Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rteja 1
rtejah 2
rtekarmamudajayanta 1
rtena 31
rtenabhindan 1
rtenabhishrave 1
rtenaditya 1
Frequency    [«  »]
31 nr^in
31 prathamo
31 prtanasu
31 rtena
31 sahasa
31 sahasra
31 sataye

Rig Veda (Sanskrit)

IntraText - Concordances

rtena

   Book, Hymn
1 1, 2 | dhiyaM ghRtAcIM sAdhantA ~Rtena mitrAvaruNAv RtAvRdhAv RtaspRshA ~ 2 1, 23 | somapItaye ~jajñAnA pUtadakSasA ~Rtena yAv RtAvRdhAv Rtasya jyotiSas 3 1, 133| 133~~ubhe punAmi rodasI Rtena druho dahAmi saM mahIranindrAH ~ 4 1, 152| avAtiratamanRtAni vishva Rtena mitrAvaruNA sacethe ~etaccana 5 1, 185| urvI sadmanI bRhatI Rtena huve devAnAmavasA janitrI ~ 6 3, 5 | adhAyyagnirmAnuSISu vikSvapAM garbho mitra Rtena sAdhan ~A haryato yajataH 7 3, 33 | kRSNAnaruSairdhAmabhirgAt ~pra sUnRtA dishamAna Rtena durashca vishvA avRNodapa 8 4, 3 | jAtavedash cikitvAn || ~Rtena RtaM niyatam ILa A gor AmA 9 4, 3 | jAmaryeNa payasA pIpAya || ~Rtena hi SmA vRSabhash cid aktaH 10 4, 3 | svar abhavaj jAte agnau || ~Rtena devIr amRtA amRktA arNobhir 11 4, 23 | candrA vapuSe vapUMSi | ~Rtena dIrgham iSaNanta pRkSa Rtena 12 4, 23 | Rtena dIrgham iSaNanta pRkSa Rtena gAva Rtam A viveshuH || ~ 13 4, 42 | dhArayaM divaM sadana Rtasya | ~Rtena putro aditer RtAvota tridhAtu 14 5, 1 | namobhiH | ~A yas tatAna rodasI Rtena nityam mRjanti vAjinaM ghRtena || ~ 15 5, 12 | kayA no agna Rtayann Rtena bhuvo navedA ucathasya navyaH | ~ 16 5, 15 | dharuNo vasvo agniH || ~Rtena RtaM dharuNaM dhArayanta 17 5, 62 | HYMN 62~~Rtena Rtam apihitaM dhruvaM vAM 18 5, 63 | rakSethe asurasya mAyayA | ~Rtena vishvam bhuvanaM vi rAjathaH 19 5, 68 | kSatraM deveSu || ~Rtam Rtena sapanteSiraM dakSam AshAte | ~ 20 5, 80 | 80~~dyutadyAmAnam bRhatIm Rtena RtAvarIm aruNapsuM vibhAtIm | ~ 21 6, 43 | rocayadaruco rucAno.ayaM vAsayad vy Rtena pUrvIH ~ayamIyata RtayugbhirashvaiH 22 6, 76 | maghonAM maMhiSThA tuvishuSma Rtena vRtraturA sarvasenA ~tA 23 7, 56 | hinomyadhvaraM shucibhyaH ~Rtena satyaM RtasApa AyañchucijanmAnaH 24 8, 86 | yauSTaM sakhyA mumocatam ~Rtena devaH savitA shamAyata Rtasya 25 9, 80 | somasya dhArA pavate nRcakSasa Rtena devAn havate divas pari ~ 26 9, 108| payovRdhaM priyaM devAya janmane ~Rtena ya RtajAto vivAvRdhe rAjA 27 10, 62 | gRbhNItamAnavaM sumedhasaH ~ya Rtena sUryamArohayan divyaprathayan 28 10, 109| mayobhUrApo devIHprathamajA Rtena ~somo rAjA prathamo brahmajAyAM 29 10, 123| ghoSaM mahiSasya higman ~Rtena yanto adhi sindhumasthurvidad 30 10, 124| tvaM ca mA varuNa kAmayAse ~Rtena rAjannanRtaM viviñcan mama 31 10, 139| gandharvamApo dadRshuSIstad RtenA vyAyan ~tadanvavaidindro


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License