Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stenebhyo 1
steno 1
steyakrd 1
stha 34
sthad 4
sthadagnirhavih 1
sthah 9
Frequency    [«  »]
34 same
34 satra
34 shrudhi
34 stha
34 suryena
34 ut
34 vacam

Rig Veda (Sanskrit)

IntraText - Concordances

stha

   Book, Hymn
1 1, 15 | yajñaM punItana ~yUyaM hi SThA sudAnavaH ~abhi yajñaM gRNIhi 2 1, 80 | abhiSTane te adrivo yat sthA jagacca rejate ~tvaSTA cit 3 1, 139| ye devAso divy ekAdasha stha pRthivyAm adhy ekAdasha 4 1, 139| pRthivyAm adhy ekAdasha stha | ~apsukSito mahinaikAdasha 5 1, 139| apsukSito mahinaikAdasha stha te devAso yajñam imaM juSadhvam ||~ ~ 6 1, 171| yAta manasA juSANA yUyaM hi SThA namasa id vRdhAsaH ~stutAso 7 2, 29 | dhArayanta AdityAso jagat sthA devA vishvasya bhuvanasya 8 2, 32 | haye devA yUyamidApaya stha te mRLata nAdhamAnAya mahyam ~ 9 4, 30 | vitasthAnAm adhi kSami | ~pari SThA indra mAyayA || ~uta shuSNasya 10 4, 34 | sajoSasaH sUrayo yasya ca stha madhvaH pAta ratnadhA indravantaH || ~ 11 4, 36 | jujuSTana | ~dhIrAso hi SThA kavayo vipashcitas tAn va 12 5, 57 | iSumanto niSaN^giNaH | ~svashvA stha surathAH pRshnimAtaraH svAyudhA 13 5, 60 | yad vAvame subhagAso divi STha | ~ato no rudrA uta vA nv 14 5, 61 | HYMN 61~~ke SThA naraH shreSThatamA ya eka- 15 6, 27 | yandhi sutapAvan vAjAn ~sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau 16 6, 55 | tanayAya shaMyoH ~yUyaM hi SThA bhiSajo mAtRtamA vishvasya 17 6, 57 | rIradhatA yajatrAH ~yUyaM hi SThA rathyo nastanUnAM yUyaM 18 6, 57 | paNiM vRko hi SaH ~yUyaM hi SThA sudAnava indrajyeSThA abhidyavaH ~ 19 6, 58 | ye antarikSe ya upa dyavi STha ~ye agnijihvA uta vA yajatrA 20 7, 43 | vasUnAmA gantana samanaso yati STha ~evA no agne vikSvA dashasya 21 7, 100| saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM 22 8, 7 | na upagantana ~yUyaM hi SThA sudAnavo rudrA RbhukSaNo 23 8, 30 | stutAso asathA rishAdaso ye stha trayashca triMshacca ~manordevA 24 8, 38 | HYMN 38~~yajñasya hi stha RtvijA sasnI vAjeSu karmasu ~ 25 8, 55 | aruSINAM catuHshatam ~sudevAH stha kANvAyanA vayo\-vayo vicarantaH ~ 26 8, 83 | mAturgarbhe bharAmahe ~yUyaM hi SThA sudAnava indrajyeSThA abhidyavaH ~ 27 10, 9 | HYMN 9~~Apo hi SThA mayobhuvastA na Urje dadhAtana ~ 28 10, 30 | bhadrambibhRthAmRtaM ca ~rAyashca stha svapatyasya patnIHsarasvatI 29 10, 35 | Imahe ~AdityAnAM sharmaNi sthA bhuraNyasi svastyagniM samidhAnamImahe ~ 30 10, 36 | bharerata taddevAnAM ... ~ye sthA manoryajñiyAste shRNotana 31 10, 61 | vAjAnanayatA viyanto ye sthA nicetAro amUrAH ~ ~ 32 10, 63 | devA uta yajñiyAnivaH ~ye stha jAtA aditerabdhyas pari 33 10, 88 | samañjannAjyenAvRNAnaH ~sa patatrItvaraM stha jagad yacchvAtramagnirakRnojjAtavedaH ~ 34 10, 97 | iSkRtirnAma vo mAtAtho yUyaM stha niSkRtIH ~sIrAHpatatRNI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License