Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakhyayashambhuvam 1
sakhyayasme 1
sakhyayavaksi 1
sakhye 32
sakhyebhih 3
sakhyesu 2
sakhyuh 3
Frequency    [«  »]
32 rajasi
32 ratnam
32 sakhyam
32 sakhye
32 stomo
32 tasma
32 uti

Rig Veda (Sanskrit)

IntraText - Concordances

sakhye

   Book, Hymn
1 1, 11 | vAjAnAM satpatiM patim ~sakhye ta indra vAjino mA bhema 2 1, 26 | pitApiryajatyApaye ~sakhA sakhye vareNyaH ~A no barhI rishAdaso 3 1, 91 | marya iva svaokye ~yaH soma sakhye tava rAraNad deva martyaH ~ 4 1, 94 | pramatirasya saMsadyagne sakhye mA riSAmA vayaM tava ~yasmai 5 1, 138| kRdhi || ~yasya te pUSan sakhye vipanyavaH kratvA cit santo ' 6 1, 165| indrAya vRSNe sumakhAya mahyaM sakhye sakhAyastanvetanUbhiH ~evedete 7 2, 39 | ghRtamannamasya ~asmai bahUnAmavamAya sakhye yajñairvidhema namasA havirbhiH ~ 8 3, 9 | yanti paryanya Asate yeSAM sakhye asi shritaH ~IyivAMsamati 9 3, 19 | agne sumanA upetau sakheva sakhye pitareva sAdhuH ~purudruho 10 3, 59 | sampipRkta ~bhago me agne sakhye na mRdhyA ud rAyo ashyAM 11 4, 16 | yAhy astam bhuvat te kutsaH sakhye nikAmaH | ~sve yonau ni 12 4, 17 | yaM sanoty asya priyAsaH sakhye syAma || ~ayaM shRNve adha 13 5, 16 | asya stome maghonaH sakhye vRddhashociSaH | ~vishvA 14 5, 29 | vacasA bAdhata dyAm || ~sakhA sakhye apacat tUyam agnir asya 15 5, 44 | ayaM soma Aha tavAham asmi sakhye nyokAH || ~agnir jAgAra 16 5, 44 | ayaM soma Aha tavAham asmi sakhye nyokAH ||~ ~ 17 6, 31 | vasya pItAvindraH kimasya sakhye cakAra ~raNA vA ye niSadi 18 6, 31 | vasya pitavindraH sadasya sakhye cakAra ~raNA vA ye niSadi 19 6, 48 | no rarIthA mA te revataH sakhye riSAma ~pUrvIS Ta indra 20 7, 54 | gobhirashvebhirindo ~ajarAsaste sakhye syAma piteva putrAn prati 21 7, 67 | eSa sya vAM pUrvagatveva sakhye nidhirhito mAdhvI rAto asme ~ 22 8, 4 | bhema mA shramiSmograsya sakhye tava ~mahat te vRSNo abhicakSyaM 23 8, 21 | amAjuro yathA mUrAsa indra sakhye tvAvataH ~ni SadAma sacA 24 8, 71 | kSaitrAya sAdhase || ~agnir iSAM sakhye dadAtu na Ishe yo vAryANAm | ~ 25 9, 61 | vishvA apadviSo jahi ~asya te sakhye vayaM tavendo dyumna uttame ~ 26 9, 66 | gobhirvAsayiSyase ~asya te sakhye vayamiyakSantastvotayaH ~ 27 9, 104| indo devapsarA asi ~sakheva sakhye gAtuvittamo bhava ~sanemi 28 9, 105| devapsarastamaH ~sakheva sakhye naryo ruce bhava ~sanemi 29 10, 48 | yAcatA vasu na mepUravaH sakhye riSAthana ~ahametAñchAshvasato 30 10, 71 | patyaushatI suvAsAH ~uta tvaM sakhye sthirapItamAhurnainaM hinvantyapivAjineSu ~ 31 10, 88 | dyaurutApo.araNayannoSadhIH sakhye asya ~devebhirnviSito yajñiyebhiragniM 32 10, 117| na sa sakhA yo na dadAti sakhye sacAbhuve sacamAnAyapitvaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License