Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakhyaih 1
sakhyairabhi 1
sakhyakrnuta 1
sakhyam 32
sakhyamamrtatvamanasha 1
sakhyamasate 1
sakhyamastrtam 1
Frequency    [«  »]
32 patha
32 rajasi
32 ratnam
32 sakhyam
32 sakhye
32 stomo
32 tasma

Rig Veda (Sanskrit)

IntraText - Concordances

sakhyam

   Book, Hymn
1 1, 62 | rushadbhirvapurbhirA carato anyAnyA ~sanemi sakhyaM svapasyamAnaH sUnurdAdhAra 2 1, 138| pUSann atimanya AghRNe na te sakhyam apahnuve ||~ ~ 3 2, 19 | mAdayasva ~na ma indreNa sakhyaM vi yoSadasmabhyamasya dakSiNA 4 3, 33 | taviSIranuttAH ~mahyA te sakhyaM vashmi shaktIrA vRtraghne 5 3, 47 | stomataSTA indra havante sakhyaM juSANAH ~A no yajñaM namovRdhaM 6 3, 64 | nidhayo madhUnAm ~purANamokaH sakhyaM shivaM vAM yuvornarA draviNaM 7 3, 66 | RbhavaH samAnasha ~indrasya sakhyaM RbhavaH samAnashurmanornapAto 8 4, 23 | uSaso vyuSTau devo martasya sakhyaM jujoSa | ~kathA kad asya 9 4, 23 | jujoSa | ~kathA kad asya sakhyaM sakhibhyo ye asmin kAmaM 10 4, 23 | tatasre || ~kim Ad amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram 11 4, 25 | devakAma ushann indrasya sakhyaM jujoSa | ~ko vA mahe 'vase 12 4, 25 | avAcaH || ~na revatA paNinA sakhyam indro 'sunvatA sutapAH saM 13 4, 33 | daMsanAbhiH | ~Ad id devAnAm upa sakhyam Ayan dhIrAsaH puSTim avahan 14 5, 50 | devasya netur marto vurIta sakhyam | ~vishvo rAya iSudhyati 15 6, 50 | vatsaMna mAtaraH ~dUNAshaM sakhyaM tava gaurasi vIra gavyate ~ 16 6, 53 | dRteriva te.avRkamastu sakhyam ~achidrasya dadhanvataH 17 7, 7 | pathyA anu svA mandro devAnAM sakhyaM juSANaH ~A sAnu shuSmairnadayan 18 7, 18 | vajrabAhuH ~vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA ~ 19 7, 18 | shatayAturvasiSThaH ~na te bhojasya sakhyaM mRSantAdhA sUribhyaH sudinA 20 7, 36 | sukratumaryamaNaM vavRtyAm ~yajante asya sakhyaM vayashca namasvinaH sva 21 8, 10 | gRbhe kRtA ~yayorasti praNaH sakhyaM deveSvadhyApyam ~yayoradhi 22 8, 44 | dUtasya rebhataH sadA ~agneH sakhyaM vRNImahe ~agniH shucivratatamaH 23 8, 48 | daivyasya ~indavindrasya sakhyaM juSANaH shrauSTIva dhuramanu 24 8, 68 | na yasya te shavasAna sakhyam AnaMsha martyaH | ~nakiH 25 8, 68 | purumAyyam || ~yasya te svAdu sakhyaM svAdvI praNItir adrivaH | ~ 26 8, 72 | dhotA manAvadhi ~juSANoasya sakhyam ~antarichanti taM jane rudraM 27 8, 96 | sakhAyaH ~marudbhirindra sakhyaM te astvathemA vishvAH pRtanA 28 9, 86 | ca dharmabhiH ~indrasya sakhyaM pavate vivevidat somaH punAnaHkalasheSu 29 9, 97 | adridugdhaH ~indurindrasya sakhyaM juSANo devo devasya matsaro 30 10, 10 | kSamiprataraM didhyAnaH ~na te sakhA sakhyaM vaSTyetat salakSmA yad viSurUpAbhavAti ~ 31 10, 61 | sahasA yavIyut ~makSU kanAyAH sakhyaM navagvA RtaM vadanta Rtayuktimagman ~ 32 10, 61 | acyutAdudukSan ~makSU kanAyAH sakhyaM navIyo rAdho na reta RtamitturaNyan ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License