Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suvitani 1
suvitasya 4
suvitasyadhyetu 1
suvitaya 31
suvitayamatara 1
suvitayanavyam 1
suvito 4
Frequency    [«  »]
31 sahasa
31 sahasra
31 sataye
31 suvitaya
31 tya
31 ubha
31 vaco

Rig Veda (Sanskrit)

IntraText - Concordances

suvitaya

   Book, Hymn
1 1, 90 | bAdhamAnAapa dviSaH ~vi naH pathaH suvitAya ciyantvindro marutaH ~pUSA 2 1, 104| shcamnan te na A vakSan suvitAya varNam ~ava tmana bharate 3 1, 118| vasumatA rathena giro jusAnA suvitAya yAtam ~A shyenasya javasA 4 1, 168| dadhidhve ~A vo.arvAcaH suvitAya rodasyormahe vavRtyAmavase 5 1, 173| vido naH ~A no vavRtyAH suvitAya deva vidyAmeSaM v. j. ~ ~ 6 1, 181| pravatvAn sRpravandhuraH suvitAya gamyAH ~vRSNa sthAtArA manaso 7 1, 189| abhyamanta kRSTIH ~punarasmabhyaM suvitAya deva kSAM vishvebhiramRtebhiryajatra ~ 8 2, 2 | rayimasmAsu dIdihi ~A naH kRNuSva suvitAya rodasI agne havyA manuSodeva 9 3, 2 | harikeshamImahe sudItimagniM suvitAya navyase ~shuciM na yAmanniSiraM 10 3, 59 | rodasI satyamastu mahe Su NaH suvitAya pra bhUtam ~idaM dive namo 11 4, 14 | cekitAnA | ~prabodhayantI suvitAya devy uSA Iyate suyujA rathena || ~ 12 5, 11 | ajaniSTa jAgRvir agniH sudakSaH suvitAya navyase | ~ghRtapratIko 13 5, 41 | mRLayantI devI prati dravantI suvitAya gamyAH || ~abhi na iLA yUthasya 14 5, 57 | indravantaH sajoSaso hiraNyarathAH suvitAya gantana | ~iyaM vo asmat 15 5, 59 | HYMN 59~~pra va spaL akran suvitAya dAvane 'rcA dive pra pRthivyA 16 5, 59 | rejatha pra yad bharadhve suvitAya dAvane || ~ashvA ived aruSAsaH 17 5, 80 | aprAyu cakre | ~patho radantI suvitAya devI puruSTutA vishvavArA 18 6, 36 | puruvIrAbhirvRSabha kSitInAmA girvaNaH suvitAya pra yAhi ~sa sargeNa shavasA 19 6, 44 | manasA johavImIndrA yAhi suvitAya mahe naH ~A yAhi shashvadushatA 20 6, 79 | no gayam ~hiraNyajihvaH suvitAya navyase rakSA mAkirnoaghashaMsa 21 7, 2 | puruhUte maghonI A yajñiye suvitAya shrayetAm ~viprA yajñeSu 22 7, 35 | rAtahavyA ~shamindrAsomA suvitAya shaM yoH shaM na indrApUSaNA 23 7, 66 | vishvamA rajaH ~sapta svasAraH suvitAya sUryaM vahanti harito rathe ~ 24 7, 75 | pathyA ajIgaH ~mahe no adya suvitAya bodhyuSo mahe saubhagAya 25 7, 79 | indratamA maghonyajIjanat suvitAya shravAMsi ~vi divo devI 26 7, 85 | Avavartadavase vAM haviSmAnasadit sa suvitAya prayasvAn ~iyamindraM varuNamaSTa 27 8, 7 | vRSNaH prayajyUnA navyase suvitAya ~vavRtyAM citravAjAn ~girayashcin 28 8, 27 | astyApyam ~pra NaH pUrvasmai suvitAya vocata makSU sumnAya navyase ~ 29 9, 82 | paryayA vAjamindo ~evA pavasva suvitAya navyase tava vratamanvApaH 30 10, 66 | mRLayAti nastvaSTA nognAbhiH suvitAya jinvatu ~aditirdyAvApRthivI 31 10, 74 | niMsatakSA ~cakSANA yatra suvitAya devA dyaurna vArebhiHkRNavanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License