Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mithunavabhutamadit 1
mithunavabhyajava 1
mithuya 1
mitra 32
mitradhitani 1
mitradhitaye 1
mitragnim 1
Frequency    [«  »]
32 jivase
32 kva
32 manuso
32 mitra
32 patha
32 rajasi
32 ratnam

Rig Veda (Sanskrit)

IntraText - Concordances

mitra

   Book, Hymn
1 1, 122| sindhuradbhiH ~stuSe sA vAM varuNa mitra rAtirgavAM shatA pRkSayAmeSu 2 1, 151| vaM RtAya keshinIranuSata mitra yatra varuNa gAtumarcathaH ~ 3 2, 4 | vishAmagnimatithiM suprayasam ~mitra iva yo didhiSAyyo bhUd deva 4 2, 29 | duritAnivRjyAm ~sugo hi vo aryaman mitra panthA anRkSaro varuNa sAdhurasti ~ 5 2, 29 | mahitvaM tadaryaman varuNa mitra cAru ~trI rocanA divyA dhArayanta 6 2, 29 | bhavati praNItau ~adite mitra varuNota mRLa yad vo vayaM 7 2, 32 | rahasUrivAgaH ~shRNvato vo varuNa mitra devA bhadrasya vidvAnavase 8 3, 5 | adhAyyagnirmAnuSISu vikSvapAM garbho mitra Rtena sAdhan ~A haryato 9 3, 65 | havyaMghRtavajjuhota ~pra sa mitra marto astu prayasvAn yasta 10 4, 1 | vishve vishvAsu duryAsu devA mitra dhiye varuNa satyam astu || ~ 11 4, 55 | trAsIthAM naH | ~sahIyaso varuNa mitra martAt ko vo 'dhvare varivo 12 5, 46 | neSati || ~agna indra varuNa mitra devAH shardhaH pra yanta 13 5, 62 | sUryasya | ~A rohatho varuNa mitra gartam atash cakSAthe aditiM 14 5, 64 | stotNAM ca spUrdhase || ~A no mitra sudItibhir varuNash ca sadhastha 15 5, 66 | A yad vAm IyacakSasA mitra vayaM ca sUrayaH | ~vyaciSThe 16 5, 67 | yoniM hiraNyayaM varuNa mitra sadathaH | ~dhartArA carSaNInAM 17 5, 69 | varuNa trIMr uta dyUn trINi mitra dhArayatho rajAMsi | ~vAvRdhAnAv 18 5, 69 | vAm madhumad vAM sindhavo mitra duhre | ~trayas tasthur 19 5, 70 | avo nUnaM vAM varuNa | ~mitra vaMsi vAM sumatim || ~tA 20 5, 71 | gantaM rishAdasA varuNa mitra barhaNA | ~upemaM cArum 21 5, 71 | vishvasya hi pracetasA varuNa mitra rAjathaH | ~IshAnA pipyataM 22 5, 71 | naH sutam A gataM varuNa mitra dAshuSaH | ~asya somasya 23 7, 64 | rAjAnAsukSitIstarpayethAm ~eSa stomo varuNa mitra tubhyaM somaH shukro na 24 7, 65 | cAroH ~eSa stomo varuNa mitra ... ~ ~ 25 7, 66 | tanUpA varuNa jaritR^INAm ~mitra sAdhayataM dhiyaH ~yadadya 26 7, 66 | te syAma deva varuNa te mitra sUribhiH saha ~iSaM svashca 27 8, 25 | RtAvAnA yajase putadakSasA ~mitrA tanA na rathyA varuNo yashca 28 8, 27 | maruto yA vo ashvyA havyA mitra prayAthana ~Abarhirindro 29 8, 27 | upastutInAm ~na taM dhUrtirvaruNa mitra martyaM yo vo dhAmabhyo. 30 8, 47 | mahi vo mahatAmavo varuNa mitra dAshuSe ~yamAdityA abhi 31 10, 64 | indra devA adadAta varuNa mitra yUyam ~tAM pIpayata payaseva 32 10, 109| prAyachadahRNIyamAnaH ~anvartitA varuNo mitra AsIdagnirhotAhastagRhyA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License