Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhuyuva 1
madhuyuvasmakam 1
madhv 1
madhva 33
madhvabhrtam 1
madhvadah 1
madhvadhuksannadribhirnarah 2
Frequency    [«  »]
33 bhuvanasya
33 garbham
33 janaya
33 madhva
33 pade
33 prthivyah
33 rayinam

Rig Veda (Sanskrit)

IntraText - Concordances

madhva

   Book, Hymn
1 1, 47 | triSadhasthe barhiSi vishvavedasA madhvA yajñaM mimikSatam ~kaNvAso 2 1, 135| adhvaram ~atrAha tad vahethe madhva AhutiM yamashvatthamupatiSThanta 3 1, 141| sUrayaH ~yadImanu pradivo madhva Adhave guhA santaM mAtarishvA 4 1, 142| dAshuSaH ~shuciH pAvako adbhuto madhvA yajñaM mimikSati ~narAshaMsaH 5 1, 154| bandhuritthA viSNoH pade parame madhva utsaH ~tA vaM vAstUnyushmasi 6 1, 181| niSSAT pUrvIriSashcarati madhva iSNan ~evairanyasya pIpayanta 7 1, 182| rathItamA ~pUrNaM rathaM vahethe madhva AcitaM tena dAshvAMsamupa 8 1, 188| kavirvaha ~tanunapAd RtaM yate madhvA yajñaH samajyate ~dadhat 9 2, 16 | bhAnunA ~vRSNaH koshaH pavate madhva UrmirvRSabhAnnAya vRSabhAya 10 3, 51 | madAya ~A siñcasva jaThare madhva UrmiM tvaM rAjAsi pradivaH 11 3, 59 | sugaH pitumAnastu panthA madhva devA oSadhIH sampipRkta ~ 12 3, 64 | kRNvAnAH sakhyA shivAni madhvA mademasaha nU samAnAH ~ashvinA 13 3, 69 | ghRtairgavyUtimukSatam ~madhvA rajAMsi sukratU ~urushaMsA 14 4, 38 | shatasA vAjy arvA pRNaktu madhvA sam imA vacAMsi ||~ ~ 15 4, 43 | samudrAd abhi vartate vAm | ~madhvA mAdhvI madhu vAm pruSAyan 16 4, 50 | tubhyaM khAtA avatA adridugdhA madhva shcotanty abhito virapsham || ~ 17 5, 19 | niSkagrIvo bRhaduktha enA madhvA na vAjayuH || ~priyaM dugdhaM 18 5, 42 | kavInAm unattainam abhi madhvA ghRtena | ~sa no vasUni 19 5, 43 | amardhantIr upa no yantu madhvA | ~maho rAye bRhatIH sapta 20 5, 73 | ashvinAtrir narAvavartati || ~madhva U Su madhUyuvA rudrA siSakti 21 6, 45 | variSThA yayA shashvat pibasi madhva Urmim ~tayA pAhi pra te 22 7, 98 | trayaH koshAsa upasecanAso madhva shcotanty abhito virapsham || ~ 23 8, 4 | vRSA na dAno asya roSati ~madhvA sampRktAH sAragheNa dhenavastUyamehi 24 8, 59 | tadindrAvaruNA kRshasya vAM madhva UrmiM duhate sapta vANIH ~ 25 8, 72 | tridhAturadhvaraM jUrNireti navIyasI ~madhvA hotAro añjate ~siñcanti 26 9, 5 | prajApatiH ~vanaspatiM pavamAna madhvA samaN^gdhi dhArayA ~sahasravalshaM 27 9, 77 | mathAyadiSitastiro rajaH ~sa madhva A yuvate vevijAna it kRshAnorasturmanasAha 28 9, 86 | viprA upa girema Asate ~un madhva UrmirvananA atiSThipadapo 29 9, 97 | vRjanasya rAjA ~adha dhArayA madhvA pRcAnastiro roma pavate 30 9, 107| viproabhavo.aN^girastamo madhvA yajñaM mimikSa naH ~somo 31 10, 5 | svasR^IraruSIrvAvashAno vidvAn madhva ujjabhArAdRshe kam ~antaryeme 32 10, 12 | ahA yad dyAvo.asunItimayan madhvA no atrapitarA shishItAm ~ 33 10, 110| tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License