Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvotaso 3
tvotayah 2
tvoto 2
tya 31
tyaccaksurmahi 1
tyacchambaram 1
tyad 10
Frequency    [«  »]
31 sahasra
31 sataye
31 suvitaya
31 tya
31 ubha
31 vaco
31 vana

Rig Veda (Sanskrit)

IntraText - Concordances

tya

   Book, Hymn
1 1, 29 | sastAmabudhyamAne ~A ... ~sasantu tyA arAtayo bodhantu shUra rAtayaH ~ 2 1, 92 | HYMN 92~~etA u tyA uSasaH ketumakrata pUrve 3 1, 122| vishve varivasyantudevAH ~uta tyA me yashasA shvetanAyai vyantA 4 3, 32 | dhA bAdhito martyeSu kva tyA te vRSabha vIryANi ~tvaM 5 4, 15 | na hUta ud aram || ~uta tyA yajatA harI kumArAt sAhadevyAt | ~ 6 4, 30 | uktheSv indra Abhajat || ~uta tyA turvashAyadU asnAtArA shacIpatiH | ~ 7 4, 30 | vidvAM apArayat || ~uta tyA sadya AryA sarayor indra 8 5, 73 | antarikSa A gatam || ~iha tyA purubhUtamA purU daMsAMsi 9 5, 74 | vAm A vivAsati || ~kuha tyA kuha nu shrutA divi devA 10 6, 2 | na hvAryaH shishuH ~tvaM tyA cidacyutAgne pashurna yavase ~ 11 6, 55 | syAmagne.avasA suvIraH ~uta tyA me havamA jagmyAtaM nAsatyA 12 6, 70 | HYMN 70~~kva tyA valgU puruhUtAdya dUto na 13 7, 73 | stomairjaramANo vasiSThaH ~upa tyA vahnI gamato vishaM no rakSohaNA 14 8, 10 | indrAviSNU ashvinAvAshuheSasA ~tyA nvashvinA huve sudaMsasA 15 8, 13 | te dhiyaM manoyujam ~iha tyA sadhamAdya yujAnaH somapItaye ~ 16 8, 18 | mayas karadapa sridhaH ~uta tyA daivyA bhiSajA shaM naH 17 8, 22 | vidveSasamanehasam ~iha tyA purubhUtamA devA namobhirashvinA ~ 18 8, 32 | indro deveSu cetati ~iha tyA sadhamAdyA harI hiraNyakeshyA ~ 19 8, 48 | indraM pratiramemyAyuH ~apa tyA asthuranirA amIvA niratrasan 20 8, 93 | achAvabhRthamojasA ~iha tyA sadhamAdyA harI hiraNyakeshyA ~ 21 9, 51 | sunotA madhumattamam ~tava tya indo andhaso devA madhorvyashnate ~ 22 9, 63 | antarikSeNa yAtave ~uta tyA harito dasha sUro ayukta 23 10, 22 | sRjAna stoSyadhvanaH ~tvaM tyA cid vAtasyAshvAgA RjrA tmanA 24 10, 35 | HYMN 35~~abudhramu tya indravanto agnayo jyotirbharanta 25 10, 61 | hotar{R}tasya hotAdhruk ~uta tyA me raudrAvarcimantA nAsatyAvindra 26 10, 75 | sajUH sasartvA rasayAshvetyA tyA ~tvaM sindho kubhayA gomatIM 27 10, 134| bhadrAjanitryajIjanat ~ava tyA bRhatIriSo vishvashcandrA 28 10, 138| HYMN 138~~tava tya indra sakhyeSu vahnaya RtaM 29 10, 138| prAkrAmacchundhyurajahaduSa anaH ~etA tyA te shrutyAni kevalA yadeka 30 10, 164| krAma parashcara ~paro nir{R}tyA AcakSva bahudhA jIvato manaH ~ 31 10, 165| iSito yadichan dUto nir{R}tyA idamAjagAma ~tasmA arcAma


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License