Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
satpatiryuja 1
satpatishcarsaniprah 1
satpatistvam 1
satra 34
satrabhavo 1
satraca 4
satracim 1
Frequency    [«  »]
34 ratha
34 sadane
34 same
34 satra
34 shrudhi
34 stha
34 suryena

Rig Veda (Sanskrit)

IntraText - Concordances

satra

   Book, Hymn
1 1, 57 | avAsRjo nivRtAH sartavA apaH satrA vishvaM dadhiSe kevalaM 2 1, 71 | yo.adhvanaH sadya etyekaH satrA sUro vasva Ishe ~rAjAnA 3 1, 72 | agnirbhuvad rayipatI rayINAM satrA cakrANo amRtAni vishvA ~ 4 2, 21 | ajanayan manave kSAmapashca satrA shaMsaM yajamAnasya tUtot ~ 5 3, 55 | brahmANi gira indra tubhyaM satrA dadhire harivo juSasva ~ 6 4, 17 | devasya gRNato maghonaH || ~satrA somA abhavann asya vishve 7 4, 17 | somA abhavann asya vishve satrA madAso bRhato madiSThAH | ~ 8 4, 21 | mahAn saMvaraNeSu vahniH || ~satrA yad Im bhArvarasya vRSNaH 9 4, 22 | varSiSThA kRNuhi jyeSThA nRmNAni satrA sahure sahAMsi | ~asmabhyaM 10 4, 30 | nakir evA yathA tvam || ~satrA te anu kRSTayo vishvA cakreva 11 4, 30 | vishvA cakreva vAvRtuH | ~satrA mahAM asi shrutaH || ~vishve 12 5, 60 | shreyAMsas tavaso ratheSu satrA mahAMsi cakrire tanUSu || ~ 13 5, 65 | saprathastame | ~anehasas tvotayaH satrA varuNasheSasaH || ~yuvam 14 6, 29 | anu te dAyi maha indriyAya satrA te viSvamanu vRtrahatye ~ 15 6, 38 | dhanvannabhi saM yadApaH satrA vAvRdhurhavanAni yajñaiH ~ 16 6, 40 | HYMN 40~~satrA madAsastava vishvajanyAH 17 6, 40 | madAsastava vishvajanyAH satrA rAyo.adha ye pArthivAsaH ~ 18 6, 40 | rAyo.adha ye pArthivAsaH ~satrA vAjAnAmabhavo vibhaktA yad 19 6, 40 | anu pra yeje jana ojo asya satrA dadhire anu vIryAya ~syUmagRbhe 20 6, 51 | gAmashvaM rathyamindra saM kira satrA vAjaM na jigyuSe ~yaH satrAhA 21 6, 51 | kSitInAM dyumnamA bhara satrA vishvAni pauMsyA ~yad vA 22 7, 25 | shUSamindre saho devajUtamiyAnAH ~satrA kRdhi suhanA shUra vRtrA 23 7, 31 | indraM vANIranuttamanyumeva satrA rAjAnaM dadhire sahadhyai ~ 24 7, 32 | tvaM puSyasi madhyamam ~satrA vishvasya paramasya rAjasi 25 7, 93 | adevayuM vidathe devayubhiH satrA hataM somasutA janena ~imAmu 26 8, 2 | girvAha ukthA ca tubhyaM tAni ~satrA dadhire shavAMsi ~evedeSa 27 8, 15 | maMhiSTha indra jajñiSe ~satrA vishvA svapatyAni dadhiSe ~ 28 8, 15 | vishvA svapatyAni dadhiSe ~satrA tvaM puruSTuta eko vRtrANi 29 8, 46 | shUra rAdhaso.antaM vindAmi satrA ~dashasyA no maghavan nU 30 8, 97 | johavImi maghavAnamugraM satrA dadhAnamapratiSkutaM shavAMsi ~ 31 8, 101| surya shravasA mahAnasi satrA deva mahAnasi ~mahnAdevAnAmasuryaH 32 10, 96 | mamaddhi somaM madhumantamindra satrA vRSañjaThara A vRSasva ~ ~ 33 10, 113| svapasyayA pRthum ~AdindraH satrA taviSIrapatyata varIyo dyAvApRthivIabAdhata ~ 34 10, 116| sutasya prabhRtasya madhvaH satrA khedAmarushahA vRSasva ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License