Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvaksamsi 1
tvaksasa 3
tvaksiyasa 1
tvam 531
tvama 1
tvamabhi 1
tvamacha 2
Frequency    [«  »]
685 vi
613 ca
545 indra
531 tvam
516 nah
507 yo
479 tva

Rig Veda (Sanskrit)

IntraText - Concordances

tvam

1-500 | 501-531

    Book, Hymn
1 1, 5 | vItaye ~somAso dadhyAshiraH ~tvaM sutasya pItaye sadyo vRddho 2 1, 5 | shaM te santu pracetase ~tvAM stomA avIvRdhan tvAmukthA 3 1, 5 | avIvRdhan tvAmukthA shatakrato ~tvAM vardhantu no giraH ~akSitotiH 4 1, 11 | dhartA vajrI puruSTutaH ~tvaM valasya gomato.apAvaradrivo 5 1, 11 | gomato.apAvaradrivo bilam ~tvAM devA abibhyuSastujyamAnAsa 6 1, 11 | kAravaH ~mAyAbhirindra mAyinaM tvaM shuSNamavAtiraH ~viduS Te 7 1, 12 | prati Sma riSato daha ~agne tvaM rakSasvinaH ~agninAgniH 8 1, 14 | pibA mitrasya dhAmabhiH ~tvaM hotA manurhito.agne yajñeSu 9 1, 18 | patiH ~somo hinoti martyam ~tvaM taM brahmaNas pate soma 10 1, 25 | mRLaya ~tvAmavasyurA cake ~tvaM vishvasya medhira divashca 11 1, 28 | iva ~ulU... ~yaccid dhi tvaM gRhegRha ulUkhalaka yujyase ~ 12 1, 30 | parAkAt ~ashve na citre aruSi ~tvaM tyebhirA gahi vAjebhirduhitardivaH ~ 13 1, 31 | dabhrebhishcit samRtAhaMsi bhUyasaH ~tvaM tamagne amRtatva uttame 14 1, 31 | kRNoSi prayaA ca sUraye ~tvaM no agne sanaye dhanAnAM 15 1, 31 | devairdyAvApRthivI prAvataM naH ~tvaM no agne pitrorupastha A 16 1, 31 | bodhi pramatishca kArave tvaM kalyANa vasu vishvamopiSe ~ 17 1, 31 | putro mamakasya jAyate ~tvaM no agne tava deva pAyubhirmaghono 18 1, 36 | haviSmanto vidhema te ~sa tvaM no adya sumanA ihAvitA bhavA 19 1, 42 | hurashcitam ~dUramadhisruteraja ~tvaM tasya dvayAvino.aghashaMsasya 20 1, 45 | sUnavo havante.avase tvA ~tvAM citrashravastama havante 21 1, 48 | dadAtu sugmyam ~ye cid dhi tvAM RSayaH pUrva Utaye juhUre. 22 1, 50 | cakSasA bhuraNyantaM janAnanu ~tvaM varuNa pashyasi ~vi dyAmeSi 23 1, 51 | shatakratuM javanI sUnRtAruhat ~tvaM gotramaN^girobhyo.avRNorapotAtraye 24 1, 51 | sUryaM divyArohayo dRshe ~tvaM mAyAbhirapa mAyino.adhamaH 25 1, 51 | svadhAbhirye adhi shuptAvajuhvata ~tvaM piprornRmaNaH prArujaH puraH 26 1, 51 | RjishvAnaM dasyuhatyeSvAvitha ~tvaM kutsaM shuSNahatyeSvAvithArandhayo. 27 1, 52 | svaH paribhUreSyA divam ~tvaM bhuvaH pratimAnaM pRthivyA 28 1, 53 | nibarhayo namuciM nAma mAyinam ~tvaM karañjamuta parNayaM vadhIstejiSThayAtithigvasyavartanI ~ 29 1, 53 | vadhIstejiSThayAtithigvasyavartanI ~tvaM shatA vaN^gRdasyAbhinat 30 1, 53 | sakhAyaste shivatamA asAma ~tvAM stoSAma tvayA suvIrA drAghIya 31 1, 54 | haribhyAM vRSabho ratho hi SaH ~tvaM divo bRhataH sAnu kopayo. 32 1, 54 | tvamAvitha naryaM turvashaM yaduM tvaM turvItiM vayyaMshatakrato ~ 33 1, 54 | turvItiM vayyaMshatakrato ~tvaM rathametashaM kRtvye dhane 34 1, 54 | rathametashaM kRtvye dhane tvaM puro navatiM dambhayo nava ~ 35 1, 55 | yudhma ojasA panasyate ~tvaM tamindra parvataM na bhojase 36 1, 56 | vRtraM nirapAmaubjo arNavam ~tvaM divo dharuNaM dhiSa ojasA 37 1, 56 | indra sadaneSu mAhinaH ~tvaM sutasya made ariNA apo vi 38 1, 57 | ca te pRthivI nema ojase ~tvaM tamindra parvataM mahAmuruM 39 1, 63 | HYMN 63~~tvaM mahAnindra yo ha shuSmairdyAvA 40 1, 63 | iSNAsi puruhUta pUrvIH ~tvaM satya indra dhRSNuretAn 41 1, 63 | satya indra dhRSNuretAn tvaM RbhukSA naryastvaMSAT ~tvaM 42 1, 63 | tvaM RbhukSA naryastvaMSAT ~tvaM shuSNaM vRjane pRkSa ANau 43 1, 63 | kutsAyadyumate sacAhan ~tvaM ha tyadindra codIH sakhA 44 1, 63 | dasyUnryonAvakRto vRthASAT ~tvaM ha tyadindrAriSaNyan dRLhasya 45 1, 63 | vajriñchnathihyamitrAn ~tvAM ha tyadindrArNasAtau svarmILhe 46 1, 63 | UtirvAjeSvatasAyyA bhUt ~tvaM ha tyadindra sapta yudhyan 47 1, 63 | rAjan varivaH pUrave kaH ~tvaM tyAM na indra deva citrAmiSamApo 48 1, 75 | ko ha kasminnasi shritaH ~tvaM jAmirjanAnAmagne mitro asi 49 1, 80 | dha tyammAyinaM mRgaM tamu tvaM mAyayAvadhIrarcann... ~vi 50 1, 91 | HYMN 91~~tvaM soma pra cikito manISA tvaM 51 1, 91 | tvaM soma pra cikito manISA tvaM rajiSThamanu neSi panthAm ~ 52 1, 91 | ratnamabhajanta dhIrAH ~tvaM soma kratubhiH subhUstvaM 53 1, 91 | dakSaiH sudakSo vishvavedAH ~tvaM vRSA vRSatvebhirmahitvA 54 1, 91 | soma pratihavyA gRbhAya ~tvaM somAsi satpatistvaM rAjota 55 1, 91 | satpatistvaM rAjota vRtrahA ~tvaM bhadro asi kratuH ~tvaM 56 1, 91 | tvaM bhadro asi kratuH ~tvaM ca soma no vasho jIvAtuM 57 1, 91 | priyastotro vanaspatiH ~tvaM soma mahe bhagaM tvaM yUna 58 1, 91 | vanaspatiH ~tvaM soma mahe bhagaM tvaM yUna RtAyate ~dakSaM dadhAsi 59 1, 91 | dakSaM dadhAsi jIvase ~tvaM naH soma vishvato rakSA 60 1, 91 | vaco jujuSANa upAgahi ~soma tvaM novRdhe bhava ~soma gIrbhiS 61 1, 91 | tvamA