Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vasuna 7
vasunadam 1
vasunah 5
vasunam 32
vasunama 1
vasunamindram 1
vasunamirajyati 1
Frequency    [«  »]
32 uti
32 vacah
32 vasavo
32 vasunam
32 vitaye
31 adhvare
31 api

Rig Veda (Sanskrit)

IntraText - Concordances

vasunam

   Book, Hymn
1 1, 58 | adhvareSu ~agniM vishveSAmaratiM vasUnAM saparyAmi prayasA yAmi ratnam ~ 2 1, 96 | rAyo budhnaH saMgamano vasUnAM yajñasya keturmanmasAdhano 3 1, 127| dAsA bhRgavaH | agnirIshe vasUnAM shuciryo dharNireSAm ~priyAnapidhInrvaniSISTa 4 1, 128| sa hi SmA dAnaminvati vasUnAM ca majmanA ~sa nastrAsate 5 1, 164| vocam ~hiN^kRNvatI vasupatnI vasUnAM vatsamichantI manasAbhyAgAt ~ 6 1, 170| tanavAvahai ~tvamIshiSe vasupate vasUnAM tvaM mitrANAM mitrapate 7 2, 11 | rishaNyaH syAma te dAvane vasUnAm ~imA hi tvAmUrjo vardhayanti 8 3, 32 | asme tamA pRNa vasupate vasUnAm ~imaM kAmaM mandayA gobhirashvaishcandravatA 9 3, 40 | SThAd vidmA hi tvA vasupatiM vasUnAm ~indra yat te mAhinaM datramastyasmabhyaM 10 4, 17 | satrAbhavo vasupatir vasUnAM datre vishvA adhithA indra 11 5, 4 | HYMN 4~~tvAm agne vasupatiM vasUnAm abhi pra mande adhvareSu 12 5, 36 | 36~~sa A gamad indro yo vasUnAM ciketad dAtuM dAmano rayINAm | ~ 13 6, 52 | somamindra vRtrahA shUra samare vasUnAm ~mAdhyandine savana A vRSasva 14 7, 7 | vasiSThA IshAnaM sUno sahaso vasUnAm ~iSaM stotRbhyo maghavadbhya 15 7, 16 | subrahmA yajñaH sushamI vasUnAM devaM rAdho janAnAm ~udasya 16 7, 24 | vAjayannadhAyi ~indra tvAyamarka ITTe vasUnAM divIva dyAmadhi naH shromataM 17 7, 25 | ninitsorA no bhara sambharaNaM vasUnAm ~shataM te shiprinnUtayaH 18 7, 32 | shravacchrutkarNa Iyate vasUnAM nU cin no mardhiSad giraH ~ 19 7, 75 | yoSA citrAmaghA rAya Ishe vasUnAm ~RSiSTutA jarayantI maghonyuSA 20 8, 31 | vaH pUrvyaM girA devamILe vasUnAm ~saparyantaHpurupriyaM mitraM 21 8, 46 | nUnamatha ~vishveSAmirajyantaM vasUnAM sAsahvAMsaM cidasya varpasaH ~ 22 8, 68 | surAdhasam | ~IshAnaM cid vasUnAm || ~taM-tam id rAdhase maha 23 8, 71 | adevo yuyota | ~tvam IshiSe vasUnAm || ~sa no vasva upa mAsy 24 8, 101| vivesha ~mAtA rudrANAM duhitA vasUnAM svasAdityAnAmamRtasya nAbhiH ~ 25 9, 58 | mandI dhAvati ~usrA veda vasUnAM martasya devyavasaH ~tarat 26 9, 93 | purandhirasmadryagA dAvane vasUnAm ~nU no rayimupa mAsva nRvantaM 27 9, 108| tridhAtvasya daMsasA ~sa sunve yo vasUnAM yo rAyAmAnetA ya iLAnAm ~ 28 10, 48 | baddho antaH ~AdityAnAM vasUnAM rudriyANAM devo devAnAM 29 10, 50 | vipra brahmakRtaH sute sacA vasUnAM ca vasunashcadAvane ~pra 30 10, 74 | HYMN 74~~vasUnAM vA carkRSa iyakSan dhiyA 31 10, 125| sunvate ~ahaM rASTrI saMgamanI vasUnAM cikituSI prathamAyajñiyAnAm ~ 32 10, 139| rAyo budhnaH saMgamano vasUnAM vishvA rUpAbhi caSTeshacIbhiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License