Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uteshire 1
uteshise 1
uteva 1
uti 32
utibhih 10
utibhir 2
utibhirashvina 1
Frequency    [«  »]
32 sakhye
32 stomo
32 tasma
32 uti
32 vacah
32 vasavo
32 vasunam

Rig Veda (Sanskrit)

IntraText - Concordances

uti

   Book, Hymn
1 1, 64 | shavasA janAnati tasthau va UtI maruto yamAvata ~arvadbhirvajaM 2 1, 100| marutvAn no bhavatvindra UtI ~yasyAnAptaH sUryasyeva 3 1, 136| sacemahi somasyotI sacemahi ~UtI devAnAM vayamindravanto 4 1, 172| citro vo.astu yAmashcitra UtI sudAnavaH ~maruto ahibhAnavaH ~ 5 1, 178| yayA babhUtha jaritRbhya UtI ~mA naH kAmaM mahayantamA 6 2, 11 | syAma te ta indra ye ta UtI avasyava UrjaM vardhayantaH ~ 7 2, 18 | aviDDhIndra citrayA na Uti kRdhi vRshannindra vasyaso 8 3, 26 | sadhasthAni mahayamAna UtI ~ ~ 9 4, 23 | kad asya citraM cikite kad UtI vRdhe bhuvac chashamAnasya 10 4, 25 | bhrAtraM vaSTi kavaye ka UtI || ~ko devAnAm avo adyA 11 4, 29 | A na stuta upa vAjebhir UtI indra yAhi haribhir mandasAnaH | ~ 12 4, 29 | achA yo gantA nAdhamAnam UtI itthA vipraM havamAnaM gRNantam | ~ 13 4, 31 | kayA nash citra A bhuvad UtI sadAvRdhaH sakhA | ~kayA 14 4, 34 | ye ashvinA ye pitarA ya UtI dhenuM tatakSur Rbhavo ye 15 4, 41 | A no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau | ~ 16 4, 43 | uruSyatam mAdhvI dasrA na UtI || ~uru vAM rathaH pari 17 5, 30 | ichan tad oko gantA puruhUta UtI || ~avAcacakSam padam asya 18 5, 43 | vishve ganta maruto vishva UtI || ~A no divo bRhataH parvatAd 19 6, 2 | dhiyA martaH shashamate ~UtI Sa bRhato divo dviSo aMho 20 6, 27 | vAjAn ~sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau paritakmyAyAm ~ 21 6, 33 | tUtujAno yUthevApsu samIjamAna UtI ~evedindraH suhava RSvo 22 7, 19 | nU indra shUra stavamAna UtI brahmajUtastanvA vAvRdhasva ~ 23 7, 27 | dAno vAjaM ni yamate na UtI ~anUnA yasya dakSiNA pIpAya 24 7, 57 | A stutAso maruto vishva UtI achA sUrIn sarvatAtA jigAta ~ 25 8, 66 | abhishasterava spRdhi ~tvaM na utI tava citrayA dhiyA shikSA 26 8, 68 | evaish ca carSaNInAm UtI huve rathAnAm || ~abhiSTaye 27 8, 97 | naH sadhamAdyaH ~tvaM na UtI tvamin na ApyaM mA na indra 28 8, 99 | vRtraM yadindratUrvasi ~ita UtI vo ajaraM prahetAramaprahitam ~ 29 9, 97 | priyA cid yasya priyasAsa UtI sa tU dhanaM kAriNena pra 30 10, 35 | vishve adya maruto vishva UtI vishve bhavantvagnayaHsamiddhAH ~ 31 10, 64 | katamo no mayas karat katama UtI abhyA vavartati ~kratUyanti 32 10, 104| dhIbhirvishvAbhiH shacyA gRNAnaH ~UtI shacIvastava vIryeNa vayo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License