Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indo 57
indoh 1
indorindroyavashirah 1
indra 545
indrabhi 2
indrabhidasati 1
indrabhimatisahye 1
Frequency    [«  »]
928 sa
685 vi
613 ca
545 indra
531 tvam
516 nah
507 yo

Rig Veda (Sanskrit)

IntraText - Concordances

indra

1-500 | 501-545

    Book, Hymn
1 1, 3 | vRktabarhiSaH ~A yAtaMrudravartanI ~indrA yAhi citrabhAno sutA ime 2 1, 3 | tvAyavaH ~aNvIbhistanA pUtAsaH ~indrA yAhi dhiyeSito viprajUtaH 3 1, 3 | upa brahmANi vAghataH ~indrA yAhi tUtujAna upa brahmANi 4 1, 4 | niranyatashcidArata ~dadhAnA indra id duvaH ~uta naH subhagAnarirvoceyurdasma 5 1, 5 | sadyo vRddho ajAyathAH ~indra jyaiSThyAya sukrato ~A tvA 6 1, 5 | tvA vishantvAshavaH somAsa indra girvaNaH ~shaM te santu 7 1, 7 | bRhadindramarkebhirarkiNaH ~indraM vANIranUSata ~indra id dharyoH sacA sammishla 8 1, 7 | vi gobhiradrimairayat ~indra vAjeSu no.ava sahasrapradhaneSu 9 1, 8 | ruNadhAmahai ~tvotAso nyarvatA ~indra tvotAsa A vayaM vajraM ghanA 10 1, 8 | evA hi te vibhUtaya Utaya indra mAvate ~sadyashcit santidAshuSe ~ 11 1, 9 | codaya citramarvAg rAdha indra vareNyam ~asadit te vibhu 12 1, 9 | dyumnaM sahasrasAtamam ~indra tA rathinIriSaH ~vasorindraM 13 1, 10 | vRSaNA kakSyaprA ~athA na indra somapA girAmupashrutiM cara ~ 14 1, 10 | nU cid dadhiSva me giraH ~indra stomamimaM mama kRSvA yujashcidantaram ~ 15 1, 10 | sahasrasAtamAm ~A tU na indra kaushika mandasAnaH sutaM 16 1, 11 | satpatiM patim ~sakhye ta indra vAjino mA bhema shavasas 17 1, 15 | HYMN 15~~indra somaM piba RtunA tvA vishantvindavaH ~ 18 1, 16 | harayo vRSaNaM somapItaye ~indra tvA sUracakSasaH ~imA dhAnA 19 1, 29 | anAshastA iva smasi ~A tU na indra shaMsaya goSvashveSu subhriSu 20 1, 32 | aheryAtAraM kamapashya indra hRdi yat te jaghnuSo bhIragachat ~ 21 1, 33 | yasya vaSTi ~coSkUyamANa indra bhUri vAmaM mA paNirbhUrasmadadhi 22 1, 33 | jakSatashcAyodhayo rajasa indra pAre ~avAdaho diva A dasyumuccA 23 1, 33 | matimatiracchAshadAnaH ~AvaH kutsam indra yasmi cAkan prAvo yudhyantaM 24 1, 40 | pra yantu marutaH sudAnava indra prAshUrbhavA sacA ~tvAmid 25 1, 51 | shAryAtasya prabhRtAyeSu mandase ~indra yathA sutasomeSu cAkano. 26 1, 52 | svanAdayoyavId bhiyasA vajra indra te ~vRtrasya yad badbadhAnasya 27 1, 53 | shasyate ~duro ashvasya dura indra gorasi duro yavasya vasuna 28 1, 53 | sakhibhyastamidaM gRNImasi ~shacIva indra purukRd dyumattama tavedidamabhitashcekite 29 1, 54 | apasA santu neme ~ye ta indra daduSo vardhayanti mahi 30 1, 55 | yamiSThAsaH sArathayo ya indra te na tvA ketAA dabhnuvanti 31 1, 56 | AtAsubarhaNA ~svarmILhe yan mada indra harSyAhan vRtraM nirapAmaubjo 32 1, 56 | dharuNaM dhiSa ojasA pRthivyA indra sadaneSu mAhinaH ~tvaM sutasya 33 1, 57 | jyotirakAriharito nAyase ~ime ta indra te vayaM puruSTuta ye tvArabhya 34 1, 57 | harya tad vacaH ~bhUri ta indra vIryaM tava smasyasya stoturmaghavan 35 1, 62 | gobhirandhaH ~vi bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH ~ 36 1, 62 | shacIbhiH ~sanAyate gotama indra navyamatakSad brahma hariyojanAya ~ 37 1, 63 | kiraNA naijan ~A yad dharI indra vivratA verA te vajraM jaritA 38 1, 63 | puruhUta pUrvIH ~tvaM satya indra dhRSNuretAn tvaM RbhukSA 39 1, 63 | pUrave kaH ~tvaM tyAM na indra deva citrAmiSamApo na pIpayaH 40 1, 63 | vishvadha kSaradhyai ~akAri ta indra gotamebhirbrahmANyoktA namasA 41 1, 80 | na te vajro ni yaMsate ~indra nRmNaM hi te shavo hano 42 1, 80 | sakhibhyo gAtumichatyarcann... ~indra tubhyamidadrivo.anuttaM 43 1, 80 | navatiM nAvyA anu ~mahat ta indra vIryaM bAhvoste balaM hitamarcann... ~ 44 1, 80 | tvaSTA cit tava manyava indra vevijyate bhiyArcann... ~ 45 1, 81 | athA no.avitA bhava ~ete ta indra jantavo vishvaM puSyanti 46 1, 84 | HYMN 84~~asAvi soma indra te shaviSTha dhRSNavA gahi ~ 47 1, 100| nAhuSISu vikSu ~etat tyat ta indra vRSNa ukthaM vArSAgirA abhi 48 1, 101| mAdayasva haribhirye ta indra vi Syasva shipre vi sRjasva 49 1, 102| anumadAma saMgame ~AjA na indra manasA puruSTuta tvAyadbhyo 50 1, 102| tvAmugramavase saM shishImasyathA na indra havaneSu codaya ~vishvAhendro ... ~ ~ 51 1, 104| HYMN 104~~yoniS Ta indra niSade akAri tamA ni SIda 52 1, 104| niSSapI parA dAH ~sa tvaM na indra sUrye so apsvanAgAstva A 53 1, 107| gamantvaN^girasAM sAmabhiH stUyamAnAH ~indra indriyairmaruto marudbhirAdityairno 54 1, 121| kartamavartayo'yajyUn ~tvaM no asyA indra durhaNAyAH pAhi vajrivo 55 1, 129| pRtanAsu kAsu cid dakSAyya indra bharahUtaye nRbhirasi pratUrtaye 56 1, 129| jUrNirna vakSati ~tvaM na indra rAyA parINasA yAhi patha" 57 1, 129| pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM cit tvA 58 1, 129| ririkSantaM cidadrivaH ~pAhi na indra suSTuta sridho.avayAtA sadamid 59 1, 130| vRshcasi ~tvaM