Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suryayah 3
suryayai 3
surye 23
suryena 34
suryenadityebhirvasubhiran^girobhih 1
suryenasahyah 1
suryenasyayatamanaitu 1
Frequency    [«  »]
34 satra
34 shrudhi
34 stha
34 suryena
34 ut
34 vacam
33 bhago

Rig Veda (Sanskrit)

IntraText - Concordances

suryena

   Book, Hymn
1 1, 33 | indraM pari spasho adadhAt sUryeNa ~pari yadindra rodasI ubhe 2 1, 62 | aN^girobhirdasma vi varuSasA sUryeNa gobhirandhaH ~vi bhUmyA 3 1, 98 | caSTe vaishvAnaro yatate sUryeNa ~pRSTo divi pRSTo agniH 4 2, 11 | vAvRdhAno asme dAsIrvishaH sUryeNa sahyAH ~guhA hitaM guhyaM 5 2, 21 | gAtumiSNan ~muSNannuSasaH sUryeNa stavAnashnasya cicchishnathat 6 5, 85 | antarikSe vi yo mame pRthivIM sUryeNa || ~imAm U nu kavitamasya 7 6, 24 | it tamo.avayunaM tatanvat sUryeNa vayunavaccakAra ~kadA te 8 6, 36 | sthavirAya takSam ~sa mAtarA sUryeNA kavInAmavAsayad rujadadriM 9 7, 63 | dUrearthastaraNirbhrAjamAnaH ~nUnaM janAH sUryeNa prasUtA ayannarthAni kRNavannapAMsi ~ 10 7, 91 | bAdhitAyAvAsayannuSasaM sUryeNa ~ushantA dUtA na dabhAya 11 8, 9 | yaduSo yAsi bhAnunA saM sUryeNa rocase ~A hAyamashvino ratho 12 8, 35 | sacAbhuvA ~sajoSasA uSasA sUryeNa ca somaM pibatamashvinA ~ 13 8, 35 | gachatam ~sajoSasA uSasA sUryeNa ceSaM no voLhamashvinA ~ 14 8, 35 | gachatam ~sajoSasA uSasA sUryena ceSaM ... ~giro juSethAmadhvaraM 15 8, 35 | gachatam ~sajoSasA uSasA sUryeNa ceSaM ... ~hAridraveva patatho 16 8, 35 | gachathaH ~sajoSasA uSasA sUryeNa ca trirvartiryAtamashvinA ~ 17 8, 35 | gachathaH ~sajoSasA uSasA sUryeNa ca trir... ~shyenAviva patatho 18 8, 35 | gachathaH ~sajoSasA uSasA sUryeNa ca trir... ~pibataM ca tRpNutaM 19 8, 35 | dhattam ~sajoSasA uSasA sUryeNa corjaM no dhattamashvinA ~ 20 8, 35 | dhattam ~sajoSasA uSasA sUryeNa corjaM ... ~hataM ca shatrUn 21 8, 35 | dhattam ~sajoSasA uSasA sUryeNa corjaM ... ~mitrAvaruNavantA 22 8, 35 | jariturgachatho havam ~sajoSasA uSasA sUryeNa cAdityairyAtamashvinA ~aN^girasvantA 23 8, 35 | jariturgachatho havam ~sajoSasA uSasA sUryeNa cAdityair... ~RbhumantA 24 8, 35 | jariturgachatho havam ~sajoSasA uSasA sUryeNa cAdityair... ~brahma jinvatamuta 25 8, 35 | sedhatamamIvAH ~sajoSasA uSasA sUryeNa ca somaM sunvato ashvinA ~ 26 8, 35 | sedhatamamIvAH ~sajoSasA uSasA sUryeNa ca somaM ... ~dhenUrjinvatamuta 27 8, 35 | sedhatamamIvAH ~sajoSasA uSasA sUryeNa ca somaM ... ~atreriva shRNutaM 28 8, 35 | madacyutA ~sajoSasA uSasA sUryena cAshvinA tiroahnyam ~sargAniva 29 8, 35 | madacyutA ~sajoSasA uSasA sUryeNa cAshvinA ~rashmInriva yachatamadhvarAnupa 30 8, 35 | madacyutA ~sajoSasA uSasA sUryeNa cAshvinA ... ~arvAg rathaM 31 9, 2 | mitro na darshataH ~saM sUryeNa rocate ~girasta inda ojasA 32 9, 27 | induH satrAjidastRtaH ~eSa sUryeNa hAsate pavamAno adhi dyavi ~ 33 10, 111| hantishuSNam ~mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena 34 10, 111| bAhvojAH ~sacanta yaduSasaH sUryeNa citrAmasya ketavo rAmavindan ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License