Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pateni 1
paterabhavad 1
paterava 1
patha 32
pathah 26
pathahavyama 1
patham 1
Frequency    [«  »]
32 kva
32 manuso
32 mitra
32 patha
32 rajasi
32 ratnam
32 sakhyam

Rig Veda (Sanskrit)

IntraText - Concordances

patha

   Book, Hymn
1 1, 38 | yavase jaritA bhUd ajoSyaH | ~pathA yamasya gAd upa || ~mo Su 2 1, 41 | nayathA nara AdityA RjunA pathA ~pra vaH sa dhItaye nashat ~ 3 1, 86 | 86~~maruto yasya hi kSaye pAthA divo vimahasaH ~sa sugopAtamo 4 1, 87 | vaya iva marutaH kena cit pathA ~shcotanti koshA upa vo 5 1, 105| aruNo mA sakRd vRkaH pathA yantaM dadarsha hi ~ujjihIte 6 1, 113| subhagevyucha ~parAyatInAmanveti pAtha AyatInAM prathamA shashvatInAm ~ 7 1, 128| yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA 8 1, 129| indra rAyA parINasA yAhi patha"nanehasA puro yAhyarakSasA | 9 2, 4 | tAtRSANo na bhAti vArNa pathA rathyevasvAnIt ~kRSNAdhvA 10 5, 45 | parame sadhastha Rtasya pathA saramA vidad gAH || ~A sUryo 11 5, 47 | upaprakSe vRSaNo modamAnA divas pathA vadhvo yanty acha || ~tad 12 5, 64 | ashyAM gatim mitrasya yAyAm pathA | ~asya priyasya sharmaNy 13 7, 39 | marjayanta shubhrAH ~arvAk patha urujrayaH kRNudhvaM shrotA 14 7, 65 | martyAya ~Rtasya mitrAvaruNA pathA vAmapo na nAvA duritA tarema ~ 15 8, 5 | kRSTayashcarmamnA abhito janAH ~mAkirenA pathA gAd yeneme yanti cedayaH ~ 16 8, 29 | shucirugro jalASabheSajaH ~patha ekaH pIpAya taskaro yathA 17 9, 7 | HYMN 7~~asRgram indavaH pathA dharmann Rtasya sushriyaH | ~ 18 9, 15 | nIyate.antaH shubhrAvatA pathA ~yadI tuñjanti bhUrNayaH ~ 19 9, 86 | somaH kalashe shatayAmnA pathA ~pra vo dhiyo mandrayuvo 20 10, 31 | draviNaM mamanyAd Rtasya pathA namasAvivAset ~ata svena 21 10, 50 | pra te sumnasya manasA pathA bhuvan made sutasyasomyasyAndhasaH ~ ~ 22 10, 70 | vishvarUpebhirashvaiH ~Rtasya pathA namasA miyedho devebhyo 23 10, 70 | yadaN^girasAmabhavaH sacAbhUH ~sa devAnAM pAtha upa pra vidvAnushan yakSi 24 10, 70 | rashanayA niyUyA devAnAM pAtha upa vakSividvAn ~svadAti 25 10, 86 | eSasvapnanaMshano.astameSi patha punarvishvasmAdindrauttaraH ~ 26 10, 93 | yuktvAya pañca shatAsmayu pathA vishrAvyeSAm ~adhIn nvatra 27 10, 98 | vRSNa indrAyabhAgam ~vidvAn patha Rtusho devayAnAnapyaulAnaM 28 10, 110| kavirasipracetAH ~tanUnapAt patha Rtasya yAnAn madhvA samañjan 29 10, 110| tmanyA samañjan devAnAM pAtha RtuthAhavIMSi ~vanaspatiH 30 10, 126| mitrAryaman ~yenA niraMhaso yUyaM pAtha nethA ca martyamati dviSaH ~ 31 10, 126| dviSaH ~yUyaM vishvaM pari pAtha varuNo mitro aryamA ~yuSmAkaMsharmaNi 32 10, 145| mano vatsaM gauriva dhAvatu pathA vAriva dhAvatu ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License