Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratata 1
pratavase 1
pratavaso 1
prathama 34
prathamaajuryan 1
prathamabhajam 1
prathamachadavarana 1
Frequency    [«  »]
34 asma
34 huvema
34 jatavedah
34 prathama
34 ratha
34 sadane
34 same

Rig Veda (Sanskrit)

IntraText - Concordances

prathama

   Book, Hymn
1 1, 113| parAyatInAmanveti pAtha AyatInAM prathamA shashvatInAm ~vyuchantI 2 1, 123| yuvatiH punarbhUroSA agan prathamA pUrvahUtau ~yadadya bhAgaM 3 1, 123| varuNasya jAmiruSaH sUnRte prathamA jarasva ~pashcA sa daghyA 4 1, 151| gantamasmayu ~yuvAM yajñaiH prathamA gobhirañjata RtAvanA manaso 5 1, 152| prathamAajUryan ~apAdeti prathamA padvatInAM kastad vAM mitrAvaruNA 6 1, 188| virAjataH ~uSAsAvehasIdatAm ~prathamA hi suvAcasA hotArA daivyA 7 2, 3 | payasvatI ~daivyA hotArA prathamA viduSTara Rju yakSataH saM 8 2, 38 | rAdha Imahe ~te dashagvAH prathamA yajñamUhire te no hinvantUSaso 9 2, 43 | kratuvidA janeSu ~shRN^geva naH prathamA gantamarvAk chaphAviva jarbhurANAtarobhiH ~ 10 3, 4 | mahobhiH ~daivyA hotArA prathamA ny Rñje sapta pRkSAsaH svadhayAmadanti ~ 11 3, 7 | vratA guH ~daivyA hotArA prathamA ... ~vRSAyante mahe atyAya 12 3, 33 | supadyakSarANAmachA ravaM prathamA jAnatI gAt ~agachadu vipratamaH 13 3, 39 | ghA sutAsa indra somAsaH prathamA uteme ~yathApibaH pUrvyAnindra 14 3, 40 | savanA purUNi ~annA yadindraH prathamA vyAsha vRtraM jaghanvAnavRNIta 15 3, 62 | mAyino na dhIrA vratA devAnAM prathamA dhruvANi ~na rodasI adruhA 16 4, 2 | uSasaH sapta viprA jAyemahi prathamA vedhaso nR^In | ~divas putrA 17 4, 42 | varuNo mahyaM tAny asuryANi prathamA dhArayanta | ~kratuM sacante 18 5, 77 | HYMN 77~~prAtaryAvANA prathamA yajadhvam purA gRdhrAd araruSaH 19 7, 76 | vAjapatnI na uchoSaH sujAte prathamA jarasva ~eSA netrI rAdhasaH 20 7, 78 | HYMN 78~~prati ketavaH prathamA adRshrannUrdhvA asyA añjayo 21 7, 80 | vasiSThA gIrbhirviprAsaH prathamA abudhran ~vivartayantIM 22 7, 97 | jayema || ~prendrasya vocam prathamA kRtAni pra nUtanA maghavA 23 9, 79 | supeshasaM rasaM tuñjanti prathamA abhishriyaH ~nidaM\-nidaM 24 9, 86 | pavamAna pUyase ~tvAmushijaH prathamA agRbhNata tubhyemA vishvA 25 9, 110| savitA vyUrNute ~tve soma prathamA vRktabarhiSo mahe vAjAya 26 10, 27 | ca shikSat ~devAnAM mAne prathamA atiSThan kRntatradeSamupara 27 10, 35 | svastyagniMsamidhAnamImahe ~iyaM na usrA prathamA sudevyaM revat sanibhyo 28 10, 42 | puruhUtavishvAm ~vayaM rAjabhiH prathamA dhanAnyasmAkenavRjanenA 29 10, 44 | dharmaNA ~pRthak prAyan prathamA devahUtayo.akRNvata shravasyAniduSTarA ~ 30 10, 55 | jyotiSAvivratena ~yaduSa auchaH prathamA vibhAnAmajanayo yena puSTasyapuSTam ~ 31 10, 66 | brahmashasyamAnAni jinvata ~daivyA hotArA prathamA purohita Rtasya panthAmanvemisAdhuyA ~ 32 10, 109| HYMN 109~~te.avadan prathamA brahmakilbiSe.akUpAraH salilomAtarishvA ~ 33 10, 110| shriyaMshukrapishaM dadhAne ~daivyA hotArA prathamA suvAcA mimAnA yajñaM manuSoyajadhyai ~ 34 10, 111| nakiraddhA nu veda ~dUraM kila prathamA jagmurAsAmindrasya yAH prasavesasrurApaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License