Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yacisamahe 1
yacisat 1
yad 430
yada 31
yadabhavat 1
yadabhinadvalam 1
yadabhivrstah 1
Frequency    [«  »]
31 vaco
31 vana
31 varunaya
31 yada
31 yasmin
30 aditya
30 avase

Rig Veda (Sanskrit)

IntraText - Concordances

yada

   Book, Hymn
1 1, 82 | giro maghavan mAtathA iva ~yadA naH sUnRtAvataH kara AdarthayAsa 2 1, 163| jigISamANamiSa A padegoH ~yadA te marto anu bhogamAnaL 3 1, 164| saMnaddho manasA carAmi ~yadA mAgan prathamajA RtasyAdid 4 3, 57 | tvA yuktA harayo vahantu ~yadA kadA ca sunavAma somamagniS 5 4, 17 | pra kRNute yudhA gAH | ~yadA satyaM kRNute manyum indro 6 4, 24 | vRSaNaM shuSmam indraH || ~yadA samaryaM vy aced RghAvA 7 4, 24 | mamendraM krINAti dhenubhiH | ~yadA vRtrANi jaN^ghanad athainam 8 4, 38 | RghAyato abhiyujo bhayante | ~yadA sahasram abhi SIm ayodhId 9 5, 85 | bhUmim pRthivIm uta dyAM yadA dugdhaM varuNo vaSTy Ad 10 7, 3 | prothadashvo na yavase.aviSyan yadA mahaH saMvaraNAd vyasthAt ~ 11 7, 42 | yajñiyAmaramatiM vavRtyAH ~yadA vIrasya revato duroNe syonashIratithirAciketat ~ 12 8, 12 | haryatA harI vavakSatuH ~yadA vRtraM nadIvRtaM shavasA 13 8, 12 | vajrinnavadhIH ~Adit te ... ~yadA te viSNurojasA trINi padA 14 8, 12 | vicakrame ~Adit te . .. ~yadA te haryatA harI vAvRdhAte 15 8, 12 | vishvA bhuvanAni yemire ~yadA te mArutIrvishastubhyamindra 16 8, 12 | niyemire ~A it te v. ... ~yadA sUryamamuM divi shukraM 17 8, 21 | vindase pIyanti te surAshvaH ~yadA kRNoSi nadanuM samUhasyAdit 18 8, 80 | aratnayaH ~turIyaM nAma yajñiyaM yadA karastadushmasi ~Adit patirna 19 8, 100| devA abhi mA yanti pashcAt ~yadA mahyaM dIdharo bhAgamindrAdin 20 10, 7 | gobhirashvairabhi gRNantiradhaH ~yadA te marto anu bhogamAnaD 21 10, 16 | tvacaM cikSipo mAsharIram ~yadA shRtaM kRNavo jAtavedo.athemenaM 22 10, 16 | prahiNutAt pitRbhyaH ~shRtaM yadA karasi jAtavedo.atheme:naM 23 10, 16 | naM pari dattAtpitRbhyaH ~yadA gachAtyasunItimetAmathA 24 10, 23 | avakSNaumi dAsasya nAma cit ~yadA vajraM hiraNyamidathA rathaM 25 10, 23 | vidmA hyasya bhojanaminasya yadA pashuM nagopAH karAmahe ~ 26 10, 67 | bhare anumadema jiSNum ~yadA vAjamasanad vishvarUpamA 27 10, 68 | valasyAbhramiva vAta A cakraA gAH ~yadA valasya pIyato jasuM bhed 28 10, 88 | divi devAH sUryamAditeyam ~yadA cariSNU mithunAvabhUtAmAdit 29 10, 92 | asya prahutAAsurattave ~yadA ghorAso amRtatvamAshatAdijjanasyadaivyasya 30 10, 114| shramasya dAyaM vi bhajantyebhyo yadA yamo bhavatiharmye hitaH ~ ~ 31 10, 142| pRthageSi pragardhinIvasenA ~yadA te vAto anuvAti shocirvapteva


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License