Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajebhirvajinivati 2
vajebhistirata 1
vajena 1
vajesu 33
vajesv 1
vajesvarvatamiva 1
vajesvasti 1
Frequency    [«  »]
33 prthivyah
33 rayinam
33 tamu
33 vajesu
33 visham
33 visho
33 vrdhe

Rig Veda (Sanskrit)

IntraText - Concordances

vajesu

   Book, Hymn
1 1, 4 | ghano vRtrANAmabhavaH ~prAvo vAjeSu vAjinam ~taM tvA vAjeSu 2 1, 4 | vAjeSu vAjinam ~taM tvA vAjeSu vAjinaM vAjayAmaH shatakrato ~ 3 1, 7 | gobhiradrimairayat ~indra vAjeSu no.ava sahasrapradhaneSu 4 1, 10 | vidmA hi tvA vRSantamaM vAjeSu havanashrutam ~vRSantamasya 5 1, 27 | vocaH ~A no bhaja parameSvA vAjeSu madhyameSu ~shikSA vasvoantamasya ~ 6 1, 27 | yamagne pRtsu martyamavA vAjeSu yaM junAH ~sa yantAshashvatIriSaH ~ 7 1, 36 | adya sumanA ihAvitA bhavA vAjeSu santya ~pra tvA dUtaM vRNImahe 8 1, 81 | mahatsvAjiSUtemarbhe havAmahe sa vAjeSu pra no.aviSat ~asi hi vIra 9 1, 129| vishvAyuM prAsahaM yujaM vAjeSu prAsahaM yujam | asmAkaMbrahmotye. 10 1, 130| shumbhanto jenyaM yathA vAjeSu vipra vAjinam ~atyamiva 11 1, 138| AN^gUSAn dyumninas kRdhi vAjeSu dyumninas kRdhi || ~yasya 12 1, 176| sAnuSagasat ~AjAvindrasyendo prAvo vAjeSu vAjinam ~yathA pUrvebhyo ... ~ ~ 13 2, 25 | havyo namasopasadyo gantA vAjeSu sanitA dhanaM\ dhanam ~vishvA 14 3, 12 | jAtavedasaH ~agne vishvAni vAryA vAjeSu saniSAmahe ~tve devAsa erire ~ ~ 15 3, 13 | indrAgnI rocanA divaH pari vAjeSu bhUSathaH ~tad vAMceti pra 16 3, 28 | vidathAni pracodayan ~vAjI vAjeSu dhIyate.adhvareSu pra NIyate ~ 17 3, 41 | bruve ~bhareSu vAjasAtaye ~vAjeSu sAsahirbhava tvAmImahe shatakrato ~ 18 3, 46 | vidmA hi tvA dhanaMjayaM vAjeSu dadhRSaM kave ~adhA tesumnamImahe ~ 19 5, 23 | vishvA yash carSaNIr abhy RsA vAjeSu sAsahat || ~tam agne pRtanASahaM 20 5, 35 | asmabhyaM carSaNIsahaM sasniM vAjeSu duSTaram || ~yad indra te 21 5, 86 | indrAgnI yam avatha ubhA vAjeSu martyam | ~dRLhA cit sa 22 5, 86 | yA pRtanAsu duSTarA yA vAjeSu shravAyyA | ~yA pañca carSaNIr 23 6, 68 | tvaM devi sarasvatyavA vAjeSu vAjini ~radA pUSeva naHsanim ~ 24 8, 5 | aMshuM goSvagastyam ~yathA vAjeSu sobharim ~etAvad vAM vRSaNvasU 25 8, 11 | samatsvagnimavase vAjayanto havAmahe ~vAjeSu citrarAdhasam ~pratno hi 26 8, 22 | suhavaM puruspRhaM bhujyuM vAjeSu pUrvyam ~sacanAvantaM sumatibhiH 27 8, 31 | samyañcA barhirAshAte ~na tA vAjeSu vAyataH ~na devAnAmapi hnutaH 28 8, 38 | yajñasya hi stha RtvijA sasnI vAjeSu karmasu ~indrAgnItasya bodhatam ~ 29 8, 46 | sahuriM sahantaM bhujyuM vAjeSu pUrvyam ~A sa etu ya IvadAnadevaH 30 8, 60 | rakSaso arAvNaH pra sma vAjeSu no.ava ~tvAmid dhi nediSThaM 31 8, 68 | indra yathA cid Avitha vAjeSu purumAyyam || ~yasya te 32 9, 65 | pavamAna svardRsham ~hinve vAjeSu vAjinam ~ayA citto vipAnayA 33 9, 65 | hariH pavasva dhArayA ~yujaM vAjeSu codaya ~A na indo mahImiSaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License