Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishikha 1
vishiksurasiyajñamatanih 1
vishishipram 1
visho 33
vishpalam 1
vishpalametave 1
vishpalavasu 1
Frequency    [«  »]
33 tamu
33 vajesu
33 visham
33 visho
33 vrdhe
32 aha
32 amrta

Rig Veda (Sanskrit)

IntraText - Concordances

visho

   Book, Hymn
1 1, 25 | HYMN 25~~yaccid dhi te visho yathA pra deva varuNa vratam ~ 2 1, 69 | raNvo duroNe vAjI na prIto visho vi tArIt ~visho yadahve 3 1, 69 | na prIto visho vi tArIt ~visho yadahve nRbhiH sanILA agnirdevatvA 4 1, 114| rudra mIDhvaH ~sumnAyannid visho asmAkamA carAriSTavIrA juhavAma 5 3, 6 | hotAraM sAdayante damAya ~yadI visho mAnuSIrdevayantIH prayasvatIrILate 6 4, 4 | sRja tUrNitamo bhavA pAyur visho asyA adabdhaH | ~yo no dUre 7 4, 24 | mitho arNasAtau | ~saM yad visho 'vavRtranta yudhmA Ad in 8 4, 28 | sIm adhamAM indra dasyUn visho dAsIr akRNor aprashastAH | ~ 9 5, 8 | tvAm agne mAnuSIr ILate visho hotrAvidaM viviciM ratnadhAtamam | ~ 10 5, 56 | piSTaM rukmebhir añjibhiH | ~visho adya marutAm ava hvaye divash 11 6, 1 | sumnAyava Imahe devayantaH ~tvaM visho anayo dIdyAno divo agne 12 6, 8 | apAmupasthe mahiSA agRbhNata visho rAjAnamupa tasthurRgmiyam ~ 13 6, 15 | yajatAM RtAvA ~agne yadadya visho adhvarasya hotaH pAvakashoce 14 6, 28 | AbhirvishvA abhiyujo viSUcIrAryAya visho.ava tArIrdAsIH ~indra jAmaya 15 6, 30 | sAtau vAvRSANAH ~saM yad visho.ayanta shUrasAtA ugraM no. 16 6, 54 | sukSatrAso varuNomitro agniH ~visho\-visha IDyamadhvareSvadRptakratumaratiM 17 7, 5 | stiyAnAm ~sa mAnuSIrabhi visho vi bhAti vaishvAnaro vAvRdhAno 18 7, 33 | puraetA vasiSTha Adit tRtsUnAM visho aprathanta ~trayaH kRNvanti 19 7, 69 | trivandhuro manasA yAtu yuktaH ~visho yena gachatho devayantIH 20 7, 79 | vyañjate divo anteSvaktUn visho na yuktA uSaso yatante ~ 21 8, 6 | Ayudham ~samasya manyave visho vishvA namanta kRSTayaH ~ 22 8, 11 | girA ~purutrA hi sadRMM asi visho vishvA anu prabhuH ~samatsutvA 23 8, 35 | dhenUrjinvatamuta jinvataM visho hataM rakSAMsi sedhatamamIvAH ~ 24 8, 43 | vahniMhotAramILate ~purutrA hi sadRMM asi visho vishvA anu prabhuH ~samatsutvA 25 8, 74 | HYMN 74~~visho\-visho vo atithiM vAjayantaH 26 8, 74 | HYMN 74~~visho\-visho vo atithiM vAjayantaH purupriyam ~ 27 8, 96 | adhArayat tanvaM titviSANaH ~visho adevIrabhyAcarantIrbRhaspatinA 28 9, 7 | pavamAno abhi spRdho visho rAjeva sIdati | ~yad Im 29 10, 11 | virAbharadiSitaH shyeno adhvare ~yadI visho vRNate dasmamAryAagniM hotAramadha 30 10, 40 | SThaH paryashvinA rathaM visho na kutsojariturnashAyathaH ~ 31 10, 41 | prAtaryAvANammadhuvAhanaM ratham ~visho yena gachatho yajvarIrnarAkIreshcid 32 10, 69 | upetayaH ~yadIM sumitrA visho agra indhateghRtenAhuto 33 10, 124| kSetisvadhayA madantIH ~tA iM visho na rAjAnaM vRNAnAbIbhatsuvo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License