Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ratnadheyaya 1
ratnadheyayavishvan 1
ratnadheyopa 1
ratnam 32
ratnama 2
ratnamabhajanta 1
ratnamadya 1
Frequency    [«  »]
32 mitra
32 patha
32 rajasi
32 ratnam
32 sakhyam
32 sakhye
32 stomo

Rig Veda (Sanskrit)

IntraText - Concordances

ratnam

   Book, Hymn
1 1, 41 | vaH sa dhItaye nashat ~sa ratnaM martyo vasu vishvaM tokamuta 2 1, 53 | sadane vivasvataH ~nU cid dhi ratnaM sasatAmivAvidan na duSTutirdraviNodeSu 3 1, 58 | vasUnAM saparyAmi prayasA yAmi ratnam ~achidrA sUno sahaso no 4 1, 94 | jarase mRLayattamaH ~dadhAsi ratnaM draviNaM ca dAshuSe.agne ... ~ 5 1, 125| HYMN 125~~prAtA ratnaM prAtaritvA dadhAti taM cikitvAn 6 1, 141| tvamagne shashamAnAya sunvate ratnaM yaviSTha devatAtiminvasi ~ 7 3, 8 | prajAvadasme didhiSantu ratnam ~ye vRkNAso adhi kSami nimitAso 8 3, 19 | tanvaM bhUri kRtvaH ~kRdhi ratnaM susanitardhanAnAM sa ghedagne 9 3, 59 | pRthivyai saparyAmi prayasA yAmi ratnam ~uto hi vAM pUrvyA Avividra 10 3, 62 | Apashcidasya rodasI cidurvI ratnaM bhikSanta savituH savAya ~ 11 4, 1 | agnir nayatu prajAnann achA ratnaM devabhaktaM yad asya | ~ 12 4, 1 | bubudhAnA vy akhyann Ad id ratnaM dhArayanta dyubhaktam | ~ 13 4, 2 | sutasomAya vidhate yaviSTha | ~ratnam bhara shashamAnAya ghRSve 14 4, 5 | no asya draviNaM kad dha ratnaM vi no voco jAtavedash cikitvAn | ~ 15 4, 12 | paramasya rAyaH | ~dadhAti ratnaM vidhate yaviSTho vy AnuSaN^ 16 4, 35 | ived adhi divi niSeda | ~te ratnaM dhAta shavaso napAtaH saudhanvanA 17 4, 41 | pra shRNve || ~indrA ha ratnaM varuNA dheSThetthA nRbhyaH 18 4, 44 | madhunaH somyasya dadhatho ratnaM vidhate janAya || ~A no 19 5, 48 | yadi pitumantam iva kSayaM ratnaM dadhAti bharahUtaye vishe || ~ 20 5, 49 | savitAram eSe bhagaM ca ratnaM vibhajantam AyoH | ~A vAM 21 5, 49 | namasA vijAnañ jyeSThaM ca ratnaM vibhajantam AyoH || ~adatrayA 22 6, 21 | vasva ubhayasya rAjan dhA ratnaM mahi sthUraM bRhantam ~marutvantaM 23 7, 16 | yakSi veSi ca vAryam ~kRdhi ratnaM yajamAnAya sukrato tvaM 24 7, 16 | vahniM devA akRNvata ~dadhAti ratnaM vidhate suvIryamagnirjanAya 25 7, 25 | martyasyAsme dyumnamadhi ratnaM ca dhehi ~tvAvato hIndra 26 7, 37 | mahabhiH pRNadhvam ~yUyaM ha ratnaM maghavatsu dhattha svardRsha 27 7, 38 | tan no jAspatirmaMsISTa ratnaM devasya savituriyAnaH ~bhagamugro. 28 7, 38 | johavIti bhagamanugro adha yAti ratnam ~shaM no bhavantu vAjino 29 7, 52 | turaNyavo.aN^giraso nakSanta ratnaM devasya savituriyAnAH ~pitA 30 7, 81 | vahasi puruspArhaM vananvati ratnaM na dAshuSe mayaH ~uchantI 31 9, 86 | janitA vibhUvasuH ~dadhAti ratnaM svadhayorapIcyaM madintamo 32 10, 74 | gIH sarvatAtA ye kRpaNanta ratnam ~dhiyaM ca yajñaM ca sAdhantaste


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License