Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahapatya 1
sahaprama 1
sahas 1
sahasa 31
sahasah 16
sahasahsunave 1
sahasamanamarkam 1
Frequency    [«  »]
31 prathamo
31 prtanasu
31 rtena
31 sahasa
31 sahasra
31 sataye
31 suvitaya

Rig Veda (Sanskrit)

IntraText - Concordances

sahasa

   Book, Hymn
1 1, 23 | vRtraM sudAnava indreNa sahasA yujA ~mA no duHshaMsa Ishata ~ 2 1, 50 | udagAdayamAdityo vishvena sahasA saha ~dviSantaM mahyaM randhayan 3 1, 51 | sandihaH ~takSad yat ta ushanA sahasA saho vi rodasI majmanA bAdhate 4 1, 80 | vRtrasya taviSIM nirahan sahasA sahaH ~mahat tadasya pauMsyaM 5 1, 96 | HYMN 96~~sa pratnathA sahasA jAyamAnaH sadyaH kAvyAni 6 1, 98 | oSadhIrA vivesha ~vaishvAnaraH sahasA pRSTo agniH sa no divA sa 7 1, 127| havyAdeveSvA vayaH ~tvamagne sahasA sahantamaH shuSmintamo jAyase 8 1, 127| shruSTIvAno nAjara ~pra vo mahe sahasA sahasvata uSarbudhe pashuSe 9 2, 17 | pratnathodIrate ~vishvA yad gotrA sahasA parIvRtA made somasya dRMhitAnyairayat ~ 10 4, 28 | khidat sUryasyendrash cakraM sahasA sadya indo | ~adhi SNunA 11 4, 50 | HYMN 50~~yas tastambha sahasA vi jmo antAn bRhaspatis 12 5, 1 | vRSabhas tadojA vishvAM agne sahasA prAsy anyAn || ~pra sadyo 13 5, 3 | joSayAse | ~kuvid devasya sahasA cakAnaH sumnam agnir vanate 14 5, 8 | puruSTuta | ~purUNy annA sahasA vi rAjasi tviSiH sA te titviSANasya 15 5, 12 | tRndhi pUrvIH | ~nAhaM yAtuM sahasA na dvayena RtaM sapAmy aruSasya 16 5, 31 | cakartha || ~ud yat sahaH sahasa AjaniSTa dediSTa indra indriyANi 17 6, 5 | kRdhISitastUyamagne spRdho bAdhasva sahasA sahasvAn ~yacchasyase dyubhirakto 18 6, 12 | yajadhyai ~ayaM sa sUnuH sahasa RtAvA dUrAt sUryo na shociSA 19 6, 49 | madhupeyo varAya ~ayaM devaH sahasA jAyamAna indreNa yujA paNimastabhAyat ~ 20 6, 53 | garbhaM Rtasya piprati ~sahasA yo mathito jAyate nRbhiH 21 6, 67 | vasavyasya bhUreH sahastamA sahasA vAjayantA ~tA yodhiSTamabhi 22 6, 73 | svatavase bharadhvam ~ye sahAMsi sahasA sahante rejate agne pRthivI 23 7, 18 | dRMhitAnyeSAmindraH puraH sahasA sapta dardaH ~vyAnavasya 24 7, 56 | maruto rAmayantIme sahaH sahasa A namanti ~imeshaMsaM vanuSyato 25 7, 60 | samRtistveSyeSAmapIcyena sahasA sahante ~yuSmad bhiyA vRSaNo 26 8, 4 | dadhiSe sahaH ~pra cakre sahasA saho babhañja manyumojasA ~ 27 8, 19 | svagnayo vo agnibhiH syAma sUno sahasa UrjAM pate ~suvIrastvamasmayuH ~ 28 10, 49 | shavasAturvashaM yadum ~ahaM nyanyaM sahasA sahas karaM navavrAdhato 29 10, 61 | sanitota vAjaM sa dhartAjajñe sahasA yavIyut ~makSU kanAyAH sakhyaM 30 10, 103| rabhadhvam ~abhi gotrANi sahasA gAhamAno.adayo vIraH shatamanyurindraH ~ 31 10, 108| sarama Ajagantha prabAdhitA sahasA daivyena ~svasAraM tvA kRNavai


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License