Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visha 36
vishaajabhara 1
vishah 12
visham 33
vishamadhayi 1
vishamagnim 1
vishamagnimajaram 1
Frequency    [«  »]
33 rayinam
33 tamu
33 vajesu
33 visham
33 visho
33 vrdhe
32 aha

Rig Veda (Sanskrit)

IntraText - Concordances

visham

   Book, Hymn
1 1, 36 | 36~~pra vo yahvaM purUNAM vishAM devayatInAm ~agniM sUktebhirvacobhirImahe 2 1, 44 | hi adhvarANAm agne dUto vishAm asi ~uSarbudha Avaha somapItaye 3 1, 70 | adrau cidasmA antarduroNe vishAM na vishvo amRtaH svAdhIH ~ 4 1, 94 | sAdhayA dhiyo.agne ... ~vishAM gopA asya caranti jantavo 5 1, 96 | gAtuM tanayAya svarvit ~vishAM gopA janitA rodasyordevA ... ~ 6 1, 112| tAsAM divyasya prashAsane vishAM kSayatho amRtasyamajmanA ~ 7 1, 127| medhirah ~vishvAsAM tvA vishAM patiM havAmahe sarvAsAM 8 1, 134| pItimarhasi | uto vihutmatInAM vishAM vavarjuSINAm ~vishvA it 9 3, 2 | lokamu dve upa jAmimIyatuH ~vishAM kaviM vishpatiM mAnuSIriSaH 10 3, 14 | agnimindhate hotAraM vishpatiM vishAm ~uta no brahmannaviSa uktheSu 11 3, 37 | indra kSitInAmasi mAnuSINAM vishAM daivInAmuta pUrvayAvA ~indro 12 5, 1 | ILenyo vapuSyo vibhAvA priyo vishAm atithir mAnuSINAm || ~tubhyam 13 5, 4 | sam mimIhi shravAMsi || ~vishAM kaviM vishpatim mAnuSINAM 14 5, 9 | janiSTAraNI | ~dhartAram mAnuSINAM vishAm agniM svadhvaram || ~uta 15 6, 1 | divo agne bRhatA rocanena ~vishAM kaviM vishpatiM shashvatInAM 16 6, 2 | hyadhvarIyatAmagne hotA dame vishAm ~samRdho vishpate kRNu juSasva 17 6, 15 | atithimuSarbudhaM vishvAsAM vishAM patimRñjase girA ~vetId 18 7, 9 | purubhojasaM naH ~hotA mandro vishAM damUnAstirastamo dadRshe 19 7, 73 | vasiSThaH ~upa tyA vahnI gamato vishaM no rakSohaNA sambhRtA vILupANI ~ 20 7, 74 | vAmahve.avase shacIvasU vishaM\-vishaM hi gachathaH ~yuvaM 21 7, 74 | avase shacIvasU vishaM\-vishaM hi gachathaH ~yuvaM citraM 22 8, 43 | agne ghnantamapa dviSaH ~vishAM rAjAnamadbhutamadhyakSaM 23 9, 108| vacyasva sudakSa camvoH suto vishAM vahnirna vishpatiH ~vRSTiM 24 10, 20 | bhrAjateshreNidan ~aryo vishAM gAtureti pra yadAnaD divo 25 10, 22 | vajrivaH ~guhA yadI kavInAM vishAM nakSatrashavasAm ~makSU 26 10, 43 | napurANo maghavan nota nUtanaH ~vishaM\-vishaM maghavA paryashAyata 27 10, 43 | maghavan nota nUtanaH ~vishaM\-vishaM maghavA paryashAyata janAnAM 28 10, 46 | sIdadantaH ~ataH saMgRbhyA vishAM damUnA vidharmaNAyantrairIyatenR^In ~ 29 10, 84 | eko bahUnAmasi manyavILito vishaM\-vishaM yudhaye saMshishAdhi ~ 30 10, 84 | bahUnAmasi manyavILito vishaM\-vishaM yudhaye saMshishAdhi ~akRttaruk 31 10, 91 | manyate visha AkSeti vishyo vishaM\ visham ~sudakSo dakSaiH 32 10, 91 | visha AkSeti vishyo vishaM\ visham ~sudakSo dakSaiH kratunAsi 33 10, 92 | yajñasya vo rathyaM vishpatiM vishAM hotAramaktoratithiM vibhAvasum ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License