImavardhannarcanta indra marutastaojaH ~mAdhyandine
106 3, 35 | apibo ha somam ~na dyAva indra tavasasta ojo nAhA na mAsAH
107 3, 35 | varanta ~tvaM sadyo apibo jAta indra madAya somaM parame vyoman ~
108 3, 35 | kSAmavasthAH ~yajño hi ta indra vardhano bhUduta priyaH
109 3, 37 | jUtimiyarmi vAcamamRtAya bhUSan ~indra kSitInAmasi mAnuSINAM vishAM
110 3, 37 | dasyUn prAryaMvarNamAvat ~indra oSadhIrasanodahAni vanaspatInrasanodantarikSam ~
111 3, 38 | pibAsyandho abhisRSTo asme indra svAhA rarimAte madAya ~upAjirA
112 3, 38 | stIrNaM te barhiH suta indra somaH kRtA dhAnA attave
113 3, 38 | anu svAH ~yAnAbhajo maruta indra some ye tvAmavardhannabhavan
114 3, 38 | piba jihvayAsomamindra ~indra piba svadhayA cit sutasyAgnervA
115 3, 39 | vardhasva tava ghA sutAsa indra somAsaH prathamA uteme ~
116 3, 40 | hi tvA vasupatiM vasUnAm ~indra yat te mAhinaM datramastyasmabhyaM
117 3, 40 | dhA asme vIrAn chashvata indra shiprin ~shunaM huvema ... ~ ~
118 3, 41 | shavase pRtanASAhyAya ca ~indra tvA vartayAmasi ~arvAcInaM
119 3, 41 | mana uta cakSuH shatakrato ~indra kRNvantu vAghataH ~nAmAni
120 3, 41 | sAsahirbhava tvAmImahe shatakrato ~indra vRtrAyahantave ~dyumneSu
121 3, 41 | pRtsutUrSu shravassu ca ~indra sAkSvAbhimAtiSu ~shuSmintamaM
122 3, 41 | dyumninaM pAhi jAgRvim ~indra somaMshatakrato ~indriyANi
123 3, 41 | shatakrato yA te janeSu pañcasu ~indra tAni taA vRNe ~agannindra
124 3, 43 | asmAkaM pitaro goSu yodhAH ~indra eSAM dRMhitA mAhinAvAnud
125 3, 44 | HYMN 44~~indra tvA vRSabhaM vayaM sute
126 3, 44 | sa pAhi madhvo andhasaH ~indra kratuvidaM sutaM somaM harya
127 3, 44 | puruSTuta ~pibA vRSasva tAtRpim ~indra pra No dhitAvAnaM yajñaM
128 3, 44 | tira stavAna vishpate ~indra somAH sutA ime tava pra
129 3, 44 | sutaM madhordhArAbhirajyase ~indra tvAdAtamid yashaH ~abhi
130 3, 45 | HYMN 45~~A tU na indra madryag ghuvAnaH somapItaye ~
131 3, 45 | mumuco haripriyArvAM yAhi ~indra svadhAvomatsveha ~arvAñcaM
132 3, 46 | ukthebhiH kuvidAgamat ~indra somAH sutA ime tAn dadhiSva
133 3, 47 | hi tvA mataya stomataSTA indra havante sakhyaM juSANAH ~
134 3, 47 | yajñaM namovRdhaM sajoSA indra deva haribhiryAhi tUyam ~
135 3, 47 | susammRSTAso vRSabhasya mUrAH ~indra piba vRSadhUtasya vRSNa
136 3, 48 | A haribhiH sutaH ~juSANa indra haribhirna A gahyA tiSTha
137 3, 48 | vidvAMScikitvAn haryashva vardhasa indra vishvA abhi shriyaH ~dyAmindro
138 3, 51 | pradivaH sutAnAm ~sajoSA indra sagaNo marudbhiH somaM piba
139 3, 55 | vanAni ~tubhyaM brahmANi gira indra tubhyaM satrA dadhire harivo
140 3, 55 | vaso jaritRbhyo vayodhAH ~indra marutva iha pAhi somaM yathA
141 3, 56 | karambhiNamapUpavantamukthinam ~indra prAtarjuSasva naH ~puroLAshaM
142 3, 56 | prAtaHsAve juSasva naH ~indra kraturhi te bRhan ~mAdhyandinasya
143 3, 57 | piturna putraH sicamA rabhe ta indra svAdiSThayA girA shacIvaH ~
144 3, 58 | puro ashvAn nayanti ~ima indra bharatasya putrA apapitvaM
145 3, 61 | niSSidhvarIsta oSadhIrutApo rayiM ta indra pRthivI bibharti ~sakhAyaste
146 3, 66 | saudhanvanA Rbhavo vIryANi ca ~indra RbhubhirvAjavadbhiH samukSitaM
147 3, 66 | saudhanvanebhiH saha matsvA nRbhiH ~indra RbhumAn vAjavAn matsveha
148 3, 66 | devAnAM manuSashca dharmabhiH ~indra RbhubhirvAjibhirvAjayanniha
149 4, 16 | vishvadha syAH || ~ebhir nRbhir indra tvAyubhiS TvA maghavadbhir
150 4, 16 | vitA tanUpAH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
151 4, 17 | HYMN 17~~tvam mahAM indra tubhyaM ha kSA anu kSatram
152 4, 17 | vasUnAM datre vishvA adhithA indra kRSTIH || ~tvam adha prathamaM
153 4, 17 | jAyamAno 'me vishvA adhithA indra kRSTIH | ~tvam prati pravata
154 4, 17 | avitA bodhi sakhA gRNAna indra stuvate vayo dhAH | ~vayaM
155 4, 17 | AbhiH shamIbhir mahayanta indra || ~stuta indro maghavA