vRthA nadya indra sartave.achA samudramasRjo 60 1, 131| gavyasya niHsRjaH sakSanta indra niHsRjaH | yad gavyantA 61 1, 132| prajAvadid bAdhe arcantyojasA ~indra okyaM didhiSanta dhItayo 62 1, 133| sarvaMrakSo ni barhaya ~avarmaha indra dAdRhi shrudhI naH shushoca 63 1, 139| rAtiH kadA cana || ~vRSann indra vRSapANAsa indava ime sutA 64 1, 142| gahyupa havyAni vItaye ~indrA gahi shrudhI havaM tvAM 65 1, 163| asya pAdA manojavA avara indra AsIt ~devA idasya haviradyamAyan 66 1, 169| tava hi preSThA ~ayujran ta indra vishvakRSTIrvidAnAso niSSidho 67 1, 169| pradhanasya sAtau ~amyak sA ta indra RSTirasme sanemyabhvaM maruto 68 1, 169| dadhatiprayAMsi ~tvaM tU na indra taM rayiM dA ojiSThayA dakSiNayeva 69 1, 169| madhvaHpIpayanta vAjaiH ~tve rAya indra toshatamAH praNetAraH kasya 70 1, 169| patayanta sargaiH ~tvaM mAnebhya indra vishvajanyA radA marudbhiH 71 1, 170| saMcareNyamutAdhItaM vi nashyati ~kiM na indra jighAMsasi bhrAtaro marutastava ~ 72 1, 170| mitrANAM mitrapate dheSThaH ~indra tvaM marudbhiH saM vadasvAdha 73 1, 173| marutovandate gIH ~eSa stoma indra tubhyamasme etena gAtuM 74 1, 174| vasavAnaH sahodAH ~dano visha indra mRdhravAcaH sapta yat puraH 75 1, 174| purukutsAya randhIH ~ajA vRta indra shUrapatnIrdyAM ca yebhiH 76 1, 174| apAMsi vastoH ~sheSan nu ta indra sasmin yonau prashastaye 77 1, 174| kuyavAcaM mRdhishret ~sanA tA ta indra navyA AguH saho nabho.aviraNAya 78 1, 175| yathA purvebhyo jaritRbhya indra maya ivApo na tRSyate babhUtha ~ 79 1, 177| ye te vRSaNo vRSabhAsa indra brahmayujo vRSarathAso atyAH ~ 80 1, 177| yAhyarvAM havAmahe tvA suta indra some ~A tiSTha rathaM vRSaNaM 81 1, 177| mucA harI iha ~o suSTuta indra yAhyarvAM upa brahmANi mAnyasya 82 1, 178| HYMN 178~~yad dha syA ta indra shruSTirasti yayA babhUtha 83 2, 11 | shUra vIryeNa ~stavA nu ta indra pUrvyA mahAnyuta stavAma 84 2, 11 | sUryasya ketU ~harI nu ta indra vAjayantA ghRtashcutaM svAramasvArSTAm ~ 85 2, 11 | dAvane syAma ~syAma te ta indra ye ta UtI avasyava UrjaM 86 2, 11 | mitramasme rAsi shardha indra mArutaMnaH ~sajoSaso ye 87 2, 12 | kilAsi satyaH ~vayaM ta indra vishvaha priyAsaH suvIrAso 88 2, 13 | samarthayasva bahu te vasavyam ~indra yaccitraM shravasyA anu 89 2, 16 | madasya vRSabha tvamIshiSa indra somasya vRSabhasya tRpNuhi ~ 90 2, 19 | hi te shunahotreSu soma indra tvAyA pariSikto madAya ~ 91 2, 20 | vayunAni takSuH ~brahmaNyanta indra te navIya iSamUrjaM sukSitiM 92 2, 21 | HYMN 21~~vayaM te vaya indra viddhi Su NaH pra bharAmahe 93 2, 21 | sumnamiyakSantastvAvato nR^In ~tvaM na indra tvAbhirUtI tvAyato abhiSTipAsi 94 2, 22 | hinvAnA draviNAnyAshata ~indra shreSThAni draviNAni dhehi 95 2, 23 | tava tyan naryaM nRto.apa indra prathamaM pUrvyaM divi pravAcyaM 96 2, 45 | bhadraM bhavAti naH puraH ~indra AshAbhyas pari sarvAbhyo 97 3, 32 | maghavan kAshirit te ~pra sU ta indra pravatA haribhyAM pra te 98 3, 32 | bhajate gehyaM saH ~bhadrA ta indra sumatirghRtAcI sahasradAnA 99 3, 32 | antarikSamarSantvApastvayeha prasUtAH ~alAtRNo vala indra vrajo goH purA hantorbhayamAno 100 3, 32 | eko dve vasumatI samIcI indra A paprau pRthivImuta dyAm ~ 101 3, 32 | sImindro adadhAd bhojanAya ~indra dRhya yAmakoshA abhUvan 102 3, 33 | mahimAnaM vRjadhyai sakhAya indra kAmyA RjipyAH ~patirbhava 103 3, 33 | svasti naH pipRhi pAramAsAm ~indra tvaM rathiraH pAhi no riSo 104 3, 34 | HYMN 34~~indra somaM somapate pibemaM mAdhyandinaM 105 3, 34 | taviSImavardhannarcanta indra marutastaojaH ~mAdhyandine 106 3, 35 | apibo ha somam ~na dyAva indra tavasasta ojo nAhA na mAsAH 107 3, 35 | varanta ~tvaM sadyo apibo jAta indra madAya somaM parame vyoman ~ 108 3, 35 | kSAmavasthAH ~yajño hi ta indra vardhano bhUduta priyaH 109 3, 37 | jUtimiyarmi vAcamamRtAya bhUSan ~indra kSitInAmasi mAnuSINAM vishAM 110 3, 37 | dasyUn prAryaMvarNamAvat ~indra oSadhIrasanodahAni vanaspatInrasanodantarikSam ~ 111 3, 38 | pibAsyandho abhisRSTo asme indra svAhA rarimAte madAya ~upAjirA 112 3, 38 | stIrNaM te barhiH suta indra somaH kRtA dhAnA attave 113 3, 38 | anu svAH ~yAnAbhajo maruta indra some ye tvAmavardhannabhavan 114 3, 38 | piba jihvayAsomamindra ~indra piba svadhayA cit sutasyAgnervA 115 3, 39 | vardhasva tava ghA sutAsa indra somAsaH prathamA uteme ~ 116 3, 40 | hi tvA vasupatiM vasUnAm ~indra yat te mAhinaM datramastyasmabhyaM 117 3, 40 | dhA asme vIrAn chashvata indra shiprin ~shunaM huvema ... ~ ~ 118 3, 41 | shavase pRtanASAhyAya ca ~indra tvA vartayAmasi ~arvAcInaM 119 3, 41 | mana uta cakSuH shatakrato ~indra kRNvantu vAghataH ~nAmAni 120 3, 41 | sAsahirbhava tvAmImahe shatakrato ~indra vRtrAyahantave ~dyumneSu 121 3, 41 | pRtsutUrSu shravassu ca ~indra sAkSvAbhimAtiSu ~shuSmintamaM 122 3, 41 | dyumninaM pAhi jAgRvim ~indra somaMshatakrato ~indriyANi 123 3, 41 | shatakrato yA te janeSu pañcasu ~indra tAni taA vRNe ~agannindra 124 3, 43 | asmAkaM pitaro goSu yodhAH ~indra eSAM dRMhitA mAhinAvAnud 125 3, 44 | HYMN 44~~indra tvA vRSabhaM vayaM sute 126 3, 44 | sa pAhi madhvo andhasaH ~indra kratuvidaM sutaM somaM harya 127 3, 44 | puruSTuta ~pibA vRSasva tAtRpim ~indra pra No dhitAvAnaM yajñaM 128 3, 44 | tira stavAna vishpate ~indra somAH sutA ime tava pra 129 3, 44 | sutaM madhordhArAbhirajyase ~indra tvAdAtamid yashaH ~abhi 130 3, 45 | HYMN 45~~A tU na indra madryag ghuvAnaH somapItaye ~ 131 3, 45 | mumuco haripriyArvAM yAhi ~indra svadhAvomatsveha ~arvAñcaM 132 3, 46 | ukthebhiH kuvidAgamat ~indra somAH sutA ime tAn dadhiSva 133 3, 47 | hi tvA mataya stomataSTA indra havante sakhyaM juSANAH ~ 134 3, 47 | yajñaM namovRdhaM sajoSA indra deva haribhiryAhi tUyam ~ 135 3, 47 | susammRSTAso vRSabhasya mUrAH ~indra piba vRSadhUtasya vRSNa 136 3, 48 | A haribhiH sutaH ~juSANa indra haribhirna A gahyA tiSTha 137 3, 48 | vidvAMScikitvAn haryashva vardhasa indra vishvA abhi shriyaH ~dyAmindro 138 3, 51 | pradivaH sutAnAm ~sajoSA indra sagaNo marudbhiH somaM piba 139 3, 55 | vanAni ~tubhyaM brahmANi gira indra tubhyaM satrA dadhire harivo 140 3, 55 | vaso jaritRbhyo vayodhAH ~indra marutva iha pAhi somaM yathA 141 3, 56 | karambhiNamapUpavantamukthinam ~indra prAtarjuSasva naH ~puroLAshaM 142 3, 56 | prAtaHsAve juSasva naH ~indra kraturhi te bRhan ~mAdhyandinasya 143 3, 57 | piturna putraH sicamA rabhe ta indra svAdiSThayA girA shacIvaH ~ 144 3, 58 | puro ashvAn nayanti ~ima indra bharatasya putrA apapitvaM 145 3, 61 | niSSidhvarIsta oSadhIrutApo rayiM ta indra pRthivI bibharti ~sakhAyaste 146 3, 66 | saudhanvanA Rbhavo vIryANi ca ~indra RbhubhirvAjavadbhiH samukSitaM 147 3, 66 | saudhanvanebhiH saha matsvA nRbhiH ~indra RbhumAn vAjavAn matsveha 148 3, 66 | devAnAM manuSashca dharmabhiH ~indra RbhubhirvAjibhirvAjayanniha 149 4, 16 | vishvadha syAH || ~ebhir nRbhir indra tvAyubhiS TvA maghavadbhir 150 4, 16 | vitA tanUpAH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 151 4, 17 | HYMN 17~~tvam mahAM indra tubhyaM ha kSA anu kSatram 152 4, 17 | vasUnAM datre vishvA adhithA indra kRSTIH || ~tvam adha prathamaM 153 4, 17 | jAyamAno 'me vishvA adhithA indra kRSTIH | ~tvam prati pravata 154 4, 17 | avitA bodhi sakhA gRNAna indra stuvate vayo dhAH | ~vayaM 155 4, 17 | AbhiH shamIbhir mahayanta indra || ~stuta indro maghavA 156 4, 17 | yaj jaritre || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 157 4, 19 | HYMN 19~~evA tvAm indra vajrinn atra vishve devAsaH 158 4, 19 | jivrayo na devA bhuvaH samrAL indra satyayoniH | ~ahann ahim 159 4, 19 | abudhyam abudhyamAnaM suSupANam indra | ~sapta prati pravata AshayAnam 160 4, 19 | ubja UrmIn tvaM vRtAM ariNA indra sindhUn || ~tvam mahIm avaniM 161 4, 19 | namasaijad arNaH sutaraNAM akRNor indra sindhUn || ~prAgruvo nabhanvo 162 4, 19 | ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH || ~pUrvIr 163 4, 19 | naryAviveSIH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 164 4, 20 | imaM yajñaM tvam asmAkam indra puro dadhat saniSyasi kratuM 165 4, 20 | suSutasya svadhAvaH | ~pA indra pratibhRtasya madhvaH sam 166 4, 20 | ukthe pra bravAma vayam indra stuvantaH || ~nU STuta indra 167 4, 20 | indra stuvantaH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 168 4, 21 | prayantArA stuvate rAdha indra | ~kA te niSattiH kim u 169 4, 21 | vaso daivyasya || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 170 4, 22 | nonuvanta vAtAH || ~tA tU ta indra mahato mahAni vishveSv it 171 4, 22 | harivas tA u devIr avobhir indra stavanta svasAraH | ~yat 172 4, 22 | bodhi godAH || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 173 4, 23 | parame duhAte || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 174 4, 24 | punar dadat || ~nU STuta indra nU gRNAna iSaM jaritre nadyo 175 4, 28 | vishvasmAt sIm adhamAM indra dasyUn visho dAsIr akRNor 176 4, 29 | na stuta upa vAjebhir UtI indra yAhi haribhir mandasAnaH | ~ 177 4, 29 | vajrabAhuH || ~tvotAso maghavann indra viprA vayaM te syAma sUrayo 178 4, 30 | HYMN 30~~nakir indra tvad uttaro na jyAyAM asti 179 4, 30 | vishve caned anA tvA devAsa indra yuyudhuH | ~yad ahA naktam 180 4, 30 | kutsAya yudhyate | ~muSAya indra sUryam || ~yatra devAM RghAyato 181 4, 30 | vishvAM ayudhya eka it | ~tvam indra vanUMr ahan || ~yatrota 182 4, 30 | yatrota martyAya kam ariNA indra sUryam | ~prAvaH shacIbhir 183 4, 30 | etad ghed uta vIryam indra cakartha pauMsyam | ~striyaM 184 4, 30 | mahAn mahIyamAnAm | ~uSAsam indra sam piNak || ~apoSA anasaH 185 4, 30 | adhi kSami | ~pari SThA indra mAyayA || ~uta shuSNasya 186 4, 30 | parvatAd adhi | ~avAhann indra shambaram || ~uta dAsasya 187 4, 30 | parAvRktaM shatakratuH | ~uktheSv indra Abhajat || ~uta tyA turvashAyadU 188 4, 30 | uta tyA sadya AryA sarayor indra pArataH | ~arNAcitrarathAvadhIH || ~ 189 4, 30 | ghed utAsi vRtrahan samAna indra gopatiH | ~yas tA vishvAni 190 4, 30 | nUnaM yad indriyaM kariSyA indra pauMsyam | ~adyA nakiS Tad 191 4, 31 | sUrye sacA || ~saM yat ta indra manyavaH saM cakrANi dadhanvire | ~ 192 4, 32 | HYMN 32~~A tU na indra vRtrahann asmAkam ardham 193 4, 32 | sakhibhir ye tve sacA || ~vayam indra tve sacA vayaM tvAbhi nonumaH | ~ 194 4, 32 | bhUyAmo Su tvAvataH sakhAya indra gomataH | ~yujo vAjAya ghRSvaye || ~ 195 4, 32 | ghRSvaye || ~tvaM hy eka IshiSa indra vAjasya gomataH | ~sa no 196 4, 32 | stuto magham | ~stotRbhya indra girvaNaH || ~abhi tvA gotamA 197 4, 32 | girAnUSata pra dAvane | ~indra vAjAya ghRSvaye || ~pra 198 4, 32 | cakartha pauMsyA | ~suteSv indra girvaNaH || ~avIvRdhanta 199 4, 32 | girvaNaH || ~avIvRdhanta gotamA indra tve stomavAhasaH | ~aiSu 200 4, 32 | matsvAndhasaH | ~somAnAm indra somapAH || ~asmAkaM tvA 201 4, 32 | asmAkaM tvA matInAm A stoma indra yachatu | ~arvAg A vartayA 202 4, 32 | bhUry A bhara | ~bhUri ghed indra ditsasi || ~bhUridA hy asi 203 4, 34 | ratnadhA indravantaH || ~sajoSA indra varuNena somaM sajoSAH pAhi 204 4, 35 | ratnadhebhiH sakhIMr yAM indra cakRSe sukRtyA || ~ye devAso 205 4, 37 | taM no vAjA RbhukSaNa indra nAsatyA rayim | ~sam ashvaM 206 4, 41 | HYMN 41~~indrA ko vAM varuNA sumnam Apa 207 4, 41 | indrAvaruNA namasvAn || ~indrA ha yo varuNA cakra ApI devau 208 4, 41 | mahadbhiH sa pra shRNve || ~indrA ha ratnaM varuNA dheSThetthA 209 4, 41 | suprayasA mAdayaite || ~indrA yuvaM varuNA didyum asminn 210 4, 41 | mimAthAm abhibhUty ojaH || ~indrA yuvaM varuNA bhUtam asyA 211 4, 41 | dRshIke vRSaNash ca pauMsye | ~indrA no atra varuNA syAtAm avobhir 212 4, 41 | no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau | ~ 213 4, 42 | kRNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH || ~ 214 4, 42 | jaghanvAn tvaM vRtAM ariNA indra sindhUn || ~asmAkam atra 215 4, 50 | ni yachatam || ~bRhaspata indra vardhataM naH sacA sA vAM 216 4, 58 | devAso ghRtam anv avindan | ~indra ekaM sUrya ekaM jajAna venAd 217 5, 29 | yat sahasyair ayAtaM gRham indra jUjuvAnebhir ashvaiH | ~ 218 5, 29 | bravAma || ~etA vishvA cakRvAM indra bhUry aparIto januSA vIryeNa | ~ 219 5, 29 | taviSyA asti tasyAH || ~indra brahma kriyamANA juSasva 220 5, 30 | sthiram manash cakRSe jAta indra veSId eko yudhaye bhUyasash 221 5, 30 | yujaM hi mAm akRthA Ad id indra shiro dAsasya namucer mathAyan | ~ 222 5, 31 | naH sacasva | ~nahi tvad indra vasyo anyad asty amenAMsh 223 5, 31 | sahasa AjaniSTa dediSTa indra indriyANi vishvA | ~prAcodayat 224 5, 31 | yat te vRSaNo arkam arcAn indra grAvANo aditiH sajoSAH | ~ 225 5, 31 | turvashAyAramayaH sudughAH pAra indra | ~ugram ayAtam avaho ha 226 5, 31 | te atra marutaH sakhAya indra brahmANi taviSIm avardhan || ~ 227 5, 32 | badbadhAnAM aramNAH | ~mahAntam indra parvataM vi yad vaH sRjo 228 5, 32 | prayutaM shayAnaM jaghanvAM indra taviSIm adhatthAH || ~tyasya 229 5, 32 | ye tvAyA nidadhuH kAmam indra ||~ ~ 230 5, 33 | samaryash ciketa || ~sa tvaM na indra dhiyasAno arkair harINAM 231 5, 33 | svashvaH || ~purU yat ta indra santy ukthA gave cakarthorvarAsu 232 5, 33 | nAma cit || ~vayaM te ta indra ye ca naraH shardho jajñAnA 233 5, 33 | prabhRtheSu cAruH || ~papRkSeNyam indra tve hy ojo nRmNAni ca nRtamAno 234 5, 35 | yas te sAdhiSTho 'vasa indra kratuS Tam A bhara | ~asmabhyaM 235 5, 35 | vAjeSu duSTaram || ~yad indra te catasro yac chUra santi 236 5, 35 | vRSajUtir hi jajñiSa AbhUbhir indra turvaNiH || ~vRSA hy asi 237 5, 35 | te dhRSan manaH satrAham indra pauMsyam || ~tvaM tam indra 238 5, 35 | indra pauMsyam || ~tvaM tam indra martyam amitrayantam adrivaH | ~ 239 5, 35 | havante vAjasAtaye || ~asmAkam indra duSTaram puroyAvAnam AjiSu | ~ 240 5, 38 | HYMN 38~~uroS Ta indra rAdhaso vibhvI rAtiH shatakrato | ~ 241 5, 38 | sukSatra maMhaya || ~yad Im indra shravAyyam iSaM shaviSTha 242 5, 38 | tava sharmañ chatakrato | ~indra syAma sugopAH shUra syAma 243 5, 39 | HYMN 39~~yad indra citra mehanAsti tvAdAtam 244 5, 39 | yan manyase vareNyam indra dyukSaM tad A bhara | ~vidyAma 245 5, 40 | somapate piba | ~vRSann indra vRSabhir vRtrahantama || ~ 246 5, 40 | somo ayaM sutaH | ~vRSann indra vRSabhir vRtrahantama || ~ 247 5, 40 | citrAbhir UtibhiH | ~vRSann indra vRSabhir vRtrahantama || ~ 248 5, 40 | svarbhAnor adha yad indra mAyA avo divo vartamAnA 249 5, 41 | no mitro varuNo aryamAyur indra RbhukSA maruto juSanta | ~ 250 5, 42 | devaH savitA suvAti || ~sam indra No manasA