Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhaksyashanirna 1
dhaktam 1
dham 1
dhama 32
dhamabhih 7
dhamabhiradha 1
dhamabhirasya 1
Frequency    [«  »]
32 amrta
32 bhavati
32 dame
32 dhama
32 dyava
32 jivase
32 kva

Rig Veda (Sanskrit)

IntraText - Concordances

dhama

   Book, Hymn
1 1, 57 | shubhra A bharApanIyase ~yasya dhAma shravase nAmendriyaM jyotirakAriharito 2 1, 91 | bRhad gabhIraM tava soma dhAma ~shuciS Tvamasi priyo na 3 1, 95 | budhnaM virocamAnaM mahiSasya dhAma ~vishvebhiragne svayashobhiriddho. 4 1, 121| sruveNa siñcañ jaraNAbhi dhAma ~svidhmA yad vanadhitirapasyAt 5 1, 122| mahinArathavate ~etaM shardhaM dhAma yasya sUrerityavocan dashatayasya 6 1, 144| kramate dakSiNAvRto yA asya dhAma prathamaM ha niMsate ~abhIM 7 1, 152| priyaM mitrasya varuNasya dhAma ~anashvo jAto anabhIshurarvA 8 1, 152| jujuSuryuvAnaH pra mitre dhAma varuNegRNantaH ~A dhenavo 9 1, 153| dhItibhirbharanti ~prastutirvAM dhAma na prayuktirayAmi mitrAvaruNA 10 2, 3 | yonirghRte shrito ghRtaM vasya dhAma ~anuSvadhamA vaha mAdayasva 11 3, 7 | pari dhAnamaktoranu svaM dhAma jariturvavakSa ~adhvaryubhiH 12 4, 5 | pra ye minanti varuNasya dhAma priyA mitrasya cetato dhruvANi || ~ 13 6, 2 | cidacyutAgne pashurna yavase ~dhAmA ha yat te ajara vanA vRshcanti 14 6, 75 | mitrAvaruNA spUrdhan priyA dhAma yuvadhitA minanti ~na ye 15 7, 61 | shaMsA mitrasya varuNasya dhAma shuSmo rodasI badbadhe mahitvA ~ 16 7, 87 | bRhatI rodasIme vishvA te dhAma varuNa priyANi ~pari spasho 17 8, 41 | shvetAnadhinirNijashcakre kRSNAnanu vratA ~sa dhAma pUrvyaM mame ya skambhena 18 9, 69 | Ashavo nendrAd Rte pavate dhAma kiM cana ~sindhoriva pravaNe 19 9, 86 | mahi sharma yachati yo asya dhAma prathamaM vyAnashe ~padaM 20 9, 94 | dvitA vyUrNvannamRtasya dhAma svarvide bhuvanAni prathanta ~ 21 9, 96 | padavIH kavInAm ~tRtIyaM dhAma mahiSaH siSAsan somo virAjamanurAjati 22 9, 97 | madAya ~nRbhiH stavAno anu dhAma pUrvamagannindraM mahate 23 9, 97 | atyeSyavyAn ~pavamAna pavase dhAma gonAM jajñAnaH sUryamapinvo 24 9, 97 | shukro vi bhAsyamRtasya dhAma ~sa indrAya pavase matsaravAn 25 9, 109| samudraH pitA devAnAM vishvAbhi dhAma || ~shukraH pavasva devebhyaH 26 10, 10 | bRhan mitrasya varuNasya dhAma kadu brava AhanovIcyA nR^In ~ 27 10, 45 | tredhA trayANi vidmA te dhAma vibhRtApurutrA ~vidmA te 28 10, 48 | rudriyANAM devo devAnAM naminAmi dhAma ~te mA bhadrAya shavase 29 10, 89 | pra ye mitrasya varuNasya dhAma yujaM na janAminanti mitram ~ 30 10, 124| pashyannanyasyA atithiM vayAyA Rtasya dhAma vi mimepurUNi ~shaMsAmi 31 10, 181| atihitaM yadAsId yajñasya dhAma paramaMguhA yat ~dhAturdyutAnAt 32 10, 189| vyakhyanmahiSo divam ~triMshad dhAma vi rAjati vAk pataMgAya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License