Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manusiryah 1
manusisu 5
manusisva 1
manuso 32
manusodashasyan 1
manusodeva 1
manusoyajadhyai 1
Frequency    [«  »]
32 dyava
32 jivase
32 kva
32 manuso
32 mitra
32 patha
32 rajasi

Rig Veda (Sanskrit)

IntraText - Concordances

manuso

   Book, Hymn
1 1, 26 | varuNo mitro aryamA ~sIdantu manuSo yathA ~pUrvya hotarasya 2 1, 37 | dhUnutha || ~ni vo yAmAya mAnuSo dadhra ugrAya manyave | ~ 3 1, 76 | prayantarjanitarvasUnAm ~yathA viprasya manuSo havirbhirdevAnayajaH kavibhiH 4 1, 128| HYMN 128~~ayaM jAyata manuSo dharImaNi hotA yajiSTha 5 1, 153| vidathe saparyan sa rAtahavyo mAnuSo na hotA ~uta vAM vikSu madyAsvandho 6 1, 167| hiraNyanirNiguparA na RSTiH ~guhA carantI manuSo na yoSA sabhAvatI vidathyeva 7 1, 175| hi shUraH sanitA codayo manuSo ratham ~sahAvAn dasyumavratamoSaH 8 1, 180| rathasya pra syandrA yAtho manuSo na hotA ~dhattaM sUribhya 9 1, 189| ubhayAniv vidvAn veSi prapitve manuSo yajatra ~abhipitve manave 10 2, 11 | asya vajro.amAnuSaM yan mAnuSo nijUrvAt ~ni mAyino dAnavasya 11 3, 27 | mAtarishvAnamukthyam ~bRhaspatiM manuSo devatAtaye vipraM shrotAramatithiM 12 4, 1 | pitumatIva saMsat || ~sa cetayan manuSo yajñabandhuH pra tam mahyA 13 4, 6 | æ dhAH | ~hotAram agnim manuSo ni Sedur namasyanta ushijaH 14 4, 37 | devayAnaiH | ~yathA yajñam manuSo vikSv Asu dadhidhve raNvAH 15 5, 3 | sapanta | ~hotAram agnim manuSo ni Sedur dashasyanta ushijaH 16 5, 29 | HYMN 29~~try aryamA manuSo devatAtA trI rocanA divyA 17 6, 2 | ketumindhate ~yad dha sya mAnuSo janaH sumnAyurjuhve adhvare ~ 18 6, 14 | agniM hotAramILate yajñeSu manuSo vishaH ~nAnA hyagne.avase 19 7, 8 | sumahAnavedi hotA mandro manuSo yajvo agniH ~vi bhA akaH 20 7, 9 | prasvaA vivesha ~ILenyo vo manuSo yugeSu samanagA ashucajjAtavedAH ~ 21 7, 70 | sumatishcaniSThAtApi gharmo manuSo duroNe ~yo vAM samudrAn 22 8, 23 | vishpatiH shitaH suprIto manuSo visi ~vishvedagniH prati 23 8, 50 | piprati ~yebhirni dasyuM manuSo nighoSayo yebhiH svaH parIyase ~ 24 8, 87 | sIdataM narA ~tA mandasAnA manuSo duroNa A ni pAtaM vedasA 25 9, 72 | indur{R}tviyaH ~purandhivAn manuSo yajñasAdhanaH shucirdhiyApavate 26 10, 21 | ni Sedire ~ghRtapratIkaM manuSo vi vo made shukraM cetiSThamakSabhirvivakSase ~ 27 10, 40 | duryAnashImahi ~tA mandasAnA manuSo duroNa A dhattaM rayiM sahavIraMvacasyave ~ 28 10, 77 | adhvareSThA marudbhyo na mAnuSo dadAshat ~revat sa vayo 29 10, 80 | visha ILate mAnuSIryA agniM manuSo nahuSo vijAtAH ~agnirgAndharvIM 30 10, 95 | yadAsu jahatISvatkamamAnuSISu mAnuSo niSeve ~apa sma mat tarasantI 31 10, 104| ushija RtajñAH ~prajAvadindra manuSo duroNe tasthurgRNantaHsadhamAdyAsaH ~ 32 10, 110| HYMN 110~~samiddho adya manuSo duroNe devo devAn yajasi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License