156 4, 17 | yaj jaritre || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
157 4, 19 | HYMN 19~~evA tvAm indra vajrinn atra vishve devAsaH
158 4, 19 | jivrayo na devA bhuvaH samrAL indra satyayoniH | ~ahann ahim
159 4, 19 | abudhyam abudhyamAnaM suSupANam indra | ~sapta prati pravata AshayAnam
160 4, 19 | ubja UrmIn tvaM vRtAM ariNA indra sindhUn || ~tvam mahIm avaniM
161 4, 19 | namasaijad arNaH sutaraNAM akRNor indra sindhUn || ~prAgruvo nabhanvo
162 4, 19 | ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH || ~pUrvIr
163 4, 19 | naryAviveSIH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
164 4, 20 | imaM yajñaM tvam asmAkam indra puro dadhat saniSyasi kratuM
165 4, 20 | suSutasya svadhAvaH | ~pA indra pratibhRtasya madhvaH sam
166 4, 20 | ukthe pra bravAma vayam indra stuvantaH || ~nU STuta indra
167 4, 20 | indra stuvantaH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
168 4, 21 | prayantArA stuvate rAdha indra | ~kA te niSattiH kim u
169 4, 21 | vaso daivyasya || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
170 4, 22 | nonuvanta vAtAH || ~tA tU ta indra mahato mahAni vishveSv it
171 4, 22 | harivas tA u devIr avobhir indra stavanta svasAraH | ~yat
172 4, 22 | bodhi godAH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
173 4, 23 | parame duhAte || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
174 4, 24 | punar dadat || ~nU STuta indra nU gRNAna iSaM jaritre nadyo
175 4, 28 | vishvasmAt sIm adhamAM indra dasyUn visho dAsIr akRNor
176 4, 29 | na stuta upa vAjebhir UtI indra yAhi haribhir mandasAnaH | ~
177 4, 29 | vajrabAhuH || ~tvotAso maghavann indra viprA vayaM te syAma sUrayo
178 4, 30 | HYMN 30~~nakir indra tvad uttaro na jyAyAM asti
179 4, 30 | vishve caned anA tvA devAsa indra yuyudhuH | ~yad ahA naktam
180 4, 30 | kutsAya yudhyate | ~muSAya indra sUryam || ~yatra devAM RghAyato
181 4, 30 | vishvAM ayudhya eka it | ~tvam indra vanUMr ahan || ~yatrota
182 4, 30 | yatrota martyAya kam ariNA indra sUryam | ~prAvaH shacIbhir
183 4, 30 | etad ghed uta vIryam indra cakartha pauMsyam | ~striyaM
184 4, 30 | mahAn mahIyamAnAm | ~uSAsam indra sam piNak || ~apoSA anasaH
185 4, 30 | adhi kSami | ~pari SThA indra mAyayA || ~uta shuSNasya
186 4, 30 | parvatAd adhi | ~avAhann indra shambaram || ~uta dAsasya
187 4, 30 | parAvRktaM shatakratuH | ~uktheSv indra Abhajat || ~uta tyA turvashAyadU
188 4, 30 | uta tyA sadya AryA sarayor indra pArataH | ~arNAcitrarathAvadhIH || ~
189 4, 30 | ghed utAsi vRtrahan samAna indra gopatiH | ~yas tA vishvAni
190 4, 30 | nUnaM yad indriyaM kariSyA indra pauMsyam | ~adyA nakiS Tad
191 4, 31 | sUrye sacA || ~saM yat ta indra manyavaH saM cakrANi dadhanvire | ~
192 4, 32 | HYMN 32~~A tU na indra vRtrahann asmAkam ardham
193 4, 32 | sakhibhir ye tve sacA || ~vayam indra tve sacA vayaM tvAbhi nonumaH | ~
194 4, 32 | bhUyAmo Su tvAvataH sakhAya indra gomataH | ~yujo vAjAya ghRSvaye || ~
195 4, 32 | ghRSvaye || ~tvaM hy eka IshiSa indra vAjasya gomataH | ~sa no
196 4, 32 | stuto magham | ~stotRbhya indra girvaNaH || ~abhi tvA gotamA
197 4, 32 | girAnUSata pra dAvane | ~indra vAjAya ghRSvaye || ~pra
198 4, 32 | cakartha pauMsyA | ~suteSv indra girvaNaH || ~avIvRdhanta
199 4, 32 | girvaNaH || ~avIvRdhanta gotamA indra tve stomavAhasaH | ~aiSu
200 4, 32 | matsvAndhasaH | ~somAnAm indra somapAH || ~asmAkaM tvA
201 4, 32 | asmAkaM tvA matInAm A stoma indra yachatu | ~arvAg A vartayA
202 4, 32 | bhUry A bhara | ~bhUri ghed indra ditsasi || ~bhUridA hy asi
203 4, 34 | ratnadhA indravantaH || ~sajoSA indra varuNena somaM sajoSAH pAhi
204 4, 35 | ratnadhebhiH sakhIMr yAM indra cakRSe sukRtyA || ~ye devAso
205 4, 37 | taM no vAjA RbhukSaNa indra nAsatyA rayim | ~sam ashvaM