tatanthorvantarikSaM tvaM jyotiSA vi tamo vavartha ~ 62 1, 94 | dAshuSe.agne ... ~yasmai tvaM sudraviNo dadAsho.anAgAstvamadite 63 1, 97 | yanti bhAnavaH ~apa ... ~tvaM hi vishvatomukha vishvataH 64 1, 102| vavakSithAshatrurindrajanuSA sanAdasi ~tvAM deveSu prathamaM havAmahe 65 1, 102| deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH ~ 66 1, 102| kRNotu prasave rathaM puraH ~tvaM jigetha na dhanA rurodhithArbheSvAjA 67 1, 104| magheva niSSapI parA dAH ~sa tvaM na indra sUrye so apsvanAgAstva 68 1, 113| maghonyAbhogaya iSTaye rAya u tvam ~dabhraM pashyadbhya urviyA 69 1, 113| urviyA vicakSa uSA ~kSatrAya tvaM shravase tvaM mahIyA iSTaye 70 1, 113| kSatrAya tvaM shravase tvaM mahIyA iSTaye tvamarthamivatvamityai ~ 71 1, 121| dyAvAkSAmA madatAmindra karman ~tvaM vRtramAshayAnaM sirAsu maho 72 1, 121| vRtrahaNaM pAryaM tatakSa vajram ~tvaM sUro harito rAmayo nR^In 73 1, 121| nAvyAnAmapi kartamavartayo'yajyUn ~tvaM no asyA indra durhaNAyAH 74 1, 129| HYMN 129~~yaM tvaM rathamindra medhasAtaye. 75 1, 129| kSiptA jUrNirna vakSati ~tvaM na indra rAyA parINasA yAhi 76 1, 129| dUrAdArAdabhiSTibhiH sadA pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM 77 1, 130| parashveva ni vRshcasi ~tvaM vRthA nadya indra sartave. 78 1, 131| manma shrudhi navIyasaH ~tvaM tamindra vAvRdhAno asmayuramitrayantaM 79 1, 134| iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno bhagamITTe 80 1, 134| dasamAno bhagamITTe takvavIye ~tvAM vishvasmAd bhuvanAt pAsi 81 1, 134| dharmaNAsuryAt pAsi dharmaNa ~tvaM no vAyaveSAmapUrvyaH somAnAM 82 1, 139| o SU No agne shRNuhi tvam ILito devebhyo bravasi yajñiyebhyo 83 1, 140| tenAsmabhyaMvanase ratnamA tvam ~rathAya nAvamuta no gRhAya 84 1, 142| indrA gahi shrudhI havaM tvAM havante adhvare ~ ~ 85 1, 144| RNvatyabhivrajadbhirvayunA navAdhita ~tvaM hyagne divyasya rAjasi tvaM 86 1, 144| tvaM hyagne divyasya rAjasi tvaM pArthivasya pashupA iva 87 1, 169| dvIpaM dadhatiprayAMsi ~tvaM tU na indra taM rayiM dA 88 1, 169| pRtanAyantamUmairRNAvAnaM na patayanta sargaiH ~tvaM mAnebhya indra vishvajanyA 89 1, 170| tvamIshiSe vasupate vasUnAM tvaM mitrANAM mitrapate dheSThaH ~ 90 1, 170| mitrapate dheSThaH ~indra tvaM marudbhiH saM vadasvAdha 91 1, 171| ugrebhi sthaviraH sahodAH ~tvaM pAhIndra sahIyaso nR^In 92 1, 174| HYMN 174~~tvaM rAjendra ye ca devA rakSA 93 1, 174| nR^In pAhyasura tvamasmAn ~tvaM satpatirmaghavA nastarutrastvaM 94 1, 174| adevIrnanamo vadharadevasya pIyoH ~tvaM dhunirindra dhunimatIrRNorapaH 95 1, 175| sahAvAnindrasAnasiH pRtanASAL amartyaH ~tvaM hi shUraH sanitA codayo 96 1, 178| Syama mahato manyamanAn ~tvaM trAtA tvamu no vRdhe bhurvi... ~ ~ 97 1, 189| te namauktiMvidhema ~agne tvaM pArayA navyo asmAn svastibhirati 98 1, 189| ninitsorabhihrutAmasi hi deva viSpaT ~tvaM tAnagna ubhayAniv vidvAn 99 2, 1 | dyubhistvamAshushukSaNistvamadbhyastvamashmanas pari ~tvaM vanebhyastvamoSadhIbhyastvaM 100 2, 1 | indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH ~ 101 2, 1 | viSNururugAyo namasyaH ~tvaM brahmA rayivid brahmaNas 102 2, 1 | brahmA rayivid brahmaNas pate tvaM vidhartaHsacase purandhyA ~ 103 2, 1 | tvamAshuhemA rariSe svashvyaM tvaM narAM shardho asi purUvasuH ~ 104 2, 1 | shardho mArutaM pRkSa IshiSe ~tvaM vAtairaruNairyAsi shaMgayastvaM 105 2, 1 | tvamagne draviNodA araMkRte tvaM devaH savitA ratnadhAasi ~ 106 2, 1 | devaH savitA ratnadhAasi ~tvaM bhago nRpate vasva IshiSe 107 2, 1 | bhago nRpate vasva IshiSe tvaM pAyurdame yaste'vidhat ~ 108 2, 1 | rAjAnaM suvidatraM Rñjate ~tvaM vishvAni svanIka patyase 109 2, 1 | vishvAni svanIka patyase tvaM sahasrANi shatA dasha prati ~ 110 2, 1 | bhrAtrAya shamyA tanUrucam ~tvaM putro bhavasi yaste.avidhat 111 2, 1 | putro bhavasi yaste.avidhat tvaM sakhA sushevaH pAsyAdhRSaH ~ 112 2, 1 | vAjasya kSumato rAya IshiSe ~tvaM vi bhAsyanu dakSi dAvane 113 2, 1 | vi bhAsyanu dakSi dAvane tvaM vishikSurasiyajñamAtaniH ~ 114 2, 1 | tvamagne aditirdeva dAshuSe tvaM hotrA bhAratI vardhasegirA ~ 115 2, 1 | tvamiLA SatahimAsi dakSase tvaM vRtrahA vasupate sarasvatI ~ 116 2, 1 | varNa A sandRshi shriyaH ~tvaM vAjaH prataraNo bRhannasi 117 2, 1 | vAjaH prataraNo bRhannasi tvaM rayirbahulo vishvatas pRthuH ~ 118 2, 1 | tvAmagna AdityAsa AsyaM tvAM jihvAM shucayashcakrirekave ~ 119 2, 1 | jihvAM shucayashcakrirekave ~tvAM rAtiSAco adhvareSu sashcire 120 2, 1 | martAsaH svadanta AsutiM tvaM garbho vIrudhAM jajñiSe 121 2, 1 | vIrudhAM jajñiSe shuciH ~tvaM tAn saM ca prati cAsi majmanAgne 122 2, 7 | vandyo.agne bRhad vi rocase ~tvaM ghRtebhirAhutaH ~tvaM no 123 2, 7 | rocase ~tvaM ghRtebhirAhutaH ~tvaM no asi bhAratAgne vashAbhirukSabhiH ~ 124 2, 9 | sahasrambharaH shucijihvo agniH ~tvaM dUtastvamu naH paraspAstvaM 125 2, 9 | deSNamabhi gRNIhi rAdhaH ~tvaM hyasi rayipatI rayINAM tvaM 126 2, 9 | tvaM hyasi rayipatI rayINAM tvaM shukrasya vacaso manotA ~ 127 2, 21 | sumnamiyakSantastvAvato nR^In ~tvaM na indra tvAbhirUtI tvAyato 128 2, 25 | HYMN 25~~tvaM no gopAH pathikRd vicakSaNastava 129 2, 29 | urushaMsA Rjave martyAya ~tvaM vishveSAM varuNAsi rAjA 130 2, 31 | vA yo dipsati no vRko vA tvaM tasmAd varuNapAhyasmAn ~ 131 2, 35 | padyAbhirAshuM vacasA ca vAjinaM tvAM hinomi puruhUta vishvahA ~ 132 2, 41 | AyUyA dhRSNo abhigUryA tvaM neSTrAt somaM ... ~apAd 133 3, 1 | syAma ~imaM yajñaM sahasAvan tvaM no devatrA dhehi sukrato 134 3, 6 | kratvA rodasI A tatantha ~tvaM dUto abhavo jAyamAnastvaM 135 3, 9 | supratUrtimanehasam ~kAyamAno vanA tvaM yan mAtR^IrajagannapaH ~ 136 3, 9 | daMsanA pAkAya cicchadayati ~tvAM yadagne pashavaH samAsate 137 3, 10 | martAsa indhate samadhvare ~tvAM yajñeSv Rtvijamagne hotAramILate ~ 138 3, 15 | pUrvIrdevasya yantyUtayo vi vAjAH ~tvaM dehi sahasriNaM rayiM no. 139 3, 15 | martAso adhvare akarma ~tvaM vishvasya surathasya bodhi 140 3, 16 | syAmagnerahaM suhavasya praNItau ~tvaM no asyA uSaso vyuSTau tvaM 141 3, 16 | tvaM no asyA uSaso vyuSTau tvaM sUra udite bodhi gopAH ~ 142 3, 16 | stomaM me agne tanvA sujAta ~tvaM nRcakSA vRSabhAnu pUrvIH 143 3, 16 | sasnirabhi vakSi vAjama>gne tvaM rodasInaH sumeke ~pra pIpaya 144 3, 16 | vRSabha jinva vAjAnagne tvaM rodasI naH sudoghe ~devebhirdeva 145 3, 17 | vishvAhA shatrumAdabhuH ~sa tvaM no rAyaH shishIhi mIDhvo 146 3, 18 | namasyAmastveDyaM jAtavedaH ~tvAM dUtamaratiM havyavAhaM devA 147 3, 20 | niSAdayanto yajathAya devAH ~sa tvaM no agne.aviteha bodhyadhi 148 3, 32 | tyA te vRSabha vIryANi ~tvaM hi SmA cyAvayannacyutAnyeko 149 3, 33 | pipRhi pAramAsAm ~indra tvaM rathiraH pAhi no riSo makSU\- 150 3, 35 | na mAsAH sharado varanta ~tvaM sadyo apibo jAta indra madAya 151 3, 38 | nayasva vRSaNA tapuSpotemava tvaM vRSabha svadhAvaH ~grasetAmashvA 152 3, 46 | pItaye ~eSa rArantu te hRdi ~tvAM sutasya pItaye pratnamindra 153 3, 51 | siñcasva jaThare madhva UrmiM tvaM rAjAsi pradivaH sutAnAm ~ 154 3, 58 | balaM tokAya tanayAya jIvase tvaM hi baladA asi ~abhi vyayasva 155 4, 1 | HYMN 1~~tvAM hy agne sadam it samanyavo 156 4, 1 | asmabhyaM dasma shaM kRdhi || ~tvaM no agne varuNasya vidvAn 157 4, 1 | pra mumugdhy asmat || ~sa tvaM no agne 'vamo bhavotI nediSTho 158 4, 2 | manuSa Irayadhyai || ~iha tvaM sUno sahaso no adya jAto 159 4, 2 | varad aghAyoH || ~yasya tvam agne adhvaraM jujoSo devo 160 4, 2 | nidhArayanto duryAsv AyoH | ~atas tvaM dRshyAM agna etAn paDbhiH 161 4, 2 | adbhutAM arya evaiH || ~tvam agne vAghate supraNItiH 162 4, 3 | sotA madhuSud yam ILe || ~tvaM cin naH shamyA agne asyA 163 4, 3 | kathA ha tad varuNAya tvam agne kathA dive garhase 164 4, 4 | pitur gotamAd anv iyAya | ~tvaM no asya vacasash cikiddhi 165 4, 5 | tavAshasA jAtavedo yadIdam | ~tvam asya kSayasi yad dha vishvaM 166 4, 6 | tiSTha devatAtA yajIyAn | ~tvaM hi vishvam abhy asi manma 167 4, 11 | Ashur jUjuvAM agne arvA || ~tvAm agne prathamaM devayanto 168 4, 12 | HYMN 12~~yas tvAm agna inadhate yatasruk tris 169 4, 16 | cakraM vRhatAd abhIke || ~tvam piprum mRgayaM shUshuvAMsam 170 4, 16 | bhuvaH sakhAvRko vAjasAtau | ~tvAm anu pramatim A jaganmorushaMso 171 4, 17 | HYMN 17~~tvam mahAM indra tubhyaM ha kSA 172 4, 17 | maMhanA manyata dyauH | ~tvaM vRtraM shavasA jaghanvAn 173 4, 17 | adhithA indra kRSTIH || ~tvam adha prathamaM jAyamAno ' 174 4, 17 | adhithA indra kRSTIH | ~tvam prati pravata AshayAnam 175 4, 17 | stanayadbhir abhraiH || ~kSiyantaM tvam akSiyantaM kRNotIyarti reNum 176 4, 17 | satyA carSaNIdhRd anarvA | ~tvaM rAjA januSAM dhehy asme 177 4, 18 | vidhavAm acakrac chayuM kas tvAm ajighAMsac carantam | ~kas 178 4, 19 | HYMN 19~~evA tvAm indra vajrinn atra vishve 179 4, 19 | atarpayo visRta ubja UrmIn tvaM vRtAM ariNA indra sindhUn || ~ 180 4, 19 | ariNA indra sindhUn || ~tvam mahIm avaniM vishvadhenAM 181 4, 20 | vAjasAtau || ~imaM yajñaM tvam asmAkam indra puro dadhat 182 4, 22 | asmAkam it su shRNuhi tvam indrAsmabhyaM citrAM upa 183 4, 30 | vRtrahan | ~nakir evA yathA tvam || ~satrA te anu kRSTayo 184 4, 30 | vishvAM ayudhya eka it | ~tvam indra vanUMr ahan || ~yatrota 185 4, 31 | adha sUrye || ~uta smA hi tvAm Ahur in maghavAnaM shacIpate | ~ 186 4, 32 | yujo vAjAya ghRSvaye || ~tvaM hy eka IshiSa indra vAjasya 187 4, 32 | shashvatAm asIndra sAdhAraNas tvam | ~taM tvA vayaM havAmahe || ~ 188 4, 42 | bravISi varuNAya vedhaH | ~tvaM vRtrANi shRNviSe jaghanvAn 189 4, 42 | vRtrANi shRNviSe jaghanvAn tvaM vRtAM ariNA indra sindhUn || ~ 190 4, 46 | sutaM vAyo diviSTiSu | ~tvaM hi pUrvapA asi || ~shatenA 191 4, 54 | deveSu ca savitar mAnuSeSu ca tvaM no atra suvatAd anAgasaH || ~ 192 5, 2 | nihitam aratau || ~kam etaM tvaM yuvate kumAram peSI bibharSi 193 5, 2 | atakSam | ~yadId agne prati tvaM deva haryAH svarvatIr apa 194 5, 3 | HYMN 3~~tvam agne varuNo jAyase yat tvam 195 5, 3 | tvam agne varuNo jAyase yat tvam mitro bhavasi yat samiddhaH | ~ 196 5, 3 | vishve sahasas putra devAs tvam indro dAshuSe martyAya || ~ 197 5, 3 | indro dAshuSe martyAya || ~tvam aryamA bhavasi yat kanInAM 198 5, 3 | no marcayati dvayena || ~tvAm asyA vyuSi deva pUrve dUtaM 199 5, 3 | agnir vanate vAvRdhAnaH || ~tvam aN^ga jaritAraM yaviSTha 200 5, 4 | HYMN 4~~tvAm agne vasupatiM vasUnAm abhi 201 5, 4 | amRtatvam ashyAm || ~yasmai tvaM sukRte jAtaveda ulokam agne 202 5, 8 | HYMN 8~~tvAm agna RtAyavaH sam Idhire 203 5, 8 | damUnasaM gRhapatiM vareNyam || ~tvAm agne atithim pUrvyaM vishaH 204 5, 8 | svavasaM jaradviSam || ~tvAm agne mAnuSIr ILate visho 205 5, 8 | suyajaM ghRtashriyam || ~tvAm agne dharNasiM vishvadhA 206 5, 8 | martasya yashasA sudItibhiH || ~tvam agne pururUpo vishe-vishe 207 5, 8 | titviSANasya nAdhRSe || ~tvAm agne samidhAnaM yaviSThya 208 5, 8 | dadhire codayanmati || ~tvAm agne pradiva AhutaM ghRtaiH 209 5, 9 | HYMN 9~~tvAm agne haviSmanto devam martAsa 210 5, 10 | ratsi vAjAya panthAm || ~tvaM no agne adbhuta kratvA dakSasya 211 5, 10 | krANA mitro na yajñiyaH || ~tvaM no agna eSAM gayam puSTiM 212 5, 10 | vishvA AshAs tarISaNi || ~tvaM no agne aN^gira stuta stavAna 213 5, 11 | manISA iyam astu shaM hRde | ~tvAM giraH sindhum ivAvanIr mahIr 214 5, 11 | shavasA vardhayanti ca || ~tvAm agne aN^giraso guhA hitam 215 5, 11 | jAyase mathyamAnaH saho mahat tvAm AhuH sahasas putram aN^giraH ||~ ~ 216 5, 13 | yakSad daivyaM janam || ~tvam agne saprathA asi juSTo 217 5, 13 | tvayA yajñaM vi tanvate || ~tvAm agne vAjasAtamaM viprA vardhanti 218 5, 13 | agne nemir arAM iva devAMs tvam paribhUr asi | ~A rAdhash 219 5, 20 | 20~~yam agne vAjasAtama tvaM cin manyase rayim | ~taM 220 5, 21 | devAn devayate yaja || ~tvaM hi mAnuSe jane 'gne suprIta 221 5, 21 | AnuSak sujAta sarpirAsute || ~tvAM vishve sajoSaso devAso dUtam 222 5, 23 | rayiM sahasva A bhara | ~tvaM hi satyo adbhuto dAtA vAjasya 223 5, 24 | HYMN 24~~agne tvaM no antama uta trAtA shivo 224 5, 28 | devAn yakSi svadhvara | ~tvaM hi havyavAL asi || ~A juhotA 225 5, 29 | arcanti tvA marutaH pUtadakSAs tvam eSAm RSir indrAsi dhIraH || ~ 226 5, 29 | vaidathinAya piprum | ~A tvAm RjishvA sakhyAya cakre pacan 227 5, 30 | Urvam usriyANAm || ~paro yat tvam parama AjaniSThAH parAvati 228 5, 31 | apa dasyUMr asedhaH || ~tvam apo yadave turvashAyAramayaH 229 5, 32 | adardar utsam asRjo vi khAni tvam arNavAn badbadhAnAM aramNAH | ~ 230 5, 32 | dhArA ava dAnavaM han || ~tvam utsAM Rtubhir badbadhAnAM 231 5, 32 | havamAnAsa indram || ~evA hi tvAm RtuthA yAtayantam maghA 232 5, 33 | samaryash ciketa || ~sa tvaM na indra dhiyasAno arkair 233 5, 35 | satrAham indra pauMsyam || ~tvaM tam indra martyam amitrayantam 234 5, 35 | ni yAhi shavasas pate || ~tvAm id vRtrahantama janAso vRktabarhiSaH | ~ 235 5, 40 | drugdho bhiyasA ni gArIt | ~tvam mitro asi satyarAdhAs tau 236 5, 78 | yathA samudra ejati | ~evA tvaM dashamAsya sahAvehi jarAyuNA || ~ 237 5, 79 | ashvasUnRte || ~etAvad ved uSas tvam bhUyo vA dAtum arhasi | ~ 238 5, 81 | uteshiSe prasavasya tvam eka id uta pUSA bhavasi 239 6, 1 | HYMN 1~~tvaM hyagne prathamo manotAsyA 240 6, 1 | dhiyo abhavo dasma hotA ~tvaM sIM vRSannakRNorduSTarItu 241 6, 1 | bhadrAyAM te raNayantasandRSTau ~tvAM vardhanti kSitayaH pRthivyAM 242 6, 1 | vardhanti kSitayaH pRthivyAM tvAM rAya ubhayAso janAnAm ~tvaM 243 6, 1 | tvAM rAya ubhayAso janAnAm ~tvaM trAtA taraNe cetyo bhUH 244 6, 1 | sumnAyava Imahe devayantaH ~tvaM visho anayo dIdyAno divo 245 6, 2 | HYMN 2~~tvaM hi kSaitavad yasho.agne 246 6, 2 | yasho.agne mitro na patyase ~tvaM vicarSaNe shravo vaso puSTiM 247 6, 2 | vaso puSTiM na puSyasi ~tvAM hi SmA carSaNayo yajñebhirgIrbhirILate ~ 248 6, 2 | carSaNayo yajñebhirgIrbhirILate ~tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH ~ 249 6, 2 | AtataH ~sUro na hi dyutA tvaM kRpA pAvaka rocase ~adhA 250 6, 2 | atyo na hvAryaH shishuH ~tvaM tyA cidacyutAgne pashurna 251 6, 3 | jyotirnashate devayuS Te ~yaM tvaM mitreNa varuNaH sajoSA deva 252 6, 4 | cakre agnirjanuSAjmAnnam ~sa tvaM na Urjasana UrjaM dhA rAjeva 253 6, 4 | patmannaushijo na dIyan ~tvAM hi mandratamamarkashokairvavRmahe 254 6, 5 | saubhagAni dadhirepAvake ~tvaM vikSu pradivaH sIda Asu 255 6, 7 | vasUni rAjan spRhayAyyANi ~tvAM vishve amRta jAyamAnaM shishuM 256 6, 11 | hotrAya pRthivI vavRtyAH ~tvaM hotA mandratamo no adhrugantardevo 257 6, 12 | tAyurati dhanvA rAT ~sa tvaM no arvan nidAyA vishvebhiragne 258 6, 13 | divo vRSTirIDyo rItirapAm ~tvaM bhago na A hi ratnamiSe 259 6, 13 | vi paNerbhartivAjam ~yaM tvaM praceta RtajAta rAyA sajoSA 260 6, 15 | dadhurvanaspatAvIDyamUrdhvashociSam ~sa tvaM suprIto vItahavye adbhuta 261 6, 15 | prashastibhirmahayase dive\ dive ~sa tvaM dakSasyAvRko vRdho bhUraryaH 262 6, 15 | sumnairImahe jAtavedasam ~tvAM dUtamagne amRtaM yuge\-yuge 263 6, 15 | adhvarasya hotaH pAvakashoce veS TvaM hi yajvA ~RtA yajAsi mahinA 264 6, 17 | sunvate ~bharadvAjAya dAshuSe ~tvaM dUto amartya A vahA daivyaM 265 6, 17 | vishve juSanta kAminaH ~tvaM hotA manurhito vahnirAsA 266 6, 17 | jahi rakSAMsi sukrato ~tvaM naH pAhyaMhaso jAtavedo 267 6, 17 | tasmAn naH pAhyaMhasaH ~tvaM taM deva jihvayA pari bAdhasva 268 6, 20 | kRSTInAmabhavat sahAvA ~tvaM ha nu tyadadamAyo dasyUnrekaH 269 6, 23 | dAsIH purukutsAya shikSan ~tvaM vRdha indra pUrvyo bhUrvarivasyannushane 270 6, 23 | pitre dadAtha svaM napAtam ~tvaM dhunirindra ... ~tava ha 271 6, 24 | brahmaNyato vIra kArudhAyaH ~tvaM hyApiH pradivi pitR^INAM 272 6, 26 | HYMN 26~~suta it tvaM nimishla indra some stome 273 6, 30 | no.avaH pArye ahan dAH ~tvAM vAjI havate vAjineyo maho 274 6, 30 | vAjasya gadhyasya sAtau ~tvAM vRtreSvindra satpatiM tarutraM 275 6, 30 | vRtreSvindra satpatiM tarutraM tvAM caSTe muSTihA goSu yudhyan ~ 276 6, 30 | caSTe muSTihA goSu yudhyan ~tvaM kaviM codayo.arkasAtau tvaM 277 6, 30 | tvaM kaviM codayo.arkasAtau tvaM kutsAya shuSNaM dAshuSe 278 6, 30 | kutsAya shuSNaM dAshuSe vark ~tvaM shiro amarmaNaH parAhannatithigvAya 279 6, 30 | parAhannatithigvAya shaMsyaM kariSyan ~tvaM rathaM pra bharo yodhaM 280 6, 30 | yudhyantaM vRSabhaM dashadyum ~tvaM tugraM vetasave sacAhan 281 6, 30 | tugraM vetasave sacAhan tvaM tujiM gRNantamindra tUtoH ~ 282 6, 30 | tujiM gRNantamindra tUtoH ~tvaM tadukthamindra barhaNA kaH 283 6, 30 | divodAsaM citrAbhirUtI ~tvaM shraddhAbhirmandasAnaH somairdabhItaye 284 6, 30 | somairdabhItaye cumurimindrasiSvap ~tvaM rajiM piThInase dashasyan 285 6, 35 | dRLhaM bhayate ajmannA te ~tvaM kutsenAbhi shuSNamindrAshuSaM 286 6, 35 | muSAyashcakramaviverapAMsi ~tvaM shatAnyava shambarasya puro 287 6, 37 | samatsu sAsahadamitrAn ~tvAM hIndrAvase vivAco havante 288 6, 37 | havante carSaNayaH shUrasAtau ~tvaM viprebhirvi paNInrashAyastvota 289 6, 37 | paNInrashAyastvota it sanitA vAjamarvA ~tvaM tAnindrobhayAnamitrAn dAsA 290 6, 37 | pRtsu darSi nRNAM nRtama ~sa tvaM na indrAkavAbhirUtI sakhA 291 6, 51 | havAmahe sAtA vAjasya kAravaH ~tvAM vRtreSvindra satpatiM narastvAM 292 6, 51 | narastvAM kASThAsvarvataH ~sa tvaM nashcitra vajrahasta dhRSNuyA 293 6, 53 | stotRbhyo ye ca dadati ~tvaM nashcitra UtyA vaso rAdhAMsi 294 6, 55 | vyUrNute dAshuSe vAryANi ~uta tvaM sUno sahaso no adyA devAnasminnadhvare 295 6, 68 | hite ~indraM na vRtratUrye ~tvaM devi sarasvatyavA vAjeSu 296 6, 71 | yokSabhiravAtoSo varaM vahasi joSamanu ~tvaM divo duhitaryA ha devI pUrvahUtau 297 6, 79 | adabdhebhiH savitaH pAyubhiS TvaM shivebhiradya pari pAhi 298 6, 83 | anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu ~ 299 7, 1 | ajasrayA sUrmyA yaviSTha ~tvAM shashvanta upa yanti vAjAH ~ 300 7, 1 | brahmANyagna ucchashAdhi tvaM deva maghavadbhyaH suSUdaH ~ 301 7, 5 | dyaurvaishvAnara vratamagne sacanta ~tvaM bhAsA rodasI A tatanthAjasreNa 302 7, 5 | hi te mitramaho juSanta ~tvaM dasyUnrokaso agna Aja uru 303 7, 5 | pAthaH pari pAsi sadyaH ~tvaM bhuvanA janayannabhi krannapatyAya 304 7, 12 | gRNata uta no maghonaH ~tvaM varuNa uta mitro agne tvAM 305 7, 12 | tvaM varuNa uta mitro agne tvAM vardhanti matibhirvasiSThAH ~ 306 7, 13 | rodasI apRNA jAyamAnaH ~tvaM devAnabhishasteramuñco vaisvAnara 307 7, 15 | nRpItaye ~pUrbhavA shatabhujiH ~tvaM naH pAhyaMhaso doSAvastaraghAyataH ~ 308 7, 16 | gRhapatistvaM hotA no adhvare ~tvaM potA vishvavAra pracetA 309 7, 16 | ratnaM yajamAnAya sukrato tvaM hi ratnadhA asi ~Ana Rte 310 7, 16 | tAnaMhasaH pipRhi partRbhiS TvaM shataM pUrbhiryaviSThya ~ 311 7, 19 | prayantAsisuSvitarAya vedaH ~tvaM ha tyadindra kutsamAvaH 312 7, 19 | arandhaya ArjuneyAya shikSan ~tvaM dhRSNo dhRSatA vItahavyaM 313 7, 19 | kSetrasAtA vRtrahatyeSu pUrum ~tvaM nRbhirnRmaNo devavItau bhUrINi 314 7, 19 | bhUrINi vRtrA haryashva haMsi ~tvaM ni dasyuM cumuriM dhuniM 315 7, 22 | brahmANi vardhanA kRNomi ~tvaM nRbhirhavyo vishvadhAsi ~ 316 7, 23 | yAhi vAyurna niyuto na achA tvaM hi dhIbhirdayase vi vAjAn ~ 317 7, 27 | sakhibhyaH puruhUtanRbhyaH ~tvaM hi dRLhA maghavan vicetA 318 7, 29 | adhAhaM tvA maghavañ johavImi tvaM na indrAsi pramatiH piteva ~ 319 7, 30 | tanUSu shUrAH sUryasya sAtau ~tvaM vishveSu senyo janeSu tvaM 320 7, 30 | tvaM vishveSu senyo janeSu tvaM vRtrANi randhayA suhantu ~ 321 7, 31 | naraH ~cakRmA satyarAdhase ~tvaM na indra vAjayustvaM gavyuH 322 7, 31 | vAjayustvaM gavyuH shatakrato ~tvaM hiraNyayurvaso ~vayamindra 323 7, 31 | randhIrarAvNe ~tve api kraturmama ~tvaM varmAsi saprathaH puroyodhashca 324 7, 32 | duritA ~tavedindrAvamaM vasu tvaM puSyasi madhyamam ~satrA 325 7, 32 | nakiS TvA goSu vRNvate ~tvaM vishvasya dhanadA asi shruto 326 7, 55 | duchunAyase ni Su svapa ~tvaM sUkarasya dardRhi tava dardartu 327 7, 97 | rajasI pRthivyA viSNo deva tvam paramasya vitse || ~na te 328 7, 98 | etAvantaM naryam AvivAsAt || ~tvaM viSNo sumatiM vishvajanyAm 329 8, 1 | dhavaM na pari varjati ~tvaM puraM cariSNvaM vadhaiH 330 8, 4 | sahaH ~adhvaryo drAvayA tvaM somamindraH pipAsati ~upa 331 8, 4 | suvedamusriyaM vasu yaM tvaM hinoSi martyam ~vemi tvA 332 8, 6 | kaNvA ukthena vAvRdhuH ~tvAM sutAsa indavaH ~tavedindra 333 8, 11 | vratapA asi deva A martyeSvA ~tvaM yajñeSvIDyaH ~tvamasi prashasyo 334 8, 11 | paramAccit sadhasthAt ~agne tvAM kAmayA girA ~purutrA hi 335 8, 14 | indrAjirAyate ~vi te madA arAjiSuH ~tvaM hi stomavardhana indrAsyukthavardhanaH ~ 336 8, 15 | tvAmApaH parvatAsashca hinvire ~tvAM viSNurbRhan kSayo mitro 337 8, 15 | tvAMshardho madatyanu mArutam ~tvaM vRSA janAnAM maMhiSTha indra 338 8, 15 | svapatyAni dadhiSe ~satrA tvaM puruSTuta eko vRtrANi toshase ~ 339 8, 16 | indro vishvA ati dviSaH ~sa tvaM na indra vAjebhirdashasyA 340 8, 19 | suvIrAbhistirate vAjabharmabhiH ~yasya tvaM sakhyamAvaraH ~tava drapso 341 8, 19 | Rtviya indhAnaH siSNavA dade ~tvaM mahInAmuSasAmasi priyaH 342 8, 21 | santi kAmAso harivo dadiS TvaM smo vayaM santi no dhiyaH ~ 343 8, 21 | sarasvatI vA subhagA dadirvasu ~tvaM vA citra dAshuSe ~citra 344 8, 23 | iva vRSaNastaviSIyavaH ~sa tvaM na UrjAM pate rayiM rAsva 345 8, 23 | suvIryasya prajAvato yashasvataH ~tvaM varo suSAmNe.agne janAya 346 8, 23 | rAtiM yaviSTha shashvate ~tvaM hi supratUrasi tvaM no gomatIriSaH ~ 347 8, 23 | shashvate ~tvaM hi supratUrasi tvaM no gomatIriSaH ~maho rAyaH 348 8, 23 | sAtimagne apA vRdhi ~agne tvaM yashA asyA mitrAvaruNA vaha ~ 349 8, 26 | shubhrayAvAnA ~yukSvA hi tvaM rathAsahA yuvasva poSyA 350 8, 26 | mahaHpRthupakSasA rathe ~tvAM hi supsarastamaM nRSadaneSu 351 8, 26 | nAshvapRSThaM maMhanA ~sa tvaM no deva manasA vAyo mandAno 352 8, 32 | stotAra indra girvaNaH ~tvaM no jinva somapAH ~uta naH 353 8, 33 | maghavan vRSaNA harI vRSA tvaM satakrato ~vRSA sotA sunotu 354 8, 36 | prAva stotAraM maghavannava tvAM pibA somaM madAya kaMshatakrato ~ 355 8, 36 | UrjA devAnavasyojasA tvAM pibA somaM madAya kaM shatakrato ~ 356 8, 39 | sa deveSu pra cikiddhi tvaM hyasi pUrvyaH shivo dUto 357 8, 39 | pariSkRto nabhantAmanyake same ~tvaM no agna AyuSu tvaM deveSu 358 8, 39 | same ~tvaM no agna AyuSu tvaM deveSu pUrvya vasva eka 359 8, 43 | aN^girasvad dhavAmahe ~tvaM hyagne agninA vipro vipreNa 360 8, 43 | sakhA sakhyA samidhyase ~sa tvaM viprAya dAshuSe rayiM dehi 361 8, 44 | manISiNastvAM hinvanti cittibhiH ~tvAM vardhantu no giraH ~adabdhasya 362 8, 44 | bodhi naH ~yadagne syAmahaM tvaM tvaM vA ghA syA aham ~syuS 363 8, 44 | naH ~yadagne syAmahaM tvaM tvaM vA ghA syA aham ~syuS Te 364 8, 45 | yaste shatrutvamAcake ~uta tvaM maghavañchRNu yaste vaSTi 365 8, 46 | praNetaH smasi sthAtarharINAm ~tvAM hi satyamadrivo vidma dAtAramiSAm ~ 366 8, 48 | no aryo anukAmaM parAdAH ~tvaM hi nastanvaH soma gopA gAtre\- 367 8, 48 | mRLIke asya sumatau syAma ~tvaM soma pitRbhiH saMvidAno. 368 8, 48 | suvIrAso vidathamAvadema ~tvaM naH soma vishvato vayodhAstvaM 369 8, 48 | svarvidA vishA nRcakSAH ~tvaM na inda UtibhiH sajoSAH 370 8, 51 | gamema gomati vraje ~yasmai tvaM vaso dAnAya shikSasi sa 371 8, 52 | purUvasurgorashvasya pra dAtu naH ~yasmai tvaM vaso dAnAya maMhase sa rAyas 372 8, 52 | tasthAvamRtaM divi ~yasmai tvaM maghavannindra girvaNaH 373 8, 60 | asyagne trAtar{R}tas kaviH ~tvAM viprAsaH samidhAna dIdiva 374 8, 60 | shardhatastaranto arya AdishaH ~sa tvaM no vardha prayasA shacIvaso 375 8, 61 | yad\-yad yAmi tadA bhara ~tvaM hyehi cerave vidA bhagaM 376 8, 61 | gaviSTaya udindrAshvamiSTaye ~tvaM purU sahasrANi shatAni ca 377 8, 61 | Utibhirvi dviSo vi mRdho jahi ~tvaM hi rAdhaspate rAdhaso mahaH 378 8, 61 | pashcAt pAtu naH puraH ~tvaM naH pashcAdadharAduttarAt 379 8, 62 | dhRSan manaH kRNoSIndra yat tvam ~tIvraiH somaiH saparyato 380 8, 62 | indrasya rAtayaH ~ahaM ca tvaM ca vRtrahan saM yujyAva 381 8, 64 | sutAnAmindra tvamasutAnAm ~tvaM rAjA janAnAm ~ehi prehi 382 8, 66 | kashcana maghavannasti marDitA ~tvaM no asyA amateruta kSudho. 383 8, 66 | kSudho.abhishasterava spRdhi ~tvaM na utI tava citrayA dhiyA 384 8, 70 | indra shravase mahe || ~tvaM na indra Rtayus tvAnido 385 8, 70 | sughnAya dasyum parvataH || ~tvaM na indrAsAM haste shaviSTha 386 8, 71 | HYMN 71~~tvaM no agne mahobhiH pAhi vishvasyA 387 8, 71 | Ishe hi vaH priyajAta | ~tvam id asi kSapAvAn || ~sa no 388 8, 71 | trAyase dAshvAMsam || ~yaM tvaM vipra medhasAtAv agne hinoSi 389 8, 71 | sa tavotI goSu gantA || ~tvaM rayim puruvIram agne dAshuSe 390 8, 71 | devasya rAtim adevo yuyota | ~tvam IshiSe vasUnAm || ~sa no 391 8, 75 | shrad vishvA vAryA kRdhi ~tvaM ha yad yaviSThya sahasaH 392 8, 78 | karNashobhanA purUNi dhRSNavA bhara ~tvaM hishRNviSe vaso ~nakIM vRdhIka 393 8, 79 | premandhaH khyan niH shroNo bhUt ~tvaM soma tanUkRdbhyo dveSobhyo. 394 8, 79 | anyakRtebhyaH ~uru yantAsivarUtham ~tvaM cittI tava dakSairdiva A 395 8, 80 | baLAkaraM marDitAraM shatakrato ~tvaM na indra mRLaya ~yo naH 396 8, 80 | purAvithAmRdhro vAjasAtaye ~sa tvaM na indra mRLaya ~kimaN^ga 397 8, 84 | dvitA ~ni martyeSvAdadhuH ~tvaM yaviSTha dAshuSo nR^In pAhi 398 8, 84 | kadu voca idaMnamaH ~adhA tvaM hi nas karo vishvA asmabhyaM 399 8, 90 | vRtrahA paramajyA RcISamaH ~tvaM dAtA prathamo rAdhasAmasyasi 400 8, 90 | yojanendra yA te amanmahi ~tvaM hi satyo maghavannanAnato 401 8, 90 | asy RjISI shavasas pate ~tvaM vRtrANi haMsyapratInyeka 402 8, 93 | kRdhi gRNAna indra girvaNaH ~tvaM ca maghavan vashaH ~yasya 403 8, 93 | shRNotu shakraAshiSam ~kayA tvaM na UtyAbhi pra mandase vRSan ~ 404 8, 93 | upa no haribhiH sutam ~tvaM hi vRtrahanneSAM pAtA somAnAmasi ~ 405 8, 95 | kamindra shyenAbhRtaM sutam ~tvaM hishashvatInAM patI rAjA 406 8, 96 | adevIrabhyAcarantIrbRhaspatinA yujendraH sasAhe ~tvaM ha tyat saptabhyo jAyamAno. 407 8, 96 | bhuvanebhyo raNaM dhAH ~tvaM ha tyadapratimAnamojo vajreNa 408 8, 96 | vajrin dhRSito jaghantha ~tvaM shuSNasyAvAtiro vadhatraistvaM 409 8, 96 | gA indra shacyedavindaH ~tvaM ha tyad vRSabha carSaNInAM 410 8, 96 | vRtrAnAM taviSobabhUtha ~tvaM sindhUnrasRjastastabhAnAn 411 8, 97 | vRNag bhavA naH sadhamAdyaH ~tvaM na UtI tvamin na ApyaM mA 412 8, 97 | vishvA supathA kRNotu vajrI ~tvaM pura indra cikidenA vyojasA 413 8, 98 | panasyave ~tvamindrAbhibhUrasi tvaM sUryamarocayaH ~vishvakarmA 414 8, 98 | sunvato vRdhaH patirdivaH ~tvaM hi shashvatInAmindra dartA 415 8, 98 | uruyuge ~indravAhA vacoyujA ~tvaM na indrA bharanojo nRmNaM 416 8, 98 | vicarSaNe ~A vIraM pRtanASaham ~tvaM hi naH pitA vaso tvaM mAtA 417 8, 98 | pRtanASaham ~tvaM hi naH pitA vaso tvaM mAtA shatakrato babhUvitha ~ 418 8, 98 | babhUvitha ~adhA te sumnamImahe ~tvAM shuSmin puruhUta vAjayantamupa 419 8, 99 | ashastihA janitA vishvatUrasi tvaM tUrya taruSyataH ~anu te 420 8, 100| suto astu somaH ~asashca tvaM dakSiNataH sakhA me.adhA 421 9, 4 | somamindrAya pAtave ~athA ... ~tvaM sUrye na A bhaja tava kratvA 422 9, 4 | samatsu sAsahiH ~athA ... ~tvAM yajñairavIvRdhan pavamAna 423 9, 16 | vedhasaH ~vRthA pavitre arSati ~tvaM soma vipashcitaM tanA punAna 424 9, 18 | akSAH ~madeSu sarvadhA asi ~tvaM viprastvaM kavirmadhu pra 425 9, 20 | iSaM stotRbhya A bhara ~tvaM rAjeva suvrato giraH somA 426 9, 22 | Ashata ~utedamuttamAyyam ~tvaM soma paNibhya A vasu gavyAni 427 9, 24 | pAtave ~nRbhiryato vi nIyase ~tvaM soma nRmAdanaH pavasva carSaNIsahe ~ 428 9, 51 | madhorvyashnate ~pavamAnasya marutaH ~tvaM hi soma vardhayan suto madAya 429 9, 59 | pavasvauSadhIbhyaH ~pavasva dhiSaNAbhyaH ~tvaM soma pavamAno vishvAni duritA 430 9, 62 | citrAbhirUtibhiH ~abhi vishvAni kAvyA ~tvaM samudriyA apo.agriyo vAca 431 9, 64 | kave ~pavamAnasya marutaH ~tvaM soma vipashcitaM punAno 432 9, 66 | tasthatuH ~pari dhAmAni yAni te tvaM somAsi vishvataH pavamAna 433 9, 66 | bhUridAbhyashcin maMhIyAn ~tvaM soma sUra eSastokasya sAtA 434 9, 67 | HYMN 67~~tvaM somAsi dhArayurmandra ojiSTho 435 9, 67 | pavasva maMhayadrayiH ~tvaM suto nRmAdano dadhanvAn 436 9, 67 | matsarintamaH ~indrAya sUrirandhasA ~tvaM suSvANo adribhirabhyarSa 437 9, 67 | punIhi vishvataH ~tribhiS TvaM deva savitarvarSiSThaiH 438 9, 68 | ushantamaMshuM pariyantaM Rgmiyam ~tvAM mRjanti dasha yoSaNaH sutaM 439 9, 86 | indavindrasya jaThareSvAvishan ~tvaM nRcakSA abhavo vicakSaNa 440 9, 86 | gotramaN^girobhyo.avRNorapa ~tvAM soma pavamAnaM svAdhyo.anu 441 9, 86 | viprAso amadannavasyavaH ~tvAM suparNa Abharad divas parIndo 442 9, 86 | tvamindo prathamodhAmadhA asi ~tvaM samudro asi vishvavit kave 443 9, 86 | pañca pradisho vidharmaNi ~tvaM dyAM ca pRthivIM cAti jabhriSe 444 9, 86 | jyotIMSi pavamAna sUryaH ~tvaM pavitre rajaso vidharmaNi 445 9, 86 | soma tiSThantu kRSTayaH ~tvaM nRcakSA asi soma vishvataH 446 9, 86 | retodhA indo bhuvaneSvarpitaH ~tvaM suvIro asi soma vishvavit 447 9, 88 | tubhyaM pavate tvamasya pAhi ~tvaM ha yaM cakRSe tvaM vavRSa 448 9, 88 | pAhi ~tvaM ha yaM cakRSe tvaM vavRSa induM madAya yujyAya 449 9, 97 | payasAbhi gonAmindrasya tvaM tava vayaM sakhAyaH ~madhvaH 450 9, 98 | bhrAjA naiti gavyayuH ~sa hi tvaM deva shashvate vasu martAya 451 9, 100| soma dvibarhasaM rayim ~tvaM vasUnipuSyasi vishvAni dAshuSo 452 9, 100| vasUnipuSyasi vishvAni dAshuSo gRhe ~tvaM dhiyaM manoyujaM sRjA vRSTiM 453 9, 100| sRjA vRSTiM na tanyatuH ~tvaM vasUni pArthivA divyA ca 454 9, 100| devebhyo madhumattamaH ~tvAM rihanti mAtaro hariM pavitre 455 9, 100| jighnase vishvAni dAshuSo gRhe ~tvaM dyAM ca mahivrata pRthivIM 456 9, 106| indraM madAya vAvRdhuH ~tvAM devAso amRtAya kaM papuH ~ 457 9, 107| jAgRviravyo vAre pari priyaH ~tvaM viproabhavo.aN^girastamo 458 9, 107| gAtuvittama RSirvipro vicakSaNaH ~tvaM kavirabhavo devavItama A 459 9, 107| vAjasAtaye.abhi vishvAni kAvyA ~tvaM samudraM prathamo vi dhArayo 460 9, 107| divyA ca soma dharmabhiH ~tvAM viprAso matibhirvicakSaNa 461 9, 108| abhyakramIdisho.achA vAjaM naitashaH ~tvaM hyanga daivyA pavamAna janimAni 462 9, 110| shravase dhiyandadhuH ~sa tvaM no vIra vIryAya codaya ~ 463 9, 111| saptAsyebhir{R}kvabhiH ~tvaM tyat paNInAM vido vasu saM 464 10, 1 | pratyeSi punaranyarUpA asi tvaM vikSumAnuSISu hotA ~hotAraM 465 10, 2 | daivyA Rtvijastebhiragne tvaM hotR^INAmasyAyajiSThaH ~ 466 10, 8 | uSa\-uSo hi vaso agrameSi tvaM yamayorabhavo vibhAvA ~RtAya 467 10, 10 | libujeva vRkSam ~anyamU Su tvaM yamyanya u tvAM pari SvajAte 468 10, 10 | anyamU Su tvaM yamyanya u tvAM pari SvajAte libujevavRkSam ~ 469 10, 10 | libujevavRkSam ~tasya vA tvaM mana ichA sa vA tavAdhA 470 10, 15 | vidma yAnu ca napravidma ~tvaM vettha yati te jAtavedaH 471 10, 21 | yamasya kAmyo vivakSase ~tvAM yajñeSvILate.agne prayatyadhvare ~ 472 10, 21 | yajñeSvILate.agne prayatyadhvare ~tvaM vasUnikAmyA vi vo made vishvA 473 10, 21 | dadhAsi dAshuSe vivakSase ~tvAM yajñeSv RtvijaM cArumagne 474 10, 22 | virukmatA sRjAna stoSyadhvanaH ~tvaM tyA cid vAtasyAshvAgA RjrA 475 10, 22 | vadhardAsasya dambhaya ~tvaM na indra shUra shUrairuta 476 10, 22 | pUrtayo navanta kSoNayo yathA ~tvaM tAn vRtrahatye codayo nR^In 477 10, 24 | sahasriNaM purUvaso vivakSase ~tvAM yajñebhirukthairupa havyebhirImahe ~ 478 10, 25 | sampashyan bhuvanavivakSase ~tvaM naH soma vishvato gopa adabhyo 479 10, 25 | shaMsa IshatA vivakSase ~tvaM naH soma sukraturva yodheyAya 480 10, 25 | naH pAhyaMhaso vivakSase ~tvaM no vRtra hantamendrasyendo 481 10, 28 | gRtsasya pAkastavasomanISAm ~tvaM no vidvAn RtuthA vi voco 482 10, 42 | vasuvidambhagamindrA bharA naH ~tvAM janA mamasatyeSvindra santasthAnA 483 10, 54 | karmANi maghavañcakartha ~tvaM vishvA dadhiSe kevalAni 484 10, 61 | kasya citpareyuH ~shrudhi tvaM sudraviNo nastvaM yAL Ashvaghnasyava" 485 10, 69 | asashcateva samanA sabardhuk ~tvaM nRbhirdakSiNAvadbhiragne 486 10, 69 | sampRchaM mAnuSIrvisha Ayan tvaM nRbhirajayastvAvRdhebhiH ~ 487 10, 71 | patyaushatI suvAsAH ~uta tvaM sakhye sthirapItamAhurnainaM 488 10, 71 | saMyajantesakhAyaH ~atrAha tvaM vi jahurvedyAbhirohabrahmANo 489 10, 73 | sAkampratiSThA hRdyA jaghantha ~tvaM jaghantha namuciM makhasyuM 490 10, 73 | dAsaM kRNvAna RSayevimAyam ~tvaM cakartha manave syonAn patho 491 10, 75 | sasartvA rasayAshvetyA tyA ~tvaM sindho kubhayA gomatIM krumummehatnvA 492 10, 79 | agne vishvataHpratyaMM asi tvam ~kiM deveSu tyaja enashcakarthAgne 493 10, 83 | vishvA vasUnyA bharAtvaM naH ~tvaM hi manyo abhibhUtyojAH svayambhUrbhAmoabhimAtiSAhaH ~ 494 10, 84 | vashI vashaMnayasa ekaja tvam ~eko bahUnAmasi manyavILito 495 10, 86 | vishvasmAdindra uttaraH ~kimayaM tvAM vRSAkapishcakAra harito 496 10, 86 | vishvasmAdindrauttaraH ~yamimaM tvaM vRSAkapiM priyamindrAbhirakSasi ~ 497 10, 87 | hetyA mukSatadaivyAyAH ~tvaM no agne adharAdudaktAt tvaM 498 10, 87 | tvaM no agne adharAdudaktAt tvaM pashcAduta rakSApurastAt ~ 499 10, 89 | indroakRNuta svayugbhiH ~tvaM ha tyad RNayA indra dhIro. 500 10, 93 | etaM shaMsamindrAsmayuS TvaM kUcit santaM sahasAvannabhiSTaye


1-500 | 501-531

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License