Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rayimni 1
rayimupa 1
rayinagne 1
rayinam 33
rayinama 1
rayinamadhvaryanta 1
rayinamaristim 1
Frequency    [«  »]
33 madhva
33 pade
33 prthivyah
33 rayinam
33 tamu
33 vajesu
33 visham

Rig Veda (Sanskrit)

IntraText - Concordances

rayinam

   Book, Hymn
1 1, 46 | dasrA sindhumAtarA manotarA rayINAm ~dhiyA devA vasuvidA ~vacyante 2 1, 60 | gRhapatirdama A agnirbhuvad rayipatI rayINAm ~taM tvA vayaM patimagne 3 1, 60 | taM tvA vayaM patimagne rayINAM pra shaMsAmo matibhirgotamAsaH ~ 4 1, 68 | manorapatye sa cin nvAsAM patI rayINAm ~ichanta reto mithastanUSu 5 1, 70 | svAdhIH ~sa hi kSapAvAnagnI rayINAM dAshad yo asmA araM sUktaiH ~ 6 1, 72 | purUNi ~agnirbhuvad rayipatI rayINAM satrA cakrANo amRtAni vishvA ~ 7 1, 73 | dadhurbhUryasmin bhavA vishvAyurdharuNo rayINAm ~vi pRkSo agne maghavAno 8 1, 96 | nU ca purA ca sadanaM rayINAM jAtasya ca jAyamAnasya ca 9 2, 9 | rAdhaH ~tvaM hyasi rayipatI rayINAM tvaM shukrasya vacaso manotA ~ 10 2, 42 | avyAH ~Aye vAmasya saMgathe rayINAM priyA devasya savituH syAma ~ 11 2, 44 | HYMN 44~~somApUSaNA jananA rayINAM jananA divo jananA pRthivyAH ~ 12 3, 7 | bhavantIH patishcikitvAn rayivid rayINAm ~pra nIlapRSTho atasasya 13 3, 59 | yuvaM hi stho rayidau no rayINAM dAtraM rakSethe akavairadabdhA ~ 14 4, 50 | vIravanto vayaM syAma patayo rayINAm || ~sa id rAjA pratijanyAni 15 5, 3 | saMsthe yad agna Iyase rayINAM devo martair vasubhir idhyamAnaH || ~ 16 5, 36 | vasUnAM ciketad dAtuM dAmano rayINAm | ~dhanvacaro na vaMsagas 17 5, 55 | yajatrA vayaM syAma patayo rayINAm ||~ ~ 18 6, 1 | pAvakaM rAjantamagniM yajataM rayINAm ~so agna Ije shashame ca 19 6, 7 | nAbhiM yajñAnAM sadanaM rayINAM mahAmAhAvamabhisaM navanta ~ 20 6, 50 | sAsahISThA abhi spRdhaH ~pratnaM rayINAM yujaM sakhAyaM kIricodanam ~ 21 7, 5 | patiM kRSTInAM rathyaM rayINAM vaishvAnaramuSasAM ketumahnAm ~ 22 8, 8 | purumandrA purUvasU manotarA rayINAm ~stomaM me ashvinAvimamabhi 23 8, 19 | santi sAdhavastvaM rAjA rayINAm ~so addhA dAshvadhvaro.agne 24 8, 40 | pAtamasmAn vayaM syAma patayo rayINAm ~ ~ 25 8, 46 | dAtAramiSAm ~vidma dAtAraM rayINAm ~A yasya te mahimAnaM shatamUte 26 8, 48 | vidhema vayaM syAma patayo rayINAm ~trAtAro devA adhi vocatA 27 8, 75 | shatinas patiH ~mUrdhA kavI rayINAm ~taM nemiM Rbhavo yathA 28 9, 47 | marmRjyate dhiyaH ~siSAsatU rayINAM vAjeSvarvatAmiva ~bhareSu 29 9, 97 | martyAnAm ~dvitA bhuvad rayipatI rayINAM RtaM bharat subhRtaM cArvinduH ~ 30 9, 101| vAcamIN^khayaH ~somaH patI rayINAM sakhendrasya dive\-dive ~ 31 9, 102| vedhAmashAsata shriye ~ayaM dhruvo rayINAM ciketa yat ~asya vrate sajoSaso 32 10, 45 | bhAtyantaH ~shrINAmudAro dharuNo rayINAM manISANAmprArpaNaH somagopAH ~ 33 10, 106| kharajrurvAyurna parpharatkSayad rayINAm ~gharmeva madhu jaThare


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License