Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuvananyapinvata 1
bhuvananyasthat 1
bhuvananyasya 2
bhuvanasya 33
bhuvanasyamajmana 1
bhuvanasyanabhih 1
bhuvanasyanimsate 1
Frequency    [«  »]
34 vacam
33 bhago
33 bhuma
33 bhuvanasya
33 garbham
33 janaya
33 madhva

Rig Veda (Sanskrit)

IntraText - Concordances

bhuvanasya

   Book, Hymn
1 1, 143| vishvavedasaM nAbhA pRthivyA bhuvanasya majmanA ~agniM taM gIrbhirhinuhi 2 1, 164| vidathAbhisvaranti ~ino vishvasya bhuvanasya gopAH sa mA dhIraH pAkamatrA 3 1, 164| antaH pRthivyA ayaM yajño bhuvanasya nAbhiH ~ayaM somo vRSNo 4 1, 164| vAcaHparamaM vyoma ~saptArdhagarbhA bhuvanasya reto viSNostiSThanti pradishAvidharmaNi ~ 5 1, 185| pitrorupasthe ~abhijighrantI bhuvanasya nAbhiM dyAvA ... ~urvI sadmanI 6 2, 29 | jagat sthA devA vishvasya bhuvanasya gopAH ~dIrghAdhiyo rakSamANA 7 2, 34 | vAjasAtaye ~uta sya devo bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA 8 2, 36 | pipishehiraNyaiH ~IshAnAdasya bhuvanasya bhUrerna vA u yoSad rudrAdasuryam ~ 9 2, 44 | pRthivyAH ~jAtau vishvasya bhuvanasya gopau devA akRNvannamRtasya 10 3, 50 | sahamAno anyAn ~eko vishvasya bhuvanasya rAjA sa yodhayA ca kSayayA 11 4, 53 | aktubhiH || ~divo dhartA bhuvanasya prajApatiH pishaN^gaM drApim 12 4, 53 | rakSate | ~prAsrAg bAhU bhuvanasya prajAbhyo dhRtavrato maho 13 5, 51 | bravAmahai somaM svasti bhuvanasya yas patiH | ~bRhaspatiM 14 5, 62 | nAtividhe sudAnU achidraM sharma bhuvanasya gopA | ~tena no mitrAvaruNAv 15 5, 63 | divaH || ~samrAjAv asya bhuvanasya rAjatho mitrAvaruNA vidathe 16 5, 85 | antarikSam | ~tena vishvasya bhuvanasya rAjA yavaM na vRSTir vy 17 6, 40 | patirbabhUthAsamo janAnAmeko vishvasya bhuvanasya rAjA ~sa tu shrudhi shrutyA 18 6, 54 | pastyAnAmagnistvaSTAraM suhavaM vibhAvA ~bhuvanasya pitaraM gIrbhirAbhI rudraM 19 6, 78 | shucivrate ~rAjantI asya bhuvanasya rodasI asme retaH siñcataMyan 20 7, 51 | rajiSThAH ~asmAkaM santu bhuvanasya gopAH pibantu somamavase 21 7, 95 | samudrAt ~rAyashcetantI bhuvanasya bhUrerghRtaM payo duduhe 22 8, 37 | mAdhyandinasya ... ~ekarAL asya bhuvanasya rAjasi shacIpata indra vishvAbhirUtibhiH ~ 23 9, 31 | sAnavi ~svAyudhasya te sato bhuvanasya pate vayam ~indo sakhitvamushmasi ~ ~ 24 9, 86 | dharmabhiH patirvishvasya bhuvanasya rAjasi ~ubhayataH pavamAnasya 25 9, 86 | divyasya retasastvaM vishvasya bhuvanasya rAjasi ~athedaM vishvaM 26 9, 86 | nRcakSasaM somaMvishvasya bhuvanasya rAjase ~IshAna imA bhuvanAni 27 9, 96 | duduhAno adrau ~abhishastipA bhuvanasya rAjA vidad gAtuM brahmaNe 28 9, 97 | pavate manISI somo vishvasya bhuvanasya rAjA ~drapsAnIrayan vidatheSvindurvi 29 10, 63 | supathA svastaye ~ya Ishire bhuvanasya pracetaso vishvasya sthAturjagatashcamantavaH ~ 30 10, 88 | yacchvAtramagnirakRnojjAtavedaH ~yajjatavedo bhuvanasya mUrdhannatiSTho agne saha 31 10, 128| neshat ~dhAtA dhAtR^INAM bhuvanasya yas patirdevaM trAtAramabhimAtiSAham ~ 32 10, 149| pashcedamanyadabhavad yajatramamartyasya bhuvanasya bhUnA ~suparNo aN^ga saviturgarutmAn 33 10, 168| kuta AbabhUva ~AtmA devAnAM bhuvanasya garbho yathAvashaM carati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License