neSi gobhiH saM 251 5, 43 | rathe sudhurA yoge arvAg indra priyA kRNuhi hUyamAnaH || ~ 252 5, 45 | vo vacobhir devajuSTair indrA nv agnI avase huvadhyai | ~ 253 5, 46 | puraeta Rju neSati || ~agna indra varuNa mitra devAH shardhaH 254 6, 19 | vajrabhRd yo hariSThAH sa indra citrAnabhi tRndhi vAjAn ~ 255 6, 19 | pIpihISo jahi shatrUnrabhi gA indra tRndhi ~te tvA madA bRhadindra 256 6, 19 | dardrat ~mahAmadriM pari gA indra santaM nutthA acyutaM sadasas 257 6, 19 | Rtasya ~adha tvA vishve pura indra devA ekaM tavasaM dadhire 258 6, 19 | UrmimapAm ~tAsAmanu pravata indra panthAM prArdayo nIcIrapasaH 259 6, 19 | iSe ca rAye dhehi dyumata indra viprAn ~bharadvAje nRvata 260 6, 19 | viprAn ~bharadvAje nRvata indra sUrIn divi ca smaidhi pArye 261 6, 19 | divi ca smaidhi pArye na indra ~ayA vAjaM devahitaM sanema 262 6, 20 | asti svin nu vIryaM tat ta indra na svidasti tad RtuthA vi 263 6, 20 | tat ta ojo.amartyA jihata indra devAH ~kRSvA kRtno akRtaM 264 6, 21 | madaH pRtaNASAL amRdhra indra taM na A bhara shUshuvAMsam ~ 265 6, 21 | vishvato abhi sametvarvAM indra dyumnaM svarvad dhehyasme ~ 266 6, 21 | svarvad dhehyasme ~nRvat ta indra nRtamAbhirUtI vaMsImahi 267 6, 23 | RSvam ~sanema te.avasA navya indra pra pUrava stavanta enA 268 6, 23 | purukutsAya shikSan ~tvaM vRdha indra pUrvyo bhUrvarivasyannushane 269 6, 24 | avarAsaH parANi pratnA ta indra shrutyAnu yemuH ~arcAmasi 270 6, 25 | jagatastveSasandRk ~dhiSva vajraM dakSiNa indra haste vishvA ajurya dayase 271 6, 26 | 26~~suta it tvaM nimishla indra some stome brahmaNi shasyamAnaukthe ~ 272 6, 26 | abibhyadarandhayaH shardhata indra dasyUn ~pAtA sutamindro 273 6, 26 | cakRSe vardhanAni tAvat ta indra matibhirviviSmaH ~sute some 274 6, 26 | puruhUtamasme A tveyaM dhIravasa indra yamyAH ~taM vaH sakhAyaH 275 6, 27 | vatsAnAM na tantayasta indra dAmanvanto adAmAnaH sudAman ~ 276 6, 28 | viSUcIrAryAya visho.ava tArIrdAsIH ~indra jAmaya uta ye.ajAmayo.arvAcInAso 277 6, 28 | yodho manyamAno yuyodha ~indra nakiS TvA pratyastyeSAM 278 6, 29 | asmAkAso ye nRtamAso arya indra sUrayo dadhire puronaH ~ 279 6, 29 | gRNanto bharadvAjA uta ta indra nUnam ~ ~ 280 6, 30 | HYMN 30~~shrudhI na indra hvayAmasi tvA maho vAjasya 281 6, 30 | sUribhirAnashyAM tava jyAya indra sumnamojaH ~tvayA yat stavante 282 6, 31 | triMshacchataM varmiNa indra sAkaM yavyAvatyAM puruhUta 283 6, 32 | imA yA gAvaH sa janAsa indra ichAmId dhRdAmanasA cidindram ~ 284 6, 35 | rayINAmA hastayoradhithA indra kRSTIH ~vi toke apsu tanaye 285 6, 37 | HYMN 37~~ya ojiSTha indra taM su no dA mado vRSan 286 6, 38 | 38~~saM ca tve jagmurgira indra pUrvIrvi ca tvad yanti vibhvomanISAH ~ 287 6, 44 | HYMN 44~~indra piba tubhyaM suto madAyAva 288 6, 44 | asya piba yasya jajñAna indra madAya kratve apibo virapshin ~ 289 6, 44 | samasmai ~samiddhe agnau suta indra soma A tvA vahantu harayo 290 6, 47 | randhayaH ~ayaM sa soma indra te sutaH piba ~yasya tIvrasutaM 291 6, 48 | dyumnairdyumnavattamaH ~somaH sutaH sa indra te.asti svadhApate madaH ~ 292 6, 48 | shacIbhirdhanasya sAtAvasmAnaviDDhi ~indra tubhyamin maghavannabhUma 293 6, 48 | sakhye riSAma ~pUrvIS Ta indra niSSidho janeSu jahyasuSvIn 294 6, 48 | abhiSeNAnabhyAdedishAnAn parAca indra pra mRNAjahI ca ~Asu SmA 295 6, 48 | apAM tokasya tanayasya jeSa indra sUrIn kRNuhismA no ardham ~ 296 6, 48 | droNamasthurghRtapruSo normayo madantaH ~indra pra tubhyaM vRSabhiH sutAnAM 297 6, 50 | anAnata ~tamu tvA satya somapA indra vAjAnAM pate ~ahUmahi shravasyavaH ~ 298 6, 50 | shivaH sakhA ~sa tvaMna indra mRLaya ~dhiSva vajraM gabhastyo 299 6, 50 | shatakrato.abhi pra NonuvurgiraH ~indra vatsaMna mAtaraH ~dUNAshaM 300 6, 51 | mahAdhane tanUSvapsu sUrye ~indra jyeSThaM na A bharanojiSThaM 301 6, 51 | nRSAhye.amitrAn pRtsuturvaNe ~indra tridhAtu sharaNaM trivarUthaM 302 6, 52 | rayisthAno rayimasmAsu dhehi ~indra pra NaH puraeteva pashya 303 6, 52 | svarvajjyotirabhayaM svasti ~RSvA ta indra sthavirasya bAhU upa stheyAma 304 6, 52 | sharaNA bRhantA ~variSThe na indra vandhure dhA vahiSThayoH 305 6, 52 | nastArIn maghavan rAyo aryaH ~indra mRLa mahyaM jIvAtumicha 306 6, 52 | dveSaH sanutaryuyotu ~ava tve indra pravato normirgiro brahmANi 307 6, 52 | prastoka in nu rAdhasasta indra dasha koshayIrdasha vAjino. 