Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padbhyam 2
padbisham 1
padbishamarvatah 1
pade 33
padebhih 1
padebhyo 1
padegoh 1
Frequency    [«  »]
33 garbham
33 janaya
33 madhva
33 pade
33 prthivyah
33 rayinam
33 tamu

Rig Veda (Sanskrit)

IntraText - Concordances

pade

   Book, Hymn
1 1, 21 | satyena jAgRtamadhi pracetune pade ~indrAgnI sharma yachatam ~ ~ 2 1, 22 | dhItibhiH ~gandharvasya dhruve pade ~syonA pRthivi bhavAnRkSarA 3 1, 46 | kaNvAsa indavo vasu sindhUnAM pade ~svaM vavriM kuha dhitsathaH ~ 4 1, 72 | padavyo dhiyandhAstasthuH pade paramecArvagneH ~tisro yadagne 5 1, 72 | nemadhitA cikitvAnagniM pade parame tasthivAMsam ~saMjAnAnA 6 1, 128| adabdho hotA ni SadadiLas pade parivIta iLas pade ~taM 7 1, 128| SadadiLas pade parivIta iLas pade ~taM yajñasAdhamapi vAtayAmasy 8 1, 154| sa hi bandhuritthA viSNoH pade parame madhva utsaH ~tA 9 1, 158| cidasyai vasU yad dhethe namasA pade goH ~jigRtamasme revatIH 10 2, 10 | agniH prathamaH piteveLas pade manuSA yat samiddhaH ~shriyaM 11 2, 25 | stenebhyo ye abhi druhas pade nirAmiNo ripavo.anneSu jAgRdhuH ~ 12 2, 39 | anyasyeveha tanvA viveSa ~asmin pade parame tasthivAMsamadhvasmabhirvishvahA 13 3, 24 | dadhe vara A pRthivyA iLAyAs pade sudinatve ahnAm ~dRSadvatyAM 14 3, 31 | vayune.ajaniSTa ~iLAyAstvA pade vayaM nAbhA pRthivyA adhi ~ 15 3, 59 | samAnyA viyute dUreante dhruve pade tasthaturjAgarUke ~uta svasArA 16 3, 60 | vyUSurmahad vi jajñe akSaraM pade goH ~vratA devAnAmupa nu 17 3, 61 | vi carAmi vidvAn ma... ~pade iva nihite dasme antastayoranyad 18 4, 5 | sacata pUrvyaM gauH | ~Rtasya pade adhi dIdyAnaM guhA raghuSyad 19 4, 5 | guhyaM cAru pRshneH | ~mAtuS pade parame anti Sad gor vRSNaH 20 5, 41 | vardhantAm abhiSAtA arNAH || ~pade-pade me jarimA ni dhAyi 21 5, 41 | abhiSAtA arNAH || ~pade-pade me jarimA ni dhAyi varUtrI 22 5, 43 | vRSabho vayodhAH || ~mAtuS pade parame shukra Ayor vipanyavo 23 5, 74 | gRbhItatAtaye siMham iva druhas pade || ~pra cyavAnAj jujuruSo 24 8, 23 | upo enaM jujuSurnamasas pade ~achA no aN^girastamaM yajñAso 25 8, 51 | saptashIrSANamAnRcustridhAtumuttame pade ~sa tvimA vishvA bhuvanAni 26 8, 69 | sacevahi triH sapta sakhyuH pade || ~arcata prArcata priyamedhAso 27 9, 73 | na ni miSanti bhUrNayaH pade\-pade pAshinaH santi setavaH ~ 28 9, 73 | miSanti bhUrNayaH pade\-pade pAshinaH santi setavaH ~ 29 9, 83 | tapoS pavitraM vitataM divas pade shocanto asya tantavo vyasthiran ~ 30 9, 97 | rihanti mahiSA adabdhAH pade rebhanti kavayo na gRdhrAH ~ 31 10, 70 | agne samidhaM juSasveLas pade prati haryAghRtAcIm ~varSman 32 10, 91 | dame damUnA iSayanniLas pade ~vishvasya hotA haviSo vareNyo 33 10, 91 | tava yoniM RtviyamiLAyAs pade ghRtavantamAsadaH ~A te


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License