Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhujyumuhathuh 1
bhujyusta 1
bhuksa 1
bhuma 33
bhumabhi 1
bhumanagachata 1
bhumanagauh 1
Frequency    [«  »]
34 ut
34 vacam
33 bhago
33 bhuma
33 bhuvanasya
33 garbham
33 janaya

Rig Veda (Sanskrit)

IntraText - Concordances

bhuma

   Book, Hymn
1 1, 61 | girayashca dRLhA dyAvA ca bhUmA januSastujete ~upo venasya 2 1, 62 | sudaMsAH ~sanAd divaM pari bhUmA virUpe punarbhuvA yuvatI 3 1, 65 | gurbhuvat pariSTirdyaurna bhUma ~vardhantImApaH panvA sushishviM 4 1, 70 | araM sUktaiH ~etA cikitvo bhUmA ni pAhi devAnAM janma martAMshca 5 1, 85 | dhArAshcarmevodabhirvyundanti bhUma ~A vo vahantu saptayo raghuSyado 6 1, 88 | pavyA rathasya jaN^ghananta bhUma ~shriye kaM vo adhi tanUSu 7 1, 105| somyasya shambhuvaH shUne bhUma kadA cana vittam... ~yajñaM 8 1, 159| dhavImabhiH ~suretasA pitarA bhUma cakratururu prajAyA amRtaMvarImabhiH ~ 9 1, 173| saM vivya indro vRjanaM na bhUmA bharti svadhAvAnopashamiva 10 2, 4 | vikSvAyoH ~eSa vishvAnyabhyastu bhUmA devAnAmagniraratirjIrAshvaH ~ 11 2, 4 | kRSNavyathirasvadayan na bhUma ~nU te pUrvasyAvaso adhItau 12 4, 17 | suvajram anapacyutaM sadaso na bhUma || ~ya eka ic cyAvayati 13 4, 17 | ya eka ic cyAvayati pra bhUmA rAjA kRSTInAm puruhUta indraH | ~ 14 4, 22 | ushantaM dyAm amena rejayat pra bhUma || ~vishvA rodhAMsi pravatash 15 4, 42 | RtAvota tridhAtu prathayad vi bhUma || ~mAM naraH svashvA vAjayanto 16 5, 7 | juhvati | ~abhIm aha svajenyam bhUmA pRSTheva ruruhuH || ~yam 17 5, 45 | dyaur AvivAsanto dasayanta bhUma || ~sUktebhir vo vacobhir 18 5, 85 | yavaM na vRSTir vy unatti bhUma || ~unatti bhUmim pRthivIm 19 6, 55 | havaM maruto yad dha yAtha bhUmA rejante adhvani pravikte ~ 20 6, 69 | yad rodasI pradivo asti bhUmA heLo devAnAmuta martyatrA ~ 21 7, 19 | sahasAvan pariSTAvaghAya bhUma harivaH parAdai ~trAyasva 22 7, 34 | tapanti shatruM svarNa bhUmA mahAsenAso amebhireSAm ~ 23 7, 45 | niveshayañca prasuvañca bhUma ~udasya bAhU shithirA bRhantA 24 7, 46 | vadhI rudra mA parA dA mA te bhUma prasitau hILitasya ~A no 25 7, 57 | karAma ~mA vastasyAmapi bhUmA yajatrA asme vo astu sumatishcaniSThA ~ 26 7, 62 | sujanimAna RSve ~mA heLe bhUma varuNasya vAyormA mitrasya 27 7, 69 | sa paprathAno abhi pañca bhUmA trivandhuro manasA yAtu 28 7, 86 | dvitA nakSatrampaprathacca bhUma ~uta svayA tanvA saM vade 29 8, 1 | purUvasuriSkartA vihrutaM punaH ~mA bhUma niSTyA ivendra tvadaraNA 30 9, 97 | rashmibhirdashabhirbhAri bhUma ~pavitrebhiH pavamAno nRcakSA 31 10, 31 | mihaM na vAto vi havAti bhUma ~mitro yatra varuNo ajyamAno. 32 10, 37 | marutohavaM vacaH ~mA shUne bhUma sUryasya sandRshibhadraM 33 10, 142| shocirvapteva shmashru vapasipra bhUma ~pratyasya shreNayo dadRshra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License