Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahaskrtenasahasa 1
sahaso 38
sahasod 1
sahasra 31
sahasrabahve 1
sahasrabharamurvarasam 1
sahasrabharnasam 4
Frequency    [«  »]
31 prtanasu
31 rtena
31 sahasa
31 sahasra
31 sataye
31 suvitaya
31 tya

Rig Veda (Sanskrit)

IntraText - Concordances

sahasra

   Book, Hymn
1 1, 53 | sushravasopajagmuSaH ~SaSTiM sahasrA navatiM nava shruto ni cakreNa 2 1, 62 | rakSante amRtAH sahobhiH ~purU sahasrA janayo na patnIrduvasyanti 3 1, 116| raNAya vashamashvinA sanaye sahasrA ~nirahataM duchunA indravantA 4 1, 133| dviSaH | sunvAna it siSAsati sahasrA vAjyavRtaH ~sunvAnAyendro 5 4, 16 | barhIH prapitve ahnaH kuyavaM sahasrA | ~sadyo dasyUn pra mRNa 6 4, 28 | duroNe kratvA na yAtAm purU sahasrA sharvA ni barhIt || ~vishvasmAt 7 4, 30 | asvApayad dabhItaye sahasrA triMshataM hathaiH | ~dAsAnAm 8 4, 32 | shataM somasya khAryaH || ~sahasrA te shatA vayaM gavAm A cyAvayAmasi | ~ 9 5, 30 | akran gavAM catvAri dadataH sahasrA | ~RNaMcayasya prayatA maghAni 10 5, 30 | babhrush catvAry asanat sahasrA || ~catuHsahasraM gavyasya 11 5, 33 | kratvAmaghAso vidathasya rAtau | ~sahasrA me cyavatAno dadAna AnUkam 12 5, 37 | shravasyAd ratha A ca ghoSAt purU sahasrA pari vartayAte || ~na sa 13 6, 20 | yadAyumatithigvamasmai ~purU sahasrA ni shishA abhi kSAmut tUrvayANaM 14 6, 53 | pUSaNaM saM yathA shatA ~saM sahasrA kAriSaccarSaNibhya AnAvirgULhA 15 7, 18 | SaSTiH shatA suSupuH SaT sahasrA ~SaSTirvIrAso adhi SaD duvoyu 16 8, 2 | catvAryayutA dadat ~aSTA paraH sahasrA ~uta su tye payovRdhA mAkI 17 8, 5 | kashuH shatamuSTrAnAM dadat sahasrA dasha gonAm ~yo me hiraNyasandRsho 18 8, 6 | rAdhAMsiyAdvAnAm ~trINi shatAnyarvatAM sahasrA dasha gonAm ~daduS pajrAya 19 8, 32 | it ~panya A dardiracchatA sahasrA vAjyavRtaH ~indro yo yajvano 20 8, 33 | sukraturgRNe ~ya AkaraH sahasrA yaH shatAmagha indro yaH 21 8, 34 | A no gavyAnyashvyA sahasrA shUra dardRhi ~divo amuSya .. . ~ 22 8, 45 | UrdhvA hi te dive\-dive sahasrA sUnRtA shatA ~jaritribhyovimaMhate ~ 23 8, 46 | tryaruSINAM dasha gavAM sahasrA ~dasha shyAvA Rdhadrayo 24 8, 56 | dasha mahyaM pautakrataH sahasrA dasyave vRkaH ~nityAd rAyo 25 9, 87 | vAjyasthAt ~ete somA abhi gavyA sahasrA mahe vAjAyAmRtAya shravAMsi ~ 26 9, 97 | vAyorabhi vItimarSa ~sa naH sahasrA bRhatIriSo dA bhavA soma 27 9, 97 | shravAyyasya tIrthe ~SaSTiM sahasrA naiguto vasUni vRkSaM na 28 10, 28 | bRhatauttarA dhuH ~purU sahasrA ni shishAmi sAkamashatruMhi 29 10, 48 | sAyakenAhiraNyayam ~purU sahasrA ni shishAmi dAshuSe yan 30 10, 98 | navatirnava tve AhutAnyadhirathA sahasra ~tebhirvardhasva tanvaH 31 10, 98 | vRSTimiSitorirIhi ~etAnyagne navatiM sahasrA saM pra yacha vRSNa indrAyabhAgam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License