206 4, 41 | HYMN 41~~indrA ko vAM varuNA sumnam Apa
207 4, 41 | indrAvaruNA namasvAn || ~indrA ha yo varuNA cakra ApI devau
208 4, 41 | mahadbhiH sa pra shRNve || ~indrA ha ratnaM varuNA dheSThetthA
209 4, 41 | suprayasA mAdayaite || ~indrA yuvaM varuNA didyum asminn
210 4, 41 | mimAthAm abhibhUty ojaH || ~indrA yuvaM varuNA bhUtam asyA
211 4, 41 | dRshIke vRSaNash ca pauMsye | ~indrA no atra varuNA syAtAm avobhir
212 4, 41 | no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau | ~
213 4, 42 | kRNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH || ~
214 4, 42 | jaghanvAn tvaM vRtAM ariNA indra sindhUn || ~asmAkam atra
215 4, 50 | ni yachatam || ~bRhaspata indra vardhataM naH sacA sA vAM
216 4, 58 | devAso ghRtam anv avindan | ~indra ekaM sUrya ekaM jajAna venAd
217 5, 29 | yat sahasyair ayAtaM gRham indra jUjuvAnebhir ashvaiH | ~
218 5, 29 | bravAma || ~etA vishvA cakRvAM indra bhUry aparIto januSA vIryeNa | ~
219 5, 29 | taviSyA asti tasyAH || ~indra brahma kriyamANA juSasva
220 5, 30 | sthiram manash cakRSe jAta indra veSId eko yudhaye bhUyasash
221 5, 30 | yujaM hi mAm akRthA Ad id indra shiro dAsasya namucer mathAyan | ~
222 5, 31 | naH sacasva | ~nahi tvad indra vasyo anyad asty amenAMsh
223 5, 31 | sahasa AjaniSTa dediSTa indra indriyANi vishvA | ~prAcodayat
224 5, 31 | yat te vRSaNo arkam arcAn indra grAvANo aditiH sajoSAH | ~
225 5, 31 | turvashAyAramayaH sudughAH pAra indra | ~ugram ayAtam avaho ha
226 5, 31 | te atra marutaH sakhAya indra brahmANi taviSIm avardhan || ~
227 5, 32 | badbadhAnAM aramNAH | ~mahAntam indra parvataM vi yad vaH sRjo
228 5, 32 | prayutaM shayAnaM jaghanvAM indra taviSIm adhatthAH || ~tyasya
229 5, 32 | ye tvAyA nidadhuH kAmam indra ||~ ~
230 5, 33 | samaryash ciketa || ~sa tvaM na indra dhiyasAno arkair harINAM
231 5, 33 | svashvaH || ~purU yat ta indra santy ukthA gave cakarthorvarAsu
232 5, 33 | nAma cit || ~vayaM te ta indra ye ca naraH shardho jajñAnA
233 5, 33 | prabhRtheSu cAruH || ~papRkSeNyam indra tve hy ojo nRmNAni ca nRtamAno
234 5, 35 | yas te sAdhiSTho 'vasa indra kratuS Tam A bhara | ~asmabhyaM
235 5, 35 | vAjeSu duSTaram || ~yad indra te catasro yac chUra santi
236 5, 35 | vRSajUtir hi jajñiSa AbhUbhir indra turvaNiH || ~vRSA hy asi
237 5, 35 | te dhRSan manaH satrAham indra pauMsyam || ~tvaM tam indra
238 5, 35 | indra pauMsyam || ~tvaM tam indra martyam amitrayantam adrivaH | ~
239 5, 35 | havante vAjasAtaye || ~asmAkam indra duSTaram puroyAvAnam AjiSu | ~
240 5, 38 | HYMN 38~~uroS Ta indra rAdhaso vibhvI rAtiH shatakrato | ~
241 5, 38 | sukSatra maMhaya || ~yad Im indra shravAyyam iSaM shaviSTha
242 5, 38 | tava sharmañ chatakrato | ~indra syAma sugopAH shUra syAma
243 5, 39 | HYMN 39~~yad indra citra mehanAsti tvAdAtam
244 5, 39 | yan manyase vareNyam indra dyukSaM tad A bhara | ~vidyAma
245 5, 40 | somapate piba | ~vRSann indra vRSabhir vRtrahantama || ~
246 5, 40 | somo ayaM sutaH | ~vRSann indra vRSabhir vRtrahantama || ~
247 5, 40 | citrAbhir UtibhiH | ~vRSann indra vRSabhir vRtrahantama || ~
248 5, 40 | svarbhAnor adha yad indra mAyA avo divo vartamAnA
249 5, 41 | no mitro varuNo aryamAyur indra RbhukSA maruto juSanta | ~
250 5, 42 | devaH savitA suvAti || ~sam indra No manasA neSi gobhiH saM
251 5, 43 | rathe sudhurA yoge arvAg indra priyA kRNuhi hUyamAnaH || ~
252 5, 45 | vo vacobhir devajuSTair indrA nv agnI avase huvadhyai | ~
253 5, 46 | puraeta Rju neSati || ~agna indra varuNa mitra devAH shardhaH
254 6, 19 | vajrabhRd yo hariSThAH sa indra citrAnabhi tRndhi vAjAn ~
255 6, 19 | pIpihISo jahi shatrUnrabhi gA indra tRndhi ~te tvA madA bRhadindra
256 6, 19 | dardrat ~mahAmadriM pari gA indra santaM nutthA acyutaM sadasas
257 6, 19 | Rtasya ~adha tvA vishve pura indra devA ekaM tavasaM dadhire
258 6, 19 | UrmimapAm ~tAsAmanu pravata indra panthAM prArdayo nIcIrapasaH
259 6, 19 | iSe ca rAye dhehi dyumata indra viprAn ~bharadvAje nRvata
260 6, 19 | viprAn ~bharadvAje nRvata indra sUrIn divi ca smaidhi pArye
261 6, 19 | divi ca smaidhi pArye na indra ~ayA vAjaM devahitaM sanema
262 6, 20 | asti svin nu vIryaM tat ta indra na svidasti tad RtuthA vi
263 6, 20 | tat ta ojo.amartyA jihata indra devAH ~kRSvA kRtno akRtaM
264 6, 21 | madaH pRtaNASAL amRdhra indra taM na A bhara shUshuvAMsam ~
265 6, 21 | vishvato abhi sametvarvAM indra dyumnaM svarvad dhehyasme ~
266 6, 21 | svarvad dhehyasme ~nRvat ta indra nRtamAbhirUtI vaMsImahi
267 6, 23 | RSvam ~sanema te.avasA navya indra pra pUrava stavanta enA
268 6, 23 | purukutsAya shikSan ~tvaM vRdha indra pUrvyo bhUrvarivasyannushane
269 6, 24 | avarAsaH parANi pratnA ta indra shrutyAnu yemuH ~arcAmasi
270 6, 25 | jagatastveSasandRk ~dhiSva vajraM dakSiNa indra haste vishvA ajurya dayase
271 6, 26 | 26~~suta it tvaM nimishla indra some stome brahmaNi shasyamAnaukthe ~
272 6, 26 | abibhyadarandhayaH shardhata indra dasyUn ~pAtA sutamindro
273 6, 26 | cakRSe vardhanAni tAvat ta indra matibhirviviSmaH ~sute some
274 6, 26 | puruhUtamasme A tveyaM dhIravasa indra yamyAH ~taM vaH sakhAyaH
275 6, 27 | vatsAnAM na tantayasta indra dAmanvanto adAmAnaH sudAman ~
276 6, 28 | viSUcIrAryAya visho.ava tArIrdAsIH ~indra jAmaya uta ye.ajAmayo.arvAcInAso
277 6, 28 | yodho manyamAno yuyodha ~indra nakiS TvA pratyastyeSAM
278 6, 29 | asmAkAso ye nRtamAso arya indra sUrayo dadhire puronaH ~
279 6, 29 | gRNanto bharadvAjA uta ta indra nUnam ~ ~
280 6, 30 | HYMN 30~~shrudhI na indra hvayAmasi tvA maho vAjasya
281 6, 30 | sUribhirAnashyAM tava jyAya indra sumnamojaH ~tvayA yat stavante
282 6, 31 | triMshacchataM varmiNa indra sAkaM yavyAvatyAM puruhUta
283 6, 32 | imA yA gAvaH sa janAsa indra ichAmId dhRdAmanasA cidindram ~
284 6, 35 | rayINAmA hastayoradhithA indra kRSTIH ~vi toke apsu tanaye
285 6, 37 | HYMN 37~~ya ojiSTha indra taM su no dA mado vRSan
286 6, 38 | 38~~saM ca tve jagmurgira indra pUrvIrvi ca tvad yanti vibhvomanISAH ~
287 6, 44 | HYMN 44~~indra piba tubhyaM suto madAyAva
288 6, 44 | asya piba yasya jajñAna indra madAya kratve apibo virapshin ~
289 6, 44 | samasmai ~samiddhe agnau suta indra soma A tvA vahantu harayo
290 6, 47 | randhayaH ~ayaM sa soma indra te sutaH piba ~yasya tIvrasutaM
291 6, 48 | dyumnairdyumnavattamaH ~somaH sutaH sa indra te.asti svadhApate madaH ~
292 6, 48 | shacIbhirdhanasya sAtAvasmAnaviDDhi ~indra tubhyamin maghavannabhUma
293 6, 48 | sakhye riSAma ~pUrvIS Ta indra niSSidho janeSu jahyasuSvIn
294 6, 48 | abhiSeNAnabhyAdedishAnAn parAca indra pra mRNAjahI ca ~Asu SmA
295 6, 48 | apAM tokasya tanayasya jeSa indra sUrIn kRNuhismA no ardham ~
296 6, 48 | droNamasthurghRtapruSo normayo madantaH ~indra pra tubhyaM vRSabhiH sutAnAM
297 6, 50 | anAnata ~tamu tvA satya somapA indra vAjAnAM pate ~ahUmahi shravasyavaH ~
298 6, 50 | shivaH sakhA ~sa tvaMna indra mRLaya ~dhiSva vajraM gabhastyo
299 6, 50 | shatakrato.abhi pra NonuvurgiraH ~indra vatsaMna mAtaraH ~dUNAshaM
300 6, 51 | mahAdhane tanUSvapsu sUrye ~indra jyeSThaM na A bharanojiSThaM
301 6, 51 | nRSAhye.amitrAn pRtsuturvaNe ~indra tridhAtu sharaNaM trivarUthaM
302 6, 52 | rayisthAno rayimasmAsu dhehi ~indra pra NaH puraeteva pashya
303 6, 52 | svarvajjyotirabhayaM svasti ~RSvA ta indra sthavirasya bAhU upa stheyAma
304 6, 52 | sharaNA bRhantA ~variSThe na indra vandhure dhA vahiSThayoH
305 6, 52 | nastArIn maghavan rAyo aryaH ~indra mRLa mahyaM jIvAtumicha
306 6, 52 | dveSaH sanutaryuyotu ~ava tve indra pravato normirgiro brahmANi
307 6, 52 | prastoka in nu rAdhasasta indra dasha koshayIrdasha vAjino.
308 6, 64 | HYMN 64~~indrA nu pUSaNA vayaM sakhyAya
309 6, 66 | sacAnashvA saptI ivAdane ~indrA nvagnI avaseha vajriNA vayaM
310 6, 67 | vAjayantA ~tA yodhiSTamabhi gA indra nUnamapaH svaruSaso agna
311 6, 67 | ULhaH ~dishaH svaruSasa indra citrA apo gA agne yuvase
312 7, 18 | tve ha yat pitarashcin na indra vishvA vAmA jaritAro asanvan ~
313 7, 18 | shIrSANi jabhrurashvyAni ~na ta indra sumatayo na rAyaH saMcakSe
314 7, 19 | namucimutAhan ~sanA tA ta indra bhojanAni rAtahavyAya dAshuSe
315 7, 19 | shUro.avitAca nRNAm ~nU indra shUra stavamAna UtI brahmajUtastanvA
316 7, 20 | nRSadanamavobhistrAtA na indra enaso mahashcit ~hanta vRtramindraH
317 7, 20 | citryaM bharA rayiM naH ~yasta indra priyo jano dadAshadasan
318 7, 20 | vasva Ashako naH ~sa na indra tvayatAyA iSe dhAstmanA
319 7, 21 | mahinAjaghAna ~na yAtava indra jUjuvurno na vandanA shaviSTha
320 7, 21 | abhikSattustvAvato varUtA ~sakhAyasta indra vishvaha syAma namovRdhAso
321 7, 21 | vanuSAM shavAMsi ~sa na indra tvayatAyA ... ~ ~
322 7, 22 | pUrva RSayo ye ca nUtnA indra brahmANi janayanta viprAH ~
323 7, 23 | Ivato vacAMsi ~ayAmi ghoSa indra devajAmirirajyanta yacchurudho
324 7, 23 | nakSannRtaM jaritArasta indra ~yAhi vAyurna niyuto na
325 7, 23 | dhIbhirdayase vi vAjAn ~te tvA madA indra mAdayantu shuSmiNaM tuvirAdhasaM
326 7, 24 | HYMN 24~~yoniS Ta indra sadane akAri tamA nRbhiH
327 7, 24 | somaiH ~gRbhItaM te mana indra dvibarhAH sutaH somaH pariSiktA
328 7, 24 | dhurIvAtyo na vAjayannadhAyi ~indra tvAyamarka ITTe vasUnAM
329 7, 24 | naH shromataM dhAH ~evA na indra vAryasya pUrdhi pra te mahIM
330 7, 25 | viSvadryag vi cArIt ~ni durga indra shnathihyamitrAnabhi ye
331 7, 25 | tarutrAH sanuyAma vAjam ~evA na indra vAryasya ... ~ ~
332 7, 26 | sarvAH ~evA tamAhuruta shRNva indra eko vibhaktA taraNirmaghAnAm ~
333 7, 27 | vraje bhajAtvaM naH ~ya indra shuSmo maghavan te asti
334 7, 27 | abhivItA sakhibhyaH ~nU indra rAye varivas kRdhI na A
335 7, 28 | asmAkamicchRNuhi vishvaminva ~havaM ta indra mahimA vyAnaD brahma yat
336 7, 29 | HYMN 29~~ayaM soma indra tubhyaM sunva A tu pra yAhi
337 7, 29 | matIrA tatane tvAyAdhA ma indra shRNavo havemA ~uto ghA
338 7, 30 | yAhi shuSmin bhavA vRdha indra rAyo asya ~mahe nRmNAya
339 7, 30 | subhagAya devAn ~vayaM te ta indra ye ca deva stavanta shUra
340 7, 31 | cakRmA satyarAdhase ~tvaM na indra vAjayustvaM gavyuH shatakrato ~
341 7, 32 | mahAdhane bhavA vRdhaH sakhInAm ~indra kratuM na A bhara pitA putrebhyo
342 7, 36 | ya etA yunajad dharI ta indra priyA surathA shUra dhAyU ~
343 7, 37 | te yujyAbhirUtI kadA na indra rAya A dashasyeH ~vAsayasIva
344 7, 37 | vedhasastvaM naH kadA na indra vacaso bubodhaH ~astaM tAtyA
345 7, 97 | hRdota manasA juSANa ushann indra prasthitAn pAhi somAn || ~
346 7, 97 | gavAm asi gopatir eka indra bhakSImahi te prayatasya
347 7, 97 | viSNo pinvatam iSo vRjaneSv indra || ~vaSaT te viSNav Asa
348 7, 101| saMgRbhItA asannastvAsata indra vaktA ~ye pAkashaMsaM viharanta
349 7, 101| dRSadeva pra mRNa rakSa indra ~mA no rakSo abhi naD yAtumAvatAmapochatu
350 7, 101| antarikSaM divyAt pAtvasmAn ~indra jahi pumAMsaM yAtudhAnamuta
351 8, 1 | hiraNyaye ~brahmayujo haraya indra keshino vahantu somapItaye ~
352 8, 2 | svAdumakarma shrINantaH ~indra tvAsmin sadhamAde ~indra
353 8, 2 | indra tvAsmin sadhamAde ~indra it somapA eka indraH sutapA
354 8, 2 | mandiSThaH shUrasya ~ime ta indra somAstIvrA asme sutAsaH ~
355 8, 2 | gAyatraMgIyamAnam ~mA na indra pIyatnave mA shardhate parA
356 8, 2 | shacIbhiH ~vayamu tvA tadidarthA indra tvAyantaH sakhAyaH ~kaNvAukthebhirjarante ~
357 8, 3 | sutasya rasino matsvA na indra gomataH ~Apirno bodhisadhamAdyo
358 8, 3 | indavaH ~abhi tvA pUrvapItaya indra stomebhirAyavaH ~samIcInAsaRbhavaH
359 8, 3 | kSoNIranucakrade ~shagdhI na indra yat tvA rayiM yAmi suvIryam ~
360 8, 3 | yad dha pauramAvitha dhiya indra siSAsataH ~shagdhi yathA
361 8, 3 | yukSvA hi vRtrahantama harI indra parAvataH ~arvAcIno maghavan
362 8, 4 | rume rushame shyAvake kRpa indra mAdayase sacA ~kaNvAsastvA
363 8, 4 | kaNvAsastvA brahmabhi stomavAhasa indrA yachantyA gahi ~yathA gauro
364 8, 4 | babhañja manyumojasA ~vishve ta indra pRtanAyavo yaho ni vRkSA
365 8, 6 | samudramairayat ~ni shuSNa indra dharNasiM vajraM jaghantha
366 8, 6 | vivyacanta bhUmayaH ~yasta indra mahIrapa stabhUyamAna Ashayat ~
367 8, 6 | tamobhirindra taM guhaH ~ya indra yatayastvA bhRgavo ye ca
368 8, 6 | mamedugra shrudhI havam ~imAsta indra pRshnayo ghRtaM duhata Ashiram ~
369 8, 6 | enAM Rtasya pipyuSIH ~yA indra prasvastvAsA garbhamacakriran ~
370 8, 6 | yajño vitantasAyyaH ~A na indra mahImiSaM puraM na darSi
371 8, 6 | naH ~yadaN^ga taviSIyasa indra prarAjasi kSitIH ~mahAnapAra
372 8, 6 | yadidhyate divA ~kaNvAsa indra te matiM vishve vardhanti
373 8, 6 | shaviSTha vRSNyam ~imAM ma indra suSTutiM juSasva pra su
374 8, 6 | pUrvajA asyeka IshAna ojasA ~indra coSkUyase vasu ~asmAkaM
375 8, 12 | HYMN 12~~ya indra somapAtamo madaH shaviSTha
376 8, 12 | girvaNaH samudra iva pinvate ~indra vishvAbhirUtibhirvavakSitha ~
377 8, 12 | Aditte v. ... ~imAM ta indra suSTutiM vipra iyarti dhItibhiH ~
378 8, 12 | suvIryaM svashvyaM sugavyaM indra daddhi naH ~hoteva pUrvacittaye
379 8, 13 | antamaH sakhA vRdhe ~iyaM ta indra girvaNo rAtiH kSarati sunvataH ~
380 8, 13 | yajñamAshubhiH shamid dhi te ~indra shaviSTha satpate rayiM
381 8, 13 | madhyandine divaH ~juSANa indra saptibhirna A gahi ~A tU
382 8, 13 | ati dviSo atArima ~kadA ta indra girvaNa stotA bhavAti shantamaH ~
383 8, 13 | dhukSasvapipyuSImiSamavA ca naH ~indra tvamavitedasItthA stuvato
384 8, 13 | yujAnaH somapItaye ~harI indra pratadvasU abhi svara ~abhi
385 8, 14 | gopatiH syAm ~dhenuS Ta indra sUnRtA yajamAnAya sunvate ~
386 8, 14 | na te vartAsti rAdhasa indra devo na martyaH ~yad ditsasistuto
387 8, 14 | spRdhaH ~mAyAbhirutsisRpsata indra dyAmArurukSataH ~ava dasyUnradhUnuthAH ~
388 8, 15 | puruSTuta eko vRtrANi jighnase ~indra jaitrA shravasyA ca yantave ~
389 8, 15 | tvaM vRSA janAnAM maMhiSTha indra jajñiSe ~satrA vishvA svapatyAni
390 8, 16 | vishvA ati dviSaH ~sa tvaM na indra vAjebhirdashasyA ca gAtuyA
391 8, 17 | 17~~A yAhi suSumA hi ta indra somaM pibA imam ~edaM barhiH
392 8, 17 | janIrivAbhi saMvRtaH ~pra soma indra sarpatu ~tuvigrIvo vapodaraH
393 8, 17 | indro vRtrANi jighnate ~indra prehi purastvaM vishvasyeshAna
394 8, 17 | yajamAnAya sunvate ~ayaM ta indra somo nipUto adhi barhiSi ~
395 8, 21 | dhyavitAraM vavRmahe sakhAya indra sAnasim ~A yAhIma indavo.
396 8, 21 | bandhumantamabandhavo viprAsa indra yemima ~yA te dhAmAni vRSabha
397 8, 21 | te amAjuro yathA mUrAsa indra sakhye tvAvataH ~ni SadAma
398 8, 21 | godatra nirarAma rAdhasa indra mA te gRhAmahi ~dRLhA cidaryaH
399 8, 24 | spArhasya puruhUta rAdhasaH ~indra yathA hyasti te.aparItaM
400 8, 24 | vIra stavate sadAvRdhaH ~indra sthAtarharINAM nakiS Te
401 8, 27 | ashvinA pUSan mAkInayA dhiyA ~indra A yAtu prathamaH saniSyubhirvRSA
402 8, 32 | ghA te api Smasi stotAra indra girvaNaH ~tvaM no jinva
403 8, 32 | svadhA anu kRSTInAmanvAhuvaH ~indra piba sutAnAm ~piba svadhainavAnAmuta
404 8, 33 | sutaM tRSANa oka A gama indra svabdIva vaMsagaH ~kaNvebhirdhRSNavA
405 8, 36 | trasadasyumAvitha tvameka in nRSAhya indra brahmANi vardhayan ~ ~
406 8, 37 | vRtratUryeSvAvitha pra sunvataH shacIpata indra vishvAbhirUtibhiH mAdhyandinasya
407 8, 37 | pRtanA abhi druhaH shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~
408 8, 37 | bhuvanasya rAjasi shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~
409 8, 37 | yavayasi tvameka icchacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~
410 8, 37 | prayujashca tvamIshiSe shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~
411 8, 37 | na tvamAvitha shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~
412 8, 37 | trasadasyumAvitha tvameka in nRSAhya indra kSatrANi vardhayan ~ ~
413 8, 40 | saptabudhnamarNavaM jihmabAramaporNuta indra IshAna ojasA nabhantAmanyake
414 8, 45 | u tvA vi cakSate sakhAya indra sominaH ~puSTAvanto yathA
415 8, 46 | sutam ~yaste mado vareNyo ya indra vRtrahantamaH ~ya AdadiH
416 8, 49 | tvA sutAsa indavo madA ya indra girvaNaH ~Apo na vajrinnanvokyaM
417 8, 49 | tesvadhAvan svadayanti dhenava indra kaNveSu rAtayaH ~ugraM na
418 8, 49 | svardRshe ~etAvatasta Imaha indra sumnasya gomataH ~yathA
419 8, 50 | vA pRthivyAM divi ~yujAna indra haribhirmahemata RSva RSvebhirA
420 8, 52 | sutam ~yathA trite chanda indra jujoSasyAyau mAdayase sacA ~
421 8, 53 | aMshavo yatrA somasya tRmpasi ~indra nedIya edihi mitamedhAbhirUtibhiH ~
422 8, 54 | HYMN 54~~etat ta indra vIryaM gIrbhirgRNanti kAravaH ~
423 8, 54 | amado yathA kRsha evAsme indra matsva ~A no vishve sajoSaso
424 8, 54 | shRNvire ~santi hyarya AshiSa indra AyurjanAnAm ~asmAn nakSasvamaghavannupAvase
425 8, 54 | dhukSasva pipyuSImiSam ~vayaM ta indra stomebhirvidhema tvamasmAkaM
426 8, 61 | adrivaH ~shagdhyU Su shacIpata indra vishvAbhirUtibhiH ~bhagaMna
427 8, 61 | vAjinaM yamidU nashat ~yata indra bhayAmahe tato no abhayaM
428 8, 61 | girvaNaH sutAvanto havAmahe ~indra spaL uta vRtrahA paraspA
429 8, 61 | pashcAdadharAduttarAt pura indra ni pAhi vishvataH ~Are asmat
430 8, 61 | hetIradevIH ~adyAdyA shvaH\-shva indra trAsva pare ca naH ~vishvA
431 8, 62 | rAtayaH ~A yAhi kRNavAma ta indra brahmANi vardhanA ~yebhiH
432 8, 62 | indrasya rAtayaH ~vishve ta indra vIryaM devA anu kratuM daduH ~
433 8, 65 | gIrbhirmahAmuruM huve gAmiva bhojase ~indra somasya pItaye ~A ta indra
434 8, 65 | indra somasya pItaye ~A ta indra mahimAnaM harayo deva te
435 8, 65 | rathe vahantu bibhrataH ~indra gRNISa u stuSe mahAnugra
436 8, 65 | madhvadhukSannadribhirnaraH ~juSANa indra tat piba ~vishvAnaryo vipashcito.
437 8, 66 | cicchUra nRNAm ~vayaM tatta indra saM bharAmasi yajñamukthaM
438 8, 67 | siSedayaM mahe vRNaktu nas pari ~indra id dhi shruto vashI ~mA
439 8, 68 | vartayAmasi | ~tuvikUrmim RtISaham indra shaviSTha satpate || ~tuvishuSma
440 8, 68 | gIrbhir girvaNastama | ~indra yathA cid Avitha vAjeSu
441 8, 70 | kSAmo anonavuH || ~yad dyAva indra te shataM shatam bhUmIr
442 8, 70 | mahyai maghavan maghattaya ud indra shravase mahe || ~tvaM na
443 8, 70 | shravase mahe || ~tvaM na indra Rtayus tvAnido ni tRmpasi | ~
444 8, 76 | ubhe krakSamANamakRpetAm ~indra yad dasyuhAbhavaH ~vAcamaSTApadImahaM
445 8, 78 | 78~~puroLAshaM no andhasa indra sahasramA bhara ~shatA ca
446 8, 78 | hishRNviSe vaso ~nakIM vRdhIka indra te na suSA na sudA uta ~
447 8, 80 | marDitAraM shatakrato ~tvaM na indra mRLaya ~yo naH shashvat
448 8, 80 | purAvithAmRdhro vAjasAtaye ~sa tvaM na indra mRLaya ~kimaN^ga radhracodanaH
449 8, 80 | kuvit svindraNaH shakaH ~indra pra No rathamava pashcAccit
450 8, 80 | asmAn sujigyuSas kRdhi ~indra dRhyasva pUrasi bhadrA ta
451 8, 81 | HYMN 81~~A tU na indra kSumantaM citraM grAbhaM
452 8, 81 | dakSiNenAbhi savyena pra mRsha ~indra mA no vasornirbhAk ~upa
453 8, 81 | janAnAm ~adAshUSTarasya vedaH ~indra ya u nu te asti vAjo viprebhiH
454 8, 82 | varAya manyave ~bhuvat ta indra shaM hRde ~A tvashatravA
455 8, 82 | shrIto madAya kam ~pra soma indra hUyate ~indra shrudhi su
456 8, 82 | pra soma indra hUyate ~indra shrudhi su me havamasme
457 8, 82 | vi pItintRptimashnuhi ~ya indra camaseSvA somashcamUSu te
458 8, 88 | tvA bRhanto adrayo varanta indra vILavaH ~yad ditsasi stuvate
459 8, 88 | pari ~na tvA vivyAcaraja indra pArthivamanu svadhAM vavakSitha ~
460 8, 89 | apAdhamadabhishastIrashastihAthendro dyumnyAbhavat ~devAsta indra sakhyAya yemire bRhadbhAno
461 8, 90 | shavaso mahaH ~brahmA ta indra girvaNaH kriyante anatidbhutA ~
462 8, 90 | mahIva kRttiH sharaNA ta indra pra te sumnA no ashnavan ~ ~
463 8, 92 | puruSTutaM gAthAnyaM sanashrutam ~indra iti bravItana ~indra in
464 8, 92 | sanashrutam ~indra iti bravItana ~indra in no mahAnAM dAtA vAjAnAM
465 8, 92 | naramavAryakratum ~shikSA Na indra rAya A puru vidvAn RcISama ~
466 8, 92 | yaste citrashravastamo ya indra vRtrahantamaH ~ya ojodAtamomadaH ~
467 8, 92 | bhakSaM somasya jAgRve ~ya indra jaThareSu te ~araM ta indra
468 8, 92 | indra jaThareSu te ~araM ta indra kukSaye somo bhavatu vRtrahan ~
469 8, 92 | matsvA sutasya gomataH ~mA na indra abhyAdishaH sUro aktuSvA
470 8, 92 | anunonuvatashcarAn ~sakhAya indra kAravaH ~ ~
471 8, 93 | cin naH sugaM kRdhi gRNAna indra girvaNaH ~tvaM ca maghavan
472 8, 93 | vishvA shatakrato ~stotRbhya indra mRLaya ~bhadram\-bhadraM
473 8, 93 | upa no haribhiH sutam ~indra iSe dadAtu na RbhukSaNaM
474 8, 95 | shukrA acucyavuH sutAsa indra girvaNaH ~pibA tvasyAndhasa
475 8, 95 | girvaNaH ~pibA tvasyAndhasa indra vishvAsu te hitam ~pibA
476 8, 95 | shrudhI havaM tirashcyA indra yastvA saparyati ~suvIryasya
477 8, 95 | gomato rAyas pUrdhi mahAnasi ~indra yaste navAyasIM giraM mandrAmajIjanat ~
478 8, 95 | shuddha AshIrvAn mamattu ~indra shuddho na A gahi shuddhaH
479 8, 95 | shuddho mamaddhi somyaH ~indra shuddho hi no rayiM shuddho
480 8, 96 | tigmamAyudhaM marutAmanIkaM kasta indra prati vajraM dadharSa ~anAyudhAso
481 8, 96 | shuSNasyAvAtiro vadhatraistvaM gA indra shacyedavindaH ~tvaM ha
482 8, 97 | HYMN 97~~yA indra bhuja AbharaH svarvAnasurebhyaH ~
483 8, 97 | tasmin taM dhehi mA paNau ~ya indra sastyavrato.anuSvApamadevayuH ~
484 8, 97 | sUnRtAvatendra rAyA parINasA ~mA na indra parA vRNag bhavA naH sadhamAdyaH ~
485 8, 97 | UtI tvamin na ApyaM mA na indra parA vRNak ~asme indra sacA
486 8, 97 | na indra parA vRNak ~asme indra sacA sute ni SadA pItaye
487 8, 97 | jaritremaghavannavo mahadasme indra sacA sute ~na tvA devAsa
488 8, 97 | kRNotu vajrI ~tvaM pura indra cikidenA vyojasA shaviSTha
489 8, 97 | duritAti parSi bhUri ~kadA na indra rAya A dashasyervishvapsnyasya
490 8, 98 | svaragacho rocanaM divaH ~devAsta indra sakhyAya yemire ~endra no
491 8, 98 | indravAhA vacoyujA ~tvaM na indrA bharanojo nRmNaM shatakrato
492 8, 99 | apIpyan vajrin bhUrNayaH ~sa indra stomavAhasAmiha shrudhyupa
493 9, 9 | yuvAnam A dadhuH | ~indum indra tava vrate || ~abhi vahnir
494 9, 16 | pra tvA namobhirindava indra somA asRkSata ~mahe bharAyakAriNaH ~
495 9, 72 | yajñasAdhanaH shucirdhiyApavate soma indra te ~nRbAhubhyAM codito dhArayA
496 9, 72 | suto.anuSvadhaM pavate soma indra te ~AprAH kratUn samajairadhvare
497 9, 86 | shucirdhiyA pavate soma indra te ~drApiM vasAno yajato
498 9, 88 | HYMN 88~~ayaM soma indra tubhyaM sunve tubhyaM pavate
499 9, 97 | samadbhiH ~eSa sya te pavata indra somashcamUSu dhIra ushate
500 10, 19 | vartaya punarenA nyA kuru ~indra eNA niyachatvagnirenA upAjatu ~
1-500 | 501-545 |