Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prthiviuta 1
prthivya 62
prthivyadribhih 1
prthivyah 33
prthivyai 4
prthivyaitavati 1
prthivyam 24
Frequency    [«  »]
33 janaya
33 madhva
33 pade
33 prthivyah
33 rayinam
33 tamu
33 vajesu

Rig Veda (Sanskrit)

IntraText - Concordances

prthivyah

   Book, Hymn
1 1, 22 | no yato viSNurvicakrame ~pRthivyAH saptadhAmabhiH ~idaM viSNurvi 2 1, 32 | vivRkNAhiH shayata upapRk pRthivyAH ~ayoddheva durmada A hi 3 1, 38 | vo arthaM gantA divo na pRthivyAH | ~kva vo gAvo na raNyanti || ~ 4 1, 61 | pra ririce mahitvaM divas pRthivyAH paryantarikSAt ~svarAL indro 5 1, 65 | vyasthAdagnirha dAti romA pRthivyAH ~shvasityapsu haMso na sIdan 6 1, 164| pRchAmi tvA paramantaM pRthivyAH pRchAmi yatra bhuvanasyanAbhiH ~ 7 1, 173| bharad garbhamA sharadaH pRthivyAH ~krandadashvo nayamAno ruvad 8 2, 34 | yadAshavaH padyAbhistitrato rajaH pRthivyAH sAnau jaN^ghananta pANibhiH ~ 9 2, 44 | rayINAM jananA divo jananA pRthivyAH ~jAtau vishvasya bhuvanasya 10 3, 1 | pUtadakSo divaH subandhurjanuSA pRthivyAH ~avindannu darshatamapsvantardevAso 11 3, 5 | varSman divo adhi nAbhA pRthivyAH ~mitro agnirIDyo mAtarishvA 12 3, 7 | revadUSuH ~uto cidagne mahinA pRthivyAH kRtaM cidenaH saM mahe dashasya ~ 13 3, 50 | pra majmanA diva indraH pRthivyAH prorormaho antarikSAd RjISI ~ 14 3, 58 | prAgapAgudagathA yajAte vara A pRthivyAH ~ya ime rodasI ubhe ahamindramatuSTavam ~ 15 3, 65 | madanto mitajñavo varimannA pRthivyAH ~Adityasya vratamupakSiyanto 16 3, 67 | sudaMsA AntAd divaH papratha A pRthivyAH ~achA vo devImuSasaM vibhAtIM 17 6, 20 | ghRSverdivo rarapshe mahimA pRthivyAH ~nAsya shatrurna pratimAnamasti 18 6, 24 | gIrbhIryajñavRddham ~yasya divamati mahnA pRthivyAH purumAyasya riricemahitvam ~ 19 6, 52 | te jayatu jetvAni ~divas pRthivyAH paryoja udbhRtaM vanaspatibhyaH 20 6, 54 | ca ~parjanyavAtA vRSabhA pRthivyAH purISANi jinvatamapyAni ~ 21 7, 5 | bharadhvaM giraM divo arataye pRthivyAH ~yo vishveSAmamRtAnAmupasthe 22 7, 6 | parasmAdAgnirdade diva A pRthivyAH ~ ~ 23 7, 38 | sapante rAtiM divo rAtiSAcaH pRthivyAH ~ahirbudhnya uta naH shRNotu 24 7, 61 | pRNaithe ~prorormitrAvaruNA pRthivyAH pra diva RSvAd bRhataH sudAnU ~ 25 7, 97 | dAdhartha prAcIM kakubham pRthivyAH || ~irAvatI dhenumatI hi 26 8, 25 | rashminA divo.antAn mame pRthivyAH ~ubhe A papraurodasI mahitvA ~ 27 8, 36 | janitA divo janitA pRthivyAH pibA somaM madAya kaM shatakrato ~ 28 8, 42 | vishvavedA amimIta varimANaM pRthivyAH ~AsIdad vishvA bhuvanAni 29 8, 57 | vAM vRSabho divo rajasaH pRthivyAH ~sahasraM shaMsA uta ye 30 9, 87 | viSTambho divo dharuNaH pRthivyAH ~RSirvipraH puraetA janAnAM 31 9, 96 | matInAM janitA divo janitA pRthivyAH ~janitAgnerjanitA sUryasya 32 10, 56 | nAvA na kSodaH pradishaH pRthivyAH svastibhiratidurgANi vishvA ~ 33 10, 70 | prati haryAghRtAcIm ~varSman pRthivyAH sudinatve ahnAmUrdhvobhava


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License