Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vasavanaste 1
vasavano 1
vasave 3
vasavo 32
vasavodevahelanam 1
vasavya 1
vasavyaih 1
Frequency    [«  »]
32 tasma
32 uti
32 vacah
32 vasavo
32 vasunam
32 vitaye
31 adhvare

Rig Veda (Sanskrit)

IntraText - Concordances

vasavo

   Book, Hymn
1 1, 163| rashanAmagRbhNAt sUrAdashvaM vasavo nirataSTa ~asi yamo asyAdityo 2 2, 29 | prAcInamAdityA notapashcA ~pAkyA cid vasavo dhIryA cid yuSmAnIto abhayaMjyotirashyAm ~ 3 2, 38 | vRkatAti martyo ripurdadhe vasavo rakSatA riSaH ~vartayata 4 3, 43 | tujato martyasya supArAso vasavo barhaNAvat ~shunaM huvema ... ~ ~ 5 4, 12 | shaM yoH || ~yathA ha tyad vasavo gauryaM cit padi SitAm amuñcatA 6 5, 41 | parvatAH santu svaitavo ye vasavo na vIrAH | ~panita Aptyo 7 5, 55 | yac ca nUtanaM yad udyate vasavo yac ca shasyate | ~vishvasya 8 6, 55 | sUnavo namantAmadyA hUtAso vasavo.adhRSTAH ~yadImarbhe mahati 9 6, 56 | abhyarcantyarkaiH ~gnA hutAso vasavo.adhRSTA vishve stutAso bhUtA 10 6, 57 | anyakRtaM bhujema mA tat karma vasavo yaccayadhve ~vishvasya hi 11 6, 69 | devAnAmuta martyatrA ~tadAdityA vasavo rudriyAso rakSoyuje tapuraghaM 12 7, 1 | gRhapatimatharyum ~tamagnimaste vasavo ny RNvan supraticakSamavase 13 7, 5 | ketumahnAm ~tve asuryaM vasavo ny RNvan kratuM hi te mitramaho 14 7, 11 | haviSaH kRtasya ~kratuM hyasya vasavo juSantAthA devA dadhire 15 7, 35 | pRshnirbhavatu devagopA ~AdityA rudrA vasavo juSantedaM brahma kriyamANaM 16 7, 38 | devo astu yamA cid vishve vasavo gRNanti ~sa na stomAn namasyashcano 17 7, 39 | svastaye niyutvAn ~jmayA atra vasavo ranta devA urAvantarikSe 18 7, 48 | avase sajoSAH ~samasme iSaM vasavo dadIran yUyaM pAta ... ~ ~ 19 7, 52 | aditayaH syAma pUrdevatrA vasavo martyatrA ~sanema mitrAvaruNA 20 7, 52 | bhujemAnyajAtameno mA tat karma vasavo yaccayadhve ~turaNyavo.aN^giraso 21 7, 56 | vadho vo astu sumnebhirasme vasavo namadhvam ~A vo hotA johavIti 22 7, 56 | junanti bhRmiM cid yathA vasavo juSanta ~apa bAdhadhvaM 23 7, 59 | durhRNAyustirashcittAni vasavo jighAMsati ~druhaH pAshAn 24 8, 27 | naktamoSadhIH ~vishve ca no vasavo vishvavedaso dhInAM bhUta 25 8, 27 | sharma yachata ~na yad dUrAd vasavo nU cidantito varUthamAdadharSati ~ 26 8, 27 | vi dAshuSe ~vayaM tad vo vasavo vishvavedasa upa stheyAma 27 8, 54 | sajoSaso devAso gantanopa naH ~vasavo rudrAavase na A gamañchRNvantu 28 9, 67 | punantu mAM devajanAH punantu vasavo dhiyA ~vishve devAH punIta 29 10, 77 | mahaHsaMvaraNasya vasvaH ~vidAnAso vasavo rAdhyasyArAcciddveSaH sanutaryuyota ~ 30 10, 100| bRhadAsarvatAtimaditiM vRNImahe ~Urdhvo grAvA vasavo.astu sotari vishvA dveSAMsi 31 10, 126| ati dviSaH ~yathA ha tyad vasavo gauryaM cit padi SitAmamuñcatAyajatrAH ~ 32 10, 128| bhavantvindrAgnibhyAmava bAdhAmahetAn ~vasavo rudrA AdityA uparispRshaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License