Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavathah 4
bhavathasaha 1
bhavatho 3
bhavati 32
bhavatigadhamasmai 1
bhavatiharmye 1
bhavatikevaladi 1
Frequency    [«  »]
33 vrdhe
32 aha
32 amrta
32 bhavati
32 dame
32 dhama
32 dyava

Rig Veda (Sanskrit)

IntraText - Concordances

bhavati

   Book, Hymn
1 1, 28 | grAvA pRthubudhna Urdhvo bhavati sotave ~ulUkhalasutAnAmaved 2 1, 95 | dhApayete ~hariranyasyAM bhavati svadhAvAñchukro anyasyAM 3 1, 113| bhadramapnaH ~kiyAtyA yat samayA bhavAti yA vyUSuryAshca nUnaMvyuchAn ~ 4 1, 127| cidojasA virukmatA dIdyAno bhavati druhantaraH parashurna druhantaraH | 5 1, 158| apAmarthaM yatInAM brahmA bhavati sArathiH ~ ~ 6 2, 29 | ghnantyantito na dUrAd ya AdityAnAM bhavati praNItau ~adite mitra varuNota 7 2, 45 | pashcAdaghaM nashat ~bhadraM bhavAti naH puraH ~indra AshAbhyas 8 3, 8 | parivIta AgAt sa u shreyAn bhavati jAyamAnaH ~taM dhIrAsaH 9 3, 31 | garbha Asuro narAshaMso bhavati yad vijAyate ~mAtarishvA 10 4, 25 | vacasA somyAya manAyur vA bhavati vasta usrAH | ~ka indrasya 11 4, 38 | SIm ayodhId durvartuH smA bhavati bhIma Rñjan || ~uta smAsya 12 5, 34 | vA ya Udhani somaM sunoti bhavati dyumAM aha | ~apApa shakras 13 5, 37 | priyaH sUrye priyo agnA bhavAti ya indrAya sutasomo dadAshat ||~ ~ 14 5, 54 | marudbhyaH pravatvatI dyaur bhavati prayadbhyaH | ~pravatvatIH 15 5, 61 | tvA strI shashIyasI puMso bhavati vasyasI | ~adevatrAd arAdhasaH || ~ 16 5, 80 | vishvavArA vi bhAti || ~eSA vyenI bhavati dvibarhA AviSkRNvAnA tanvam 17 6, 45 | yAhyarvAM araM te somastanve bhavAti ~shatakrato mAdayasvA suteSu 18 6, 83 | HYMN 83~~jImUtasyeva bhavati pratIkaM yad varmI yAti 19 7, 8 | shaM yat stotRbhya Apaye bhavAti dyumadamIvacAtanaM rakSohA ~ 20 7, 44 | prathamo vAjyarvAgre rathAnAM bhavati prajAnan ~saMvidAna uSasA 21 7, 50 | mAmpadyena ... ~yacchalmalau bhavati yan nadISu yadoSadhIbhyaH 22 7, 70 | haviSmAn kRtabrahmA samaryo bhavAti ~upa pra yAtaM varamA vasiSThamimA 23 7, 83 | samayante kRtadhvajo yasminnAjA bhavati kiMcana priyam ~yatrA bhayante 24 7, 98 | svabhiSTy asme || ~starIr u tvad bhavati sUta u tvad yathAvashaM 25 8, 13 | kadA ta indra girvaNa stotA bhavAti shantamaH ~kadA no gavye 26 9, 70 | sukRtaM ni SIdati gavyayItvag bhavati nirNigavyayI ~shuciH punAnastanvamarepasamavye 27 10, 10 | kiM bhratAsad yadanAthaM bhavAti kimu svasA yan nir{R}tirnigachat ~ 28 10, 85 | RtunranyovidadhajjAyate punaH ~navo\-navo bhavati jAyamAno.ahnAM keturuSasAmetyagram ~ 29 10, 85 | vidathamA vadAthaH ~nIlalohitaM bhavati kRtyAsaktirvyajyate ~edhante 30 10, 88 | abhavorodasiprAH ~mUrdhA bhuvo bhavati naktamagnistataH suryo jAyateprAtarudyan ~ 31 10, 108| dadhAmAthAgavAM gopatirno bhavAti ~nAhaM taM veda dabhyaM 32 10, 117| carate kRshAya ~aramasmai bhavati yAmahUtA utAparISu kRNute


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License