Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vamushanti 1
vamutirashvina 1
vamyarabhamana 1
vana 31
vanadadhi 1
vanadah 1
vanadhitirapasyat 1
Frequency    [«  »]
31 tya
31 ubha
31 vaco
31 vana
31 varunaya
31 yada
31 yasmin

Rig Veda (Sanskrit)

IntraText - Concordances

vana

   Book, Hymn
1 1, 54 | akrandayo nadyo roruvad vanA kathA na kSoNIrbhiyasA samArata ~ 2 1, 54 | shuSNasya cid vrandinororuvad vanA ~prAcInena manasA barhaNAvatA 3 1, 58 | rushadUrme ajara ~tapurjambho vana A vAtacodito yUthe na sAhvAnava 4 1, 64 | mRgA iva hastinaH khAdathA vanA yadAruNISu taviSIrayugdhvam ~ 5 1, 65 | vanAnyatti ~yad vAtajUto vanA vyasthAdagnirha dAti romA 6 1, 88 | adhi tanUSu vAshIrmedhA vanA na kRNavanta UrdhvA ~yuSmabhyaM 7 1, 143| bharvati yodho na shatrUn sa vanA ny Rñjate ~kuvin no agnirucathasya 8 1, 148| riNAti jambhairAd rocate vana A vibhAvA ~Adasya vAto anu 9 2, 4 | yo muhurA yuvA bhUt ~A yo vanA tAtRSANo na bhAti vArNa 10 2, 14 | shruSTimasmai vane nipUtaM vana un nayadhvam ~juSANo hastyamabhi 11 3, 1 | garbhaM darshatamoSadhInAM vanA jajAna subhagA virUpam ~ 12 3, 9 | supratUrtimanehasam ~kAyamAno vanA tvaM yan mAtR^IrajagannapaH ~ 13 4, 7 | taM shashvatISu mAtRSu vana A vItam ashritam | ~citraM 14 5, 41 | shUSaiH shociSkesho ni riNAti vanA || ~kathA mahe rudriyAya 15 5, 41 | oSadhIr uta no 'vantu dyaur vanA girayo vRkSakeshAH || ~shRNotu 16 5, 54 | vAshati tritaH svaranty Apo 'vanA parijrayaH || ~vidyunmahaso 17 5, 57 | parvatAn dAshuSe vasu ni vo vanA jihate yAmano bhiyA | ~kopayatha 18 5, 60 | rudrA maruto ratheSu | ~vanA cid ugrA jihate ni vo bhiyA 19 6, 2 | yavase ~dhAmA ha yat te ajara vanA vRshcanti shikvasaH ~veSi 20 6, 6 | tuvimrakSAso divyA navagvA vanA vananti dhRSatA rujantaH ~ 21 6, 53 | vAjota vaMsva ~yamApo adrayo vanA garbhaM Rtasya piprati ~ 22 6, 67 | somapItaye ~tamILiSva yo arciSA vanA vishvA pariSvajat ~kRSNAkRNoti 23 7, 1 | rakSasa RtAvo mA no dame mA vana A juhUrthAH ~nU me brahmANyagna 24 7, 4 | yaviSTho ajaniSTa mAtuH ~saM yo vanA yuvate shucidan bhUri cidannA 25 9, 88 | nahuSyANi jAtA svarSAtA vana UrdhvA navanta ~vAyurna 26 9, 88 | vishvasyAsisoma dasyoH ~agnirna yo vana A sRjyamAno vRthA pAjAMsi 27 9, 89 | asadan nyasme mAturupasthe vana Aca somaH ~rAjA sindhUnAmavasiSTa 28 9, 90 | vayodhAmAN^gUSANAmavAvashanta vANIH ~vanA vasAno varuNo na sindhUn 29 10, 28 | devAsa Ayan parashUnrabibhran vanA vRshcanto abhi viDbhirAyan ~ 30 10, 101| carati dvijAniH ~vanaspatiM vana AsthApayadhvaM ni SU dadhidhvamakhananta 31 10, 115| dhAyi dannapastamaH saM yo vanA yuvatebhasmanA datA ~abhipramurA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License