Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stomena 4
stomesu 2
stomesvindra 1
stomo 32
stomya 2
stomyah 1
stomyam 2
Frequency    [«  »]
32 ratnam
32 sakhyam
32 sakhye
32 stomo
32 tasma
32 uti
32 vacah

Rig Veda (Sanskrit)

IntraText - Concordances

stomo

   Book, Hymn
1 1, 16 | tAnindra sahasepiba ~ayaM te stomo agriyo hRdispRgastu shantamaH ~ 2 1, 20 | 20~~ayaM devAya janmane stomo viprebhirAsayA ~akAri ratnadhAtamaH ~ 3 1, 51 | ashrAyi sudhyo nireke pajreSu stomo duryo na yUpaH ~ashvayurgavyU 4 1, 127| uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye | prati yadIM 5 1, 156| te viSNo viduSA cidardhya stomo yajñashcarAdhyo haviSmatA ~ 6 1, 165| eSAm ~amandan mA maruta stomo atra yan me naraH shrutyaM 7 1, 165| brahmANi jaritA voarcat ~eSa va stomo maruta iyaM gIrmAndAryasya 8 1, 166| ebhiryajñebhistadabhISTimashyAm ~eSa va stomo ... ~ ~ 9 1, 167| RbhukSA narAmanu SyAt ~eSa va stomo ... ~ ~ 10 1, 168| svadhAmiSirAM paryapashyan ~eSa va stomo ... ~ ~ 11 1, 171| mucadhvamashvAn ~eSa va stomo maruto namasvAn hRdA taSTo 12 1, 183| tamasas pAramasya prati vAM stomo ashvinAvadhAyi ~eha yAtaM 13 1, 184| carSaNayomadanti ~eSa vAM stomo ashvinAvakAri mAnebhirmaghavAnA 14 3, 64 | dyotaniM vahati shubhrayAmoSasa stomo ashvinAvajIgaH ~suyug vahanti 15 4, 36 | pesho adhi dhAyi darshataM stomo vAjA Rbhavas taM jujuSTana | ~ 16 4, 37 | tryudAyaM devahitaM yathA va stomo vAjA RbhukSaNo dade vaH | ~ 17 4, 41 | ko vAM varuNA sumnam Apa stomo haviSmAM amRto na hotA | ~ 18 5, 42 | rodasI ukSamANaH || ~eSa stomo mArutaM shardho achA rudrasya 19 6, 42 | dadhire samasmin mahAMshca stomo adhi vardhadindre ~vardhAd 20 6, 50 | vAjebhirvAjayatAm ~asmAkamindra bhUtu te stomo vAhiSTho antamaH ~asmAn 21 6, 70 | valgU puruhUtAdya dUto na stomo.avidan namasvAn ~A yo arvAM 22 7, 20 | varUthe aghnato nRpItau ~eSa stomo acikradad vRSA ta uta stAmurmaghavannakrapiSTa ~ 23 7, 24 | vRSaNaM shuSmamindra ~eSa stomo maha ugrAya vAhe dhurIvAtyo 24 7, 33 | vAtasyeva prajavo nAnyena stomo vasiSThA anvetave vaH ~ta 25 7, 64 | rAjAnAsukSitIstarpayethAm ~eSa stomo varuNa mitra tubhyaM somaH 26 7, 65 | pRNItamudno divyasya cAroH ~eSa stomo varuNa mitra ... ~ ~ 27 7, 66 | 66~~pra mitrayorvaruNayoH stomo na etu shUSyaH ~namasvAn 28 8, 5 | ashvinA ~asmAkamadya vAmayaM stomo vAhiSTho antamaH ~yuvAbhyAM 29 8, 26 | yajñamUhathurgirA ~vAhiSTho vAM havAnAM stomo dUto huvan narA ~yuvAbhyAM 30 8, 87 | HYMN 87~~dyumnI vAM stomo ashvinA krivirna seka A 31 10, 29 | nyadhAyi cAkañchucirvAM stomo bhuraNAvajIgaH ~yasyedindraH 32 10, 143| athA hi vAM divo narA puna stomo na vishase ~cite tad vAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License