Book, Hymn
1 1, 77 | evAgnirgotamebhirRtAvA viprebhirastoSTa jAtavedAH ~sa eSu dyumnaM pIpayat
2 2, 2 | dIdivAMsaM sve dame ~ubhayAso jAtavedaH syAma te stotAro agne sUrayashca
3 2, 4 | didhiSAyyo bhUd deva Adeve jane jAtavedAH ~imaM vidhanto apAM sadhasthe
4 3, 1 | kRtemA janmañ\-janman nihito jAtavedAH ~janmañ\-janman nihito jAtavedA
5 3, 5 | samiddho mitro hotA varuNo jAtavedAH ~mitro adhvaryuriSiro damUnA
6 3, 6 | vishvAn svadhvarA kRNuhi jAtavedaH ~divashcidA te rucayante
7 3, 18 | gRNanto namasyAmastveDyaM jAtavedaH ~tvAM dUtamaratiM havyavAhaM
8 3, 23 | saptiM sasavAn san stUyase jAtavedaH ~agne yat te divi varcaH
9 3, 24 | vaneSvatrA dadhe amRtaM jAtavedAH ~amanthiSTAM bhAratA revadagniM
10 3, 26 | duroNe nityaH sUno sahaso jAtavedaH ~sadhasthAni mahayamAna
11 3, 30 | juSasva no haviH puroLAshaM jAtavedaH ~prAtaHsAvedhiyAvaso ~puroLA
12 3, 30 | hitaH ~mAdhyandine savane jAtavedaH puroLAshamiha kave juSasva ~
13 3, 30 | vRdhAna AhutiM puroLAshaM jAtavedaH ~juSasva tiroahnyam ~ ~
14 4, 1 | AvRNAnaH sumRLIko bhavatu jAtavedAH ||~ ~
15 4, 58 | nasanta tA juSANo haryati jAtavedAH || ~kanyA iva vahatum etavA
16 5, 4 | vishvAni no durgahA jAtavedaH sindhuM na nAvA duritAti
17 6, 10 | vibhAvA svadhvarA karati jAtavedAH ~tamu dyumaH purvaNIka hotaragne
18 6, 12 | shUSairagni STave dama A jAtavedAH ~drvanno vanvan kratvA nArvosraH
19 6, 15 | rAjA vishvA veda janimA jAtavedaH ~devAnAmuta yo martyAnAM
20 7, 3 | pAhi smat sUrIñ jaritR^Iñ jAtavedaH ~niryat pUteva svadhitiH
21 7, 5 | iSamerayasva vaishvAnara dyumatIM jAtavedaH ~yayA rAdhaH pinvasi vishvavAra
22 7, 12 | sAhvAnagniH STave dama A jAtavedAH ~sa no rakSiSad duritAdavadyAdasmAn
23 7, 17 | vakSi devAn svadhvarA kRNuhi jAtavedaH ~svadhvarA karati jAtavedA
24 8, 11 | tvamasmadapa dviSo yuyodhi jAtavedaH ~adevIragne arAtIH ~anti
25 8, 11 | martasya ripoH ~nopa veSi jAtavedaH ~martA amartyasya te bhUri
26 8, 71 | uruSyA No mA parA dA aghAyate jAtavedaH | ~durAdhye martAya || ~
27 9, 67 | vishve devAH punIta mA jAtavedaH punIhi mA ~pra pyAyasva
28 10, 15 | napravidma ~tvaM vettha yati te jAtavedaH svadhAbhiryajñaM sukRtaM
29 10, 16 | sheSaH saM gachatAntanvA jAtavedaH ~yat te kRSNaH shakuna Atutoda
30 10, 51 | devayAnIH ~aichAma tvA bahudhA jAtavedaH praviSTamagne apsvoSadhISu ~
31 10, 61 | triSadhastheniSeduH ~agnirha nAmota jAtavedAH shrudhI no hotar{R}tasya
32 10, 87 | hiMsrAshanirharasAhantvenam ~pra parvANi jAtavedaH shRNIhi kravyAtkraviSNurvi
33 10, 87 | hanti ~tamarciSA sphUrjayañ jAtavedaH samakSamenaM gRNateni vRMdhi ~
34 10, 110| duroNe devo devAn yajasi jAtavedaH ~A ca vaha mitramahashcikitvAn
|