Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vacasyuvam 1
vacau 1
vaci 3
vaco 31
vacobhih 1
vacobhir 3
vacobhirekam 1
Frequency    [«  »]
31 suvitaya
31 tya
31 ubha
31 vaco
31 vana
31 varunaya
31 yada

Rig Veda (Sanskrit)

IntraText - Concordances

vaco

   Book, Hymn
1 1, 75 | juSasva saprathastamaM vaco devapsarastamam ~havyA juhvAnaAsani ~ 2 1, 79 | jIvase ~pra pUtAstigmashociSe vAco gotamAgnaye ~bharasva sumnayurgiraH ~ 3 1, 83 | adhi dvayoradadhA ukthyaM vaco yatasrucA mithunA yA saparyataH ~ 4 1, 91 | avitA bhava ~imaM yajñamidaM vaco jujuSANa upAgahi ~soma tvaM 5 1, 94 | dUDhyaH ~tadA jAnItota puSyatA vaco.agne ... ~vadhairduHshaMsAnapa 6 1, 101| pra mandine pitumadarcatA vaco yaH kRSNagarbhA nirahannRjishvanA ~ 7 1, 143| tavyasIM navyasIM dhItimagnaye vAco matiM sahasaHsUnave bhare ~ 8 1, 144| juSasva prati harya tad vaco mandra svadhAva RtajAta 9 1, 145| mRSyate prathamaM nAparaM vaco.asya kratvasacate apradRpitaH ~ 10 1, 164| nihitA neN^gayanti turIyaM vAco manuSyA vadanti ~indraM 11 3, 10 | hotRbhirhaviSmate ~pra hotre pUrvyaM vaco.agnaye bharatA bRhat ~vipAM 12 3, 36 | jaghAnAyannApo.ayanamichamAnAH ~etad vaco jaritarmApi mRSThA A yat 13 4, 33 | tvaSTa Rbhavas tat panayad vaco vaH || ~satyam Ucur nara 14 5, 1 | avocAma kavaye medhyAya vaco vandAru vRSabhAya vRSNe | ~ 15 5, 54 | idaM su me maruto haryatA vaco yasya tarema tarasA shataM 16 5, 76 | anIkam ud viprANAM devayA vAco asthuH | ~arvAñcA nUnaM 17 7, 96 | HYMN 96~~bRhadu gAyiSe vaco.asuryA nadInAm ~sarasvatImin 18 8, 8 | yAtamashvinA ~vatso vAM madhumad vaco.ashaMsIt kAvyaH kaviH ~purumandrA 19 8, 25 | shukraH samidhAna AhutaH ~vaco dIrghaprasadmanIshe vAjasya 20 8, 46 | indraM nAma shrutyaM shAkinaM vaco yathA ~dadI rekNastanve 21 8, 59 | indrAvaruNA yad RSibhyo manISAM vAco matiM shrutamadattamagre ~ 22 9, 7 | haviSSu vandyaH || ~pra yujo vAco agriyo vRSAva cakradad vane | ~ 23 9, 26 | saMvasAnaM vivasvataH ~patiM vAco adAbhyam ~taM sAnAvadhi 24 9, 50 | prasave ta udIrate tisro vAco makhasyuvaH ~yadavya eSisAnavi ~ 25 9, 62 | gRNAno jamadagninA ~pavasva vAco agriyaH soma citrAbhirUtibhiH ~ 26 9, 67 | A bhakSat kanyAsu naH ~vAco jantuH kavInAM pavasva soma 27 9, 86 | sindhUnAM pavamAno arSatyagre vAco agriyo goSu gachati ~agre 28 10, 71 | 71~~bRhaspate prathamaM vAco agraM yat prairata nAmadheyandadhAnAH ~ 29 10, 91 | brUSeyajasyadhvarIyasi ~imA asmai matayo vAco asmadAn Rco giraH suSTutayaHsamagmata ~ 30 10, 122| juSANo agne prati harya me vaco vishvAni vidvAn vayunAnisukrato ~ 31 10, 150| A gahi ~imaM yajñamidaM vaco jujuSANa upAgahi ~martAsastvAsamidhAna


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License