Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shrtapamanindram 1
shrtapananindran 1
shrtasa 1
shrudhi 34
shrudhindra 1
shrudhishruta 1
shrudhyasya 1
Frequency    [«  »]
34 sadane
34 same
34 satra
34 shrudhi
34 stha
34 suryena
34 ut

Rig Veda (Sanskrit)

IntraText - Concordances

shrudhi

   Book, Hymn
1 1, 2 | सोमा अरंकृताः ~teSAM पाहि श्रुधी हवम् ~वाय उक्थेभिर्जरन्ते 2 1, 10 | अस्मभ्यं धूनुहि ~आश्रुत्कर्ण श्रुधी हवं नू चिद् dadhiSva मे 3 1, 25 | मे गिरः ~इमं मे वरुण श्रुधी हवमद्या च मृळय ~त्वामवस्युरा 4 1, 25 | ग्मश्च राजसि ~स यामनिप्रति श्रुधि ~उदुत्तमं मुमुग्धि नो वि 5 1, 26 | मन्दस्व सख्यस्य च ~इमा उ Su श्रुधी गिरः ~यच्चिद् धि शश्वता 6 1, 44 | अग्नेर्भ्राजन्ते अर्चयः ~श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने 7 1, 45 | अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ~महिकेरव ऊतये 8 1, 45 | घृताहवन सन्त्येमा उ Su श्रुधी गिरः ~याभिः कण्वस्य सूनवो 9 1, 48 | रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ~uSo वाजं 10 1, 129| वेधसामिमां वाचं न वेधसाम् ~स श्रुधि यः स्मा पृतनासु कासु चिद् 11 1, 131| अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ~त्वं तमिन्द्र 12 1, 133| बर्हय ~अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः kSAna 13 1, 142| हव्यानि वीतये ~इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ~ ~ 14 2, 6 | समिधमिमामुपसदं वनेः ~इमा उ Su श्रुधी गिरः ~अया ते अग्ने विधेमोर्जो 15 2, 11 | HYMN 11~~श्रुधी हवमिन्द्र मा रिशण्यः 16 5, 24 | रयिं दाः । ~स नो बोधि श्रुधी हवम् uruSyA णो अघायतः 17 6, 19 | पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोतगीर्भिः ~ 18 6, 24 | जरितारो अभ्यर्चन्त्यर्कैः ~श्रुधी हवमा हुवतो हुवानो न 19 6, 30 | HYMN 30~~श्रुधी न इन्द्र ह्वयामसि त्वा महो 20 6, 40 | विश्वस्य भुवनस्य राजा ~स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न 21 6, 50 | नूनं हिते धने ~हव्यःस श्रुधी हवम् ~धीभिरर्वद्भिरर्वतो 22 7, 22 | ब्रह्म सधमादे juSasva ~श्रुधी हवं विपिपानस्याद्रेर्बोधा 23 7, 32 | सधमादं न आ गहीह वा सन्नुप श्रुधि ~इमे हि ते ब्रह्मकृतः सुते 24 8, 6 | ये च tuSTuvuH ~ममेदुग्र श्रुधी हवम् ~इमास्त इन्द्र पृश्नयो 25 8, 24 | pRñcantamabravam ञूनं श्रुधि स्तुवतो अश्व्यस्य ञह्यङ्ग 26 8, 25 | vayamariSyantaH सुदानवे ~श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ~ 27 8, 66 | सवना वसो गहि shaviSTha श्रुधि मे हवम् ~वयं घा ते त्वे 28 8, 82 | सोम इन्द्र हूयते ~इन्द्र श्रुधि सु मे हवमस्मे सुतस्य 29 8, 95 | हिशश्वतीनां पती राजा विशामसि ~श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा 30 10, 11 | नो अत्र वसुमन्तंवीतात् ~श्रुधी नो अग्ने सदने सधस्थे 31 10, 12 | सविता देवो वरुणाय वोचत् ~श्रुधी नो अग्ने सदने सधस्थे 32 10, 61 | अग्निर्ह नामोत जातवेदाः श्रुधी नो होतर्{R}तस्य होताध्रुक् ~ 33 10, 61 | श्वान्तस्य कस्य चित्परेयुः ~श्रुधि त्वं सुद्रविणो नस्त्वं याळ् 34 10, 148| त्रायस्वगृणत उत स्तीन् ~श्रुधी हवमिन्द्र शूर पृथ्या


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License