Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prathamaya 2
prathamayajñiyanam 1
prathame 4
prathamo 31
prathamobabhuva 1
prathamodaksinamavivaya 1
prathamodaksinaya 1
Frequency    [«  »]
31 mitrasya
31 nabhantamanyake
31 nr^in
31 prathamo
31 prtanasu
31 rtena
31 sahasa

Rig Veda (Sanskrit)

IntraText - Concordances

prathamo

   Book, Hymn
1 1, 31 | HYMN 31~~tvamagne prathamo aN^girA RSirdevo devAnAmabhavaH 2 1, 31 | bhrAjadRSTayaH ~tvamagne prathamo aN^girastamaH kavirdevAnAM 3 1, 31 | katidhA cidAyave ~tvamagne prathamo mAtarishvana Avirbhava sukratUyA 4 1, 83 | HYMN 83~~ashvAvati prathamo goSu gachati suprAvIrindra 5 1, 101| prANatas patiryo brahmaNe prathamo gA avindat ~indro yo dasyUnradharAnavAtiran 6 1, 162| paryashvaM nayanti ~atrA pUSNaH prathamo bhAga eti yajñaM devebhyaH 7 1, 163| trita enamAyunagindra eNaM prathamo adhyatiSThat ~gandharvo 8 1, 163| haviradyamAyan yo arvantaM prathamo adhyatiSThat ~IrmAntAsaH 9 2, 12 | HYMN 12~~yo jAta eva prathamo manasvAn devo devAn kratunA 10 2, 27 | asashcataH sa satvabhiH prathamo goSugachati ~anibhRSTataviSirhantyