Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agruvo 1
aguh 4
agurimam 1
aha 32
ahabhir 2
ahabhirdashasyet 1
ahabhirnota 1
Frequency    [«  »]
33 visham
33 visho
33 vrdhe
32 aha
32 amrta
32 bhavati
32 dame

Rig Veda (Sanskrit)

IntraText - Concordances

aha

   Book, Hymn
1 2, 34 | cakAnAH saptirna rathyo aha dhItimashyAH ~ ~ 2 4, 19 | pUrvANi karaNAni viprAvidvAM Aha viduSe karAMsi | ~yathA- 3 4, 25 | ya indrAya sunavAmety Aha nare naryAya nRtamAya nRNAm || ~ 4 4, 30 | devAsa indra yuyudhuH | ~yad ahA naktam AtiraH || ~yatrota 5 4, 30 | apoSA anasaH sarat sampiSTAd aha bibhyuSI | ~ni yat sIM shishnathad 6 4, 33 | amRtatvam AshuH || ~jyeSTha Aha camasA dvA kareti kanIyAn 7 4, 33 | kanIyAn trIn kRNavAmety Aha | ~kaniSTha Aha caturas 8 4, 33 | kRNavAmety Aha | ~kaniSTha Aha caturas kareti tvaSTa Rbhavas 9 5, 7 | pathiSu juhvati | ~abhIm aha svajenyam bhUmA pRSTheva 10 5, 9 | saMyanti dhUminaH | ~yad Im aha trito divy upa dhmAteva 11 5, 34 | somaM sunoti bhavati dyumAM aha | ~apApa shakras tatanuSTim 12 5, 37 | uchAn ya indrAya sunavAmety Aha || ~samiddhAgnir vanavat 13 5, 44 | yo jAgAra tam ayaM soma Aha tavAham asmi sakhye nyokAH || ~ 14 5, 44 | agnir jAgAra tam ayaM soma Aha tavAham asmi sakhye nyokAH ||~ ~ 15 5, 48 | saMvartayanto vi ca vartayann ahA || ~tAm asya rItim parashor 16 5, 52 | RSTIr asRkSata | ~anv enAM aha vidyuto maruto jajjhatIr 17 5, 83 | Avir dUtAn kRNute varSyRM aha | ~dUrAt siMhasya stanathA 18 6, 53 | vanaspatimashastIrvi hi nInashaH ~mota sUro aha evA cana grIvA Adadhate 19 7, 18 | tvAmin me gopatiM vishva AhA na indraH sumatiM gantvacha ~ 20 7, 20 | jaritAramUtI ~kartA sudAse aha vA u lokaM dAtA vasu muhurA 21 7, 30 | vRtrANi randhayA suhantu ~ahA yadindra sudinA vyuchAn 22 8, 1 | brahmedamindra bhUtu te.aha vishvA ca vardhanam ~vi 23 8, 20 | sushravastamAn girA vandasva maruto aha ~gAvashcid ghA samanyavaH 24 8, 33 | striyA ashAsyaM manaH ~uto aha kratuM raghum ~saptI cid 25 8, 43 | hinvantyattave ~te ghedagne svAdhyo.ahA vishvA nRcakSasaH ~tarantaH 26 8, 61 | vishvA ca nojaritR^In satpate ahA divA naktaM ca rakSiSaH ~ 27 8, 100| nendro astIti nema u tva Aha ka IM dadarsha kamabhiSTavAma ~ 28 9, 70 | pAraya kSetravid dhi disha AhA vipRchate ~hito na saptirabhi 29 10, 12 | dyAvAbhUmI shRNutaMrodasI me ~ahA yad dyAvo.asunItimayan madhvA 30 10, 49 | praitashebhirvahamAnaojasA ~yan mA sAvo manuSa Aha nirNija Rdhak kRSedAsaM 31 10, 61 | devA ayamasmisarvaH ~dvijA aha prathamajA RtasyedaM dhenuraduhajjAyamAnA ~ 32 10, 86 | vRSAkaperati vyathiH ~no aha pravindasyanyatra somapItaye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License