Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vabhinat 1
vabhipitve 1
vaca 21
vacah 32
vacahamashvinoh 1
vacahparamam 1
vacahpavamanah 1
Frequency    [«  »]
32 stomo
32 tasma
32 uti
32 vacah
32 vasavo
32 vasunam
32 vitaye

Rig Veda (Sanskrit)

IntraText - Concordances

vacah

   Book, Hymn
1 1, 26 | manmabhiH ~agne divitmatA vacaH ~A ni SmA sUnave pitApiryajatyApaye ~ 2 1, 26 | agnibhirimaM yajñamidaM vacaH ~cano dhAH sahaso yaho ~ ~ 3 1, 54 | arcA dive bRhate shUSyaM vacaH svakSatraM yasya dhRSato 4 1, 57 | kSoNIriva prati no harya tad vacaH ~bhUri ta indra vIryaM tava 5 1, 78 | rahUgaNA agnaye madhumad vacaH ~dyumnair... ~ ~ 6 1, 84 | maghavannasti marDitendra bravImi te vacaH ~mA te rAdhAMsi mA ta Utayo 7 1, 93 | agnISomA yo adya vAmidaM vacaH saparyati ~tasmai dhattaM 8 1, 114| idaM pitre marutAmucyate vacaH svAdoH svAdIyo rudrAya vardhanam ~ 9 1, 164| vRSNo ashvasya retaH pRchAmi vAcaH paramaM vyoma ~iyaM vediH 10 1, 190| navamAnasya martAH ~taM RtviyA upa vAcaH sacante sargo na yo devayatAmasarji ~ 11 2, 22 | rayINAmariSTiM tanUnAM svAdmAnaM vAcaH sudinatvamahnAm ~ ~ 12 5, 22 | agne cikiddhy asya na idaM vacaH sahasya | ~taM tvA sushipra 13 6, 53 | dhenumajadhvamupa navyasA vacaH ~sRjadhvamanapasphurAm ~ 14 7, 8 | vardhasva tanvaM sujAta ~idaM vacaH shatasAH saMsahasramudagnaye 15 7, 98 | svastibhiH sadA naH || ~tisro vAcaH pra vada jyotiragrA yA etad 16 7, 98 | abhito virapsham || ~idaM vacaH parjanyAya svarAje hRdo 17 8, 19 | avodevamuparimartyaM kRdhi vaso vividuSo vacaH ~yo agniM havyadAtibhirnamobhirvA 18 8, 24 | gaviSe dyukSAya dasmyaM vacaH ~ghRtAt svAdIyo madhunashca 19 8, 43 | manuSvadaN^girastama ~agne sa bodhime vacaH ~yadagne divijA asyapsujA 20 8, 61 | shRNavacca na indro arvAgidaM vacaH ~satrAcyAmaghavA somapItaye 21 8, 61 | yadavidhad vipro vendra te vacaH ~sa pra mamandattvAyA shatakrato 22 8, 66 | bharAmasi yajñamukthaM turaM vacaH ~sacA someSu puruhUta vajrivo 23 9, 101| sunvAnasyAndhaso marto na vRta tad vacaH ~apa shvAnamarAdhasaM hatA 24 10, 17 | payasvatIroSadhayaH payasvan mAmakaM vacaH ~apAmpayasvadit payastena 25 10, 37 | indraH shRNvantu marutohavaM vacaH ~mA shUne bhUma sUryasya 26 10, 50 | yajño mantrobrahmodyataM vacaH ~ye te vipra brahmakRtaH 27 10, 53 | bhadrAmakardevahUtiM no adya ~tadadya vAcaH prathamaM masIya yenAsurAnabhi 28 10, 64 | nastvaSTA devebhirjanibhiHpitA vacaH ~RbhukSA vAjo rathaspatirbhago 29 10, 71 | bhadraiSAMlakSmIrnihitAdhi vAci ~yajñena vAcaH padavIyamAyan tAmanvavindannRSiSupraviSTAm ~ 30 10, 97 | sarvAHsaMvidAnA idaM me prAvatA vacaH ~yAH phalinIryA aphalA apuSpA 31 10, 108| vi bhajanta gonAmathaitad vacaH paNayovamannit ~evA ca tvaM 32 10, 137| dashashAkhA bhyAM jihvA vAcaH purogavI ~anAmayitnubhyAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License