Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vitate 1
vitato 1
vitavarasa 1
vitaye 32
vite 1
vitho 3
vithura 2
Frequency    [«  »]
32 vacah
32 vasavo
32 vasunam
32 vitaye
31 adhvare
31 api
31 asman

Rig Veda (Sanskrit)

IntraText - Concordances

vitaye

   Book, Hymn
1 1, 5 | sutapAvne sutA ime shucayo yanti vItaye ~somAso dadhyAshiraH ~tvaM 2 1, 13 | deveSu naH kave ~adyA kRNuhi vItaye ~narAshaMsamiha priyamasmin 3 1, 74 | dUto asi kSaye veSi havyAni vItaye ~dasmat kRNoSyadhvaram ~ 4 1, 74 | prashastaye ~havyA sushcandra vItaye ~na yorupabdirashvyaH shRNve 5 1, 135| stIrNaM barhirupa no yAhi vItaye sahasreNa niyu=tA niyutvate 6 1, 135| shatinIbhiradhvaraM sahasriNIbhirupa yAhi vItaye vAyo havyAni vItaye | tavAyaM 7 1, 135| yAhi vItaye vAyo havyAni vItaye | tavAyaM bhAga RtviyaH 8 1, 135| abhi prayAMsi sudhitAni vItaye vAyo havyAni vItaye | pibataM 9 1, 135| sudhitAni vItaye vAyo havyAni vItaye | pibataM madhvo andhasaH 10 1, 142| svAhAkRtAnyA gahyupa havyAni vItaye ~indrA gahi shrudhI havaM 11 2, 2 | rodasI agne havyA manuSodeva vItaye ~dA no agne bRhato dAH sahasriNo 12 3, 14 | magham ~sa naH sharmANi vItaye.agniryachatu shantamA ~yato 13 5, 26 | citrabhAno svardRsham | ~devAM A vItaye vaha || ~vItihotraM tvA 14 5, 51 | vAyave || ~vAyav A yAhi vItaye juSANo havyadAtaye | ~pibA 15 5, 59 | mimAtu dyaur aditir vItaye naH saM dAnucitrA uSaso 16 6, 17 | tvAmagne svAdhyo martAso deva vItaye ~yajñeSu devamILate ~tava 17 6, 17 | yakSidivo vishaH ~agna A yAhi vItaye gRNAno havyadAtaye ~ni hotA 18 6, 17 | no yAhyA vahAbhi prayAMsi vItaye ~A devAn somapItaye ~udagne 19 6, 59 | vAjasAmuta ~nRvat kRNuhi vItaye ~ ~ 20 7, 16 | kRNmahe yashastamaM devAnA vItaye vaha ~vishvA sUno sahaso 21 7, 57 | asmAkamadya vidatheSu barhirA vItaye sadata pipriyANAH ~naitAvadanye 22 7, 68 | madyAnyasthuraraM gantaM haviSo vItaye me ~tiro aryo havanAni shrutaM 23 8, 20 | pakSiNo vRthA naro havyA no vItaye gata ~samAnamañjyeSAM vi 24 8, 20 | prati vAjino nara A havyA vItaye gatha ~abhi Sa dyumnairuta 25 8, 60 | vahoshato yaviSThya devAnajasra vItaye ~abhi prayAMsi sudhitA vaso 26 8, 93 | patnIvantaH sutA ima ushanto yanti vItaye ~apAM jagmirnicumpuNaH ~ 27 8, 101| nAsatyA sajoSasA prati havyAni vItaye ~rAtiM yad vAmarakSasaM 28 8, 101| rajiSThaiH prati havyAni vItaye ~adhA niyutva ubhayasya 29 9, 6 | punAna indrayurmadaM madiSTha vItaye ~guhA cid dadhiSe giraH #~ ~ 30 9, 62 | madintamasya dhArayA ~abhi gavyAni vItaye nRmNA punAno arSasi ~sanadvAjaH 31 9, 104| dakSasAdhanaM yathA shardhAya vItaye ~yathA mitrAya varuNAya 32 9, 105| dakSAya sAdhano.ayaM shardhAya vItaye ~ayaM devebhyo madhumattamaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License