308 6, 64 | HYMN 64~~indrA nu pUSaNA vayaM sakhyAya 309 6, 66 | sacAnashvA saptI ivAdane ~indrA nvagnI avaseha vajriNA vayaM 310 6, 67 | vAjayantA ~tA yodhiSTamabhi gA indra nUnamapaH svaruSaso agna 311 6, 67 | ULhaH ~dishaH svaruSasa indra citrA apo gA agne yuvase 312 7, 18 | tve ha yat pitarashcin na indra vishvA vAmA jaritAro asanvan ~ 313 7, 18 | shIrSANi jabhrurashvyAni ~na ta indra sumatayo na rAyaH saMcakSe 314 7, 19 | namucimutAhan ~sanA tA ta indra bhojanAni rAtahavyAya dAshuSe 315 7, 19 | shUro.avitAca nRNAm ~nU indra shUra stavamAna UtI brahmajUtastanvA 316 7, 20 | nRSadanamavobhistrAtA na indra enaso mahashcit ~hanta vRtramindraH 317 7, 20 | citryaM bharA rayiM naH ~yasta indra priyo jano dadAshadasan 318 7, 20 | vasva Ashako naH ~sa na indra tvayatAyA iSe dhAstmanA 319 7, 21 | mahinAjaghAna ~na yAtava indra jUjuvurno na vandanA shaviSTha 320 7, 21 | abhikSattustvAvato varUtA ~sakhAyasta indra vishvaha syAma namovRdhAso 321 7, 21 | vanuSAM shavAMsi ~sa na indra tvayatAyA ... ~ ~ 322 7, 22 | pUrva RSayo ye ca nUtnA indra brahmANi janayanta viprAH ~ 323 7, 23 | Ivato vacAMsi ~ayAmi ghoSa indra devajAmirirajyanta yacchurudho 324 7, 23 | nakSannRtaM jaritArasta indra ~yAhi vAyurna niyuto na 325 7, 23 | dhIbhirdayase vi vAjAn ~te tvA madA indra mAdayantu shuSmiNaM tuvirAdhasaM 326 7, 24 | HYMN 24~~yoniS Ta indra sadane akAri tamA nRbhiH 327 7, 24 | somaiH ~gRbhItaM te mana indra dvibarhAH sutaH somaH pariSiktA 328 7, 24 | dhurIvAtyo na vAjayannadhAyi ~indra tvAyamarka ITTe vasUnAM 329 7, 24 | naH shromataM dhAH ~evA na indra vAryasya pUrdhi pra te mahIM 330 7, 25 | viSvadryag vi cArIt ~ni durga indra shnathihyamitrAnabhi ye 331 7, 25 | tarutrAH sanuyAma vAjam ~evA na indra vAryasya ... ~ ~ 332 7, 26 | sarvAH ~evA tamAhuruta shRNva indra eko vibhaktA taraNirmaghAnAm ~ 333 7, 27 | vraje bhajAtvaM naH ~ya indra shuSmo maghavan te asti 334 7, 27 | abhivItA sakhibhyaH ~nU indra rAye varivas kRdhI na A 335 7, 28 | asmAkamicchRNuhi vishvaminva ~havaM ta indra mahimA vyAnaD brahma yat 336 7, 29 | HYMN 29~~ayaM soma indra tubhyaM sunva A tu pra yAhi 337 7, 29 | matIrA tatane tvAyAdhA ma indra shRNavo havemA ~uto ghA 338 7, 30 | yAhi shuSmin bhavA vRdha indra rAyo asya ~mahe nRmNAya 339 7, 30 | subhagAya devAn ~vayaM te ta indra ye ca deva stavanta shUra 340 7, 31 | cakRmA satyarAdhase ~tvaM na indra vAjayustvaM gavyuH shatakrato ~ 341 7, 32 | mahAdhane bhavA vRdhaH sakhInAm ~indra kratuM na A bhara pitA putrebhyo 342 7, 36 | ya etA yunajad dharI ta indra priyA surathA shUra dhAyU ~ 343 7, 37 | te yujyAbhirUtI kadA na indra rAya A dashasyeH ~vAsayasIva 344 7, 37 | vedhasastvaM naH kadA na indra vacaso bubodhaH ~astaM tAtyA 345 7, 97 | hRdota manasA juSANa ushann indra prasthitAn pAhi somAn || ~ 346 7, 97 | gavAm asi gopatir eka indra bhakSImahi te prayatasya 347 7, 97 | viSNo pinvatam iSo vRjaneSv indra || ~vaSaT te viSNav Asa 348 7, 101| saMgRbhItA asannastvAsata indra vaktA ~ye pAkashaMsaM viharanta 349 7, 101| dRSadeva pra mRNa rakSa indra ~mA no rakSo abhi naD yAtumAvatAmapochatu 350 7, 101| antarikSaM divyAt pAtvasmAn ~indra jahi pumAMsaM yAtudhAnamuta 351 8, 1 | hiraNyaye ~brahmayujo haraya indra keshino vahantu somapItaye ~ 352 8, 2 | svAdumakarma shrINantaH ~indra tvAsmin sadhamAde ~indra 353 8, 2 | indra tvAsmin sadhamAde ~indra it somapA eka indraH sutapA 354 8, 2 | mandiSThaH shUrasya ~ime ta indra somAstIvrA asme sutAsaH ~ 355 8, 2 | gAyatraMgIyamAnam ~mA na indra pIyatnave mA shardhate parA 356 8, 2 | shacIbhiH ~vayamu tvA tadidarthA indra tvAyantaH sakhAyaH ~kaNvAukthebhirjarante ~ 357 8, 3 | sutasya rasino matsvA na indra gomataH ~Apirno bodhisadhamAdyo 358 8, 3 | indavaH ~abhi tvA pUrvapItaya indra stomebhirAyavaH ~samIcInAsaRbhavaH 359 8, 3 | kSoNIranucakrade ~shagdhI na indra yat tvA rayiM yAmi suvIryam ~ 360 8, 3 | yad dha pauramAvitha dhiya indra siSAsataH ~shagdhi yathA 361 8, 3 | yukSvA hi vRtrahantama harI indra parAvataH ~arvAcIno maghavan 362 8, 4 | rume rushame shyAvake kRpa indra mAdayase sacA ~kaNvAsastvA 363 8, 4 | kaNvAsastvA brahmabhi stomavAhasa indrA yachantyA gahi ~yathA gauro 364 8, 4 | babhañja manyumojasA ~vishve ta indra pRtanAyavo yaho ni vRkSA 365 8, 6 | samudramairayat ~ni shuSNa indra dharNasiM vajraM jaghantha 366 8, 6 | vivyacanta bhUmayaH ~yasta indra mahIrapa stabhUyamAna Ashayat ~ 367 8, 6 | tamobhirindra taM guhaH ~ya indra yatayastvA bhRgavo ye ca 368 8, 6 | mamedugra shrudhI havam ~imAsta indra pRshnayo ghRtaM duhata Ashiram ~ 369 8, 6 | enAM Rtasya pipyuSIH ~yA indra prasvastvAsA garbhamacakriran ~ 370 8, 6 | yajño vitantasAyyaH ~A na indra mahImiSaM puraM na darSi 371 8, 6 | naH ~yadaN^ga taviSIyasa indra prarAjasi kSitIH ~mahAnapAra 372 8, 6 | yadidhyate divA ~kaNvAsa indra te matiM vishve vardhanti 373 8, 6 | shaviSTha vRSNyam ~imAM ma indra suSTutiM juSasva pra su 374 8, 6 | pUrvajA asyeka IshAna ojasA ~indra coSkUyase vasu ~asmAkaM 375 8, 12 | HYMN 12~~ya indra somapAtamo madaH shaviSTha 376 8, 12 | girvaNaH samudra iva pinvate ~indra vishvAbhirUtibhirvavakSitha ~ 377 8, 12 | Aditte v. ... ~imAM ta indra suSTutiM vipra iyarti dhItibhiH ~ 378 8, 12 | suvIryaM svashvyaM sugavyaM indra daddhi naH ~hoteva pUrvacittaye 379 8, 13 | antamaH sakhA vRdhe ~iyaM ta indra girvaNo rAtiH kSarati sunvataH ~ 380 8, 13 | yajñamAshubhiH shamid dhi te ~indra shaviSTha satpate rayiM 381 8, 13 | madhyandine divaH ~juSANa indra saptibhirna A gahi ~A tU 382 8, 13 | ati dviSo atArima ~kadA ta indra girvaNa stotA bhavAti shantamaH ~ 383 8, 13 | dhukSasvapipyuSImiSamavA ca naH ~indra tvamavitedasItthA stuvato 384 8, 13 | yujAnaH somapItaye ~harI indra pratadvasU abhi svara ~abhi 385 8, 14 | gopatiH syAm ~dhenuS Ta indra sUnRtA yajamAnAya sunvate ~ 386 8, 14 | na te vartAsti rAdhasa indra devo na martyaH ~yad ditsasistuto 387 8, 14 | spRdhaH ~mAyAbhirutsisRpsata indra dyAmArurukSataH ~ava dasyUnradhUnuthAH ~ 388 8, 15 | puruSTuta eko vRtrANi jighnase ~indra jaitrA shravasyA ca yantave ~ 389 8, 15 | tvaM vRSA janAnAM maMhiSTha indra jajñiSe ~satrA vishvA svapatyAni 390 8, 16 | vishvA ati dviSaH ~sa tvaM na indra vAjebhirdashasyA ca gAtuyA 391 8, 17 | 17~~A yAhi suSumA hi ta indra somaM pibA imam ~edaM barhiH 392 8, 17 | janIrivAbhi saMvRtaH ~pra soma indra sarpatu ~tuvigrIvo vapodaraH 393 8, 17 | indro vRtrANi jighnate ~indra prehi purastvaM vishvasyeshAna 394 8, 17 | yajamAnAya sunvate ~ayaM ta indra somo nipUto adhi barhiSi ~ 395 8, 21 | dhyavitAraM vavRmahe sakhAya indra sAnasim ~A yAhIma indavo. 396 8, 21 | bandhumantamabandhavo viprAsa indra yemima ~yA te dhAmAni vRSabha 397 8, 21 | te amAjuro yathA mUrAsa indra sakhye tvAvataH ~ni SadAma 398 8, 21 | godatra nirarAma rAdhasa indra mA te gRhAmahi ~dRLhA cidaryaH 399 8, 24 | spArhasya puruhUta rAdhasaH ~indra yathA hyasti te.aparItaM 400 8, 24 | vIra stavate sadAvRdhaH ~indra sthAtarharINAM nakiS Te 401 8, 27 | ashvinA pUSan mAkInayA dhiyA ~indra A yAtu prathamaH saniSyubhirvRSA 402 8, 32 | ghA te api Smasi stotAra indra girvaNaH ~tvaM no jinva 403 8, 32 | svadhA anu kRSTInAmanvAhuvaH ~indra piba sutAnAm ~piba svadhainavAnAmuta 404 8, 33 | sutaM tRSANa oka A gama indra svabdIva vaMsagaH ~kaNvebhirdhRSNavA 405 8, 36 | trasadasyumAvitha tvameka in nRSAhya indra brahmANi vardhayan ~ ~ 406 8, 37 | vRtratUryeSvAvitha pra sunvataH shacIpata indra vishvAbhirUtibhiH mAdhyandinasya 407 8, 37 | pRtanA abhi druhaH shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~ 408 8, 37 | bhuvanasya rAjasi shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~ 409 8, 37 | yavayasi tvameka icchacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~ 410 8, 37 | prayujashca tvamIshiSe shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~ 411 8, 37 | na tvamAvitha shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~ 412 8, 37 | trasadasyumAvitha tvameka in nRSAhya indra kSatrANi vardhayan ~ ~ 413 8, 40 | saptabudhnamarNavaM jihmabAramaporNuta indra IshAna ojasA nabhantAmanyake 414 8, 45 | u tvA vi cakSate sakhAya indra sominaH ~puSTAvanto yathA 415 8, 46 | sutam ~yaste mado vareNyo ya indra vRtrahantamaH ~ya AdadiH 416 8, 49 | tvA sutAsa indavo madA ya indra girvaNaH ~Apo na vajrinnanvokyaM 417 8, 49 | tesvadhAvan svadayanti dhenava indra kaNveSu rAtayaH ~ugraM na 418 8, 49 | svardRshe ~etAvatasta Imaha indra sumnasya gomataH ~yathA 419 8, 50 | vA pRthivyAM divi ~yujAna indra haribhirmahemata RSva RSvebhirA 420 8, 52 | sutam ~yathA trite chanda indra jujoSasyAyau mAdayase sacA ~ 421 8, 53 | aMshavo yatrA somasya tRmpasi ~indra nedIya edihi mitamedhAbhirUtibhiH ~ 422 8, 54 | HYMN 54~~etat ta indra vIryaM gIrbhirgRNanti kAravaH ~ 423 8, 54 | amado yathA kRsha evAsme indra matsva ~A no vishve sajoSaso 424 8, 54 | shRNvire ~santi hyarya AshiSa indra AyurjanAnAm ~asmAn nakSasvamaghavannupAvase 425 8, 54 | dhukSasva pipyuSImiSam ~vayaM ta indra stomebhirvidhema tvamasmAkaM 426 8, 61 | adrivaH ~shagdhyU Su shacIpata indra vishvAbhirUtibhiH ~bhagaMna 427 8, 61 | vAjinaM yamidU nashat ~yata indra bhayAmahe tato no abhayaM 428 8, 61 | girvaNaH sutAvanto havAmahe ~indra spaL uta vRtrahA paraspA 429 8, 61 | pashcAdadharAduttarAt pura indra ni pAhi vishvataH ~Are asmat 430 8, 61 | hetIradevIH ~adyAdyA shvaH\-shva indra trAsva pare ca naH ~vishvA 431 8, 62 | rAtayaH ~A yAhi kRNavAma ta indra brahmANi vardhanA ~yebhiH 432 8, 62 | indrasya rAtayaH ~vishve ta indra vIryaM devA anu kratuM daduH ~ 433 8, 65 | gIrbhirmahAmuruM huve gAmiva bhojase ~indra somasya pItaye ~A ta indra 434 8, 65 | indra somasya pItaye ~A ta indra mahimAnaM harayo deva te 435 8, 65 | rathe vahantu bibhrataH ~indra gRNISa u stuSe mahAnugra 436 8, 65 | madhvadhukSannadribhirnaraH ~juSANa indra tat piba ~vishvAnaryo vipashcito. 437 8, 66 | cicchUra nRNAm ~vayaM tatta indra saM bharAmasi yajñamukthaM 438 8, 67 | siSedayaM mahe vRNaktu nas pari ~indra id dhi shruto vashI ~mA 439 8, 68 | vartayAmasi | ~tuvikUrmim RtISaham indra shaviSTha satpate || ~tuvishuSma 440 8, 68 | gIrbhir girvaNastama | ~indra yathA cid Avitha vAjeSu 441 8, 70 | kSAmo anonavuH || ~yad dyAva indra te shataM shatam bhUmIr 442 8, 70 | mahyai maghavan maghattaya ud indra shravase mahe || ~tvaM na 443 8, 70 | shravase mahe || ~tvaM na indra Rtayus tvAnido ni tRmpasi | ~ 444 8, 76 | ubhe krakSamANamakRpetAm ~indra yad dasyuhAbhavaH ~vAcamaSTApadImahaM 445 8, 78 | 78~~puroLAshaM no andhasa indra sahasramA bhara ~shatA ca 446 8, 78 | hishRNviSe vaso ~nakIM vRdhIka indra te na suSA na sudA uta ~ 447 8, 80 | marDitAraM shatakrato ~tvaM na indra mRLaya ~yo naH shashvat 448 8, 80 | purAvithAmRdhro vAjasAtaye ~sa tvaM na indra mRLaya ~kimaN^ga radhracodanaH 449 8, 80 | kuvit svindraNaH shakaH ~indra pra No rathamava pashcAccit 450 8, 80 | asmAn sujigyuSas kRdhi ~indra dRhyasva pUrasi bhadrA ta 451 8, 81 | HYMN 81~~A tU na indra kSumantaM citraM grAbhaM 452 8, 81 | dakSiNenAbhi savyena pra mRsha ~indra mA no vasornirbhAk ~upa 453 8, 81 | janAnAm ~adAshUSTarasya vedaH ~indra ya u nu te asti vAjo viprebhiH 454 8, 82 | varAya manyave ~bhuvat ta indra shaM hRde ~A tvashatravA 455 8, 82 | shrIto madAya kam ~pra soma indra hUyate ~indra shrudhi su 456 8, 82 | pra soma indra hUyate ~indra shrudhi su me havamasme 457 8, 82 | vi pItintRptimashnuhi ~ya indra camaseSvA somashcamUSu te 458 8, 88 | tvA bRhanto adrayo varanta indra vILavaH ~yad ditsasi stuvate 459 8, 88 | pari ~na tvA vivyAcaraja indra pArthivamanu svadhAM vavakSitha ~ 460 8, 89 | apAdhamadabhishastIrashastihAthendro dyumnyAbhavat ~devAsta indra sakhyAya yemire bRhadbhAno 461 8, 90 | shavaso mahaH ~brahmA ta indra girvaNaH kriyante anatidbhutA ~ 462 8, 90 | mahIva kRttiH sharaNA ta indra pra te sumnA no ashnavan ~ ~ 463 8, 92 | puruSTutaM gAthAnyaM sanashrutam ~indra iti bravItana ~indra in 464 8, 92 | sanashrutam ~indra iti bravItana ~indra in no mahAnAM dAtA vAjAnAM 465 8, 92 | naramavAryakratum ~shikSA Na indra rAya A puru vidvAn RcISama ~ 466 8, 92 | yaste citrashravastamo ya indra vRtrahantamaH ~ya ojodAtamomadaH ~ 467 8, 92 | bhakSaM somasya jAgRve ~ya indra jaThareSu te ~araM ta indra 468 8, 92 | indra jaThareSu te ~araM ta indra kukSaye somo bhavatu vRtrahan ~ 469 8, 92 | matsvA sutasya gomataH ~mA na indra abhyAdishaH sUro aktuSvA 470 8, 92 | anunonuvatashcarAn ~sakhAya indra kAravaH ~ ~ 471 8, 93 | cin naH sugaM kRdhi gRNAna indra girvaNaH ~tvaM ca maghavan 472 8, 93 | vishvA shatakrato ~stotRbhya indra mRLaya ~bhadram\-bhadraM 473 8, 93 | upa no haribhiH sutam ~indra iSe dadAtu na RbhukSaNaM 474 8, 95 | shukrA acucyavuH sutAsa indra girvaNaH ~pibA tvasyAndhasa 475 8, 95 | girvaNaH ~pibA tvasyAndhasa indra vishvAsu te hitam ~pibA 476 8, 95 | shrudhI havaM tirashcyA indra yastvA saparyati ~suvIryasya 477 8, 95 | gomato rAyas pUrdhi mahAnasi ~indra yaste navAyasIM giraM mandrAmajIjanat ~ 478 8, 95 | shuddha AshIrvAn mamattu ~indra shuddho na A gahi shuddhaH 479 8, 95 | shuddho mamaddhi somyaH ~indra shuddho hi no rayiM shuddho 480 8, 96 | tigmamAyudhaM marutAmanIkaM kasta indra prati vajraM dadharSa ~anAyudhAso 481 8, 96 | shuSNasyAvAtiro vadhatraistvaM gA indra shacyedavindaH ~tvaM ha 482 8, 97 | HYMN 97~~yA indra bhuja AbharaH svarvAnasurebhyaH ~ 483 8, 97 | tasmin taM dhehi mA paNau ~ya indra sastyavrato.anuSvApamadevayuH ~ 484 8, 97 | sUnRtAvatendra rAyA parINasA ~mA na indra parA vRNag bhavA naH sadhamAdyaH ~ 485 8, 97 | UtI tvamin na ApyaM mA na indra parA vRNak ~asme indra sacA 486 8, 97 | na indra parA vRNak ~asme indra sacA sute ni SadA pItaye 487 8, 97 | jaritremaghavannavo mahadasme indra sacA sute ~na tvA devAsa 488 8, 97 | kRNotu vajrI ~tvaM pura indra cikidenA vyojasA shaviSTha 489 8, 97 | duritAti parSi bhUri ~kadA na indra rAya A dashasyervishvapsnyasya 490 8, 98 | svaragacho rocanaM divaH ~devAsta indra sakhyAya yemire ~endra no 491 8, 98 | indravAhA vacoyujA ~tvaM na indrA bharanojo nRmNaM shatakrato 492 8, 99 | apIpyan vajrin bhUrNayaH ~sa indra stomavAhasAmiha shrudhyupa 493 9, 9 | yuvAnam A dadhuH | ~indum indra tava vrate || ~abhi vahnir 494 9, 16 | pra tvA namobhirindava indra somA asRkSata ~mahe bharAyakAriNaH ~ 495 9, 72 | yajñasAdhanaH shucirdhiyApavate soma indra te ~nRbAhubhyAM codito dhArayA 496 9, 72 | suto.anuSvadhaM pavate soma indra te ~AprAH kratUn samajairadhvare 497 9, 86 | shucirdhiyA pavate soma indra te ~drApiM vasAno yajato 498 9, 88 | HYMN 88~~ayaM soma indra tubhyaM sunve tubhyaM pavate 499 9, 97 | samadbhiH ~eSa sya te pavata indra somashcamUSu dhIra ushate 500 10, 19 | vartaya punarenA nyA kuru ~indra eNA niyachatvagnirenA upAjatu ~


1-500 | 501-545

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License