Book, Hymn
1 1, 62 | rushadbhirvapurbhirA carato anyAnyA ~sanemi sakhyaM svapasyamAnaH sUnurdAdhAra
2 1, 138| pUSann atimanya AghRNe na te sakhyam apahnuve ||~ ~
3 2, 19 | mAdayasva ~na ma indreNa sakhyaM vi yoSadasmabhyamasya dakSiNA
4 3, 33 | taviSIranuttAH ~mahyA te sakhyaM vashmi shaktIrA vRtraghne
5 3, 47 | stomataSTA indra havante sakhyaM juSANAH ~A no yajñaM namovRdhaM
6 3, 64 | nidhayo madhUnAm ~purANamokaH sakhyaM shivaM vAM yuvornarA draviNaM
7 3, 66 | RbhavaH samAnasha ~indrasya sakhyaM RbhavaH samAnashurmanornapAto
8 4, 23 | uSaso vyuSTau devo martasya sakhyaM jujoSa | ~kathA kad asya
9 4, 23 | jujoSa | ~kathA kad asya sakhyaM sakhibhyo ye asmin kAmaM
10 4, 23 | tatasre || ~kim Ad amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram
11 4, 25 | devakAma ushann indrasya sakhyaM jujoSa | ~ko vA mahe 'vase
12 4, 25 | avAcaH || ~na revatA paNinA sakhyam indro 'sunvatA sutapAH saM
13 4, 33 | daMsanAbhiH | ~Ad id devAnAm upa sakhyam Ayan dhIrAsaH puSTim avahan
14 5, 50 | devasya netur marto vurIta sakhyam | ~vishvo rAya iSudhyati
15 6, 50 | vatsaMna mAtaraH ~dUNAshaM sakhyaM tava gaurasi vIra gavyate ~
16 6, 53 | dRteriva te.avRkamastu sakhyam ~achidrasya dadhanvataH
17 7, 7 | pathyA anu svA mandro devAnAM sakhyaM juSANaH ~A sAnu shuSmairnadayan
18 7, 18 | vajrabAhuH ~vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA ~
19 7, 18 | shatayAturvasiSThaH ~na te bhojasya sakhyaM mRSantAdhA sUribhyaH sudinA
20 7, 36 | sukratumaryamaNaM vavRtyAm ~yajante asya sakhyaM vayashca namasvinaH sva
21 8, 10 | gRbhe kRtA ~yayorasti praNaH sakhyaM deveSvadhyApyam ~yayoradhi
22 8, 44 | dUtasya rebhataH sadA ~agneH sakhyaM vRNImahe ~agniH shucivratatamaH
23 8, 48 | daivyasya ~indavindrasya sakhyaM juSANaH shrauSTIva dhuramanu
24 8, 68 | na yasya te shavasAna sakhyam AnaMsha martyaH | ~nakiH
25 8, 68 | purumAyyam || ~yasya te svAdu sakhyaM svAdvI praNItir adrivaH | ~
26 8, 72 | dhotA manAvadhi ~juSANoasya sakhyam ~antarichanti taM jane rudraM
27 8, 96 | sakhAyaH ~marudbhirindra sakhyaM te astvathemA vishvAH pRtanA
28 9, 86 | ca dharmabhiH ~indrasya sakhyaM pavate vivevidat somaH punAnaHkalasheSu
29 9, 97 | adridugdhaH ~indurindrasya sakhyaM juSANo devo devasya matsaro
30 10, 10 | kSamiprataraM didhyAnaH ~na te sakhA sakhyaM vaSTyetat salakSmA yad viSurUpAbhavAti ~
31 10, 61 | sahasA yavIyut ~makSU kanAyAH sakhyaM navagvA RtaM vadanta Rtayuktimagman ~
32 10, 61 | acyutAdudukSan ~makSU kanAyAH sakhyaM navIyo rAdho na reta RtamitturaNyan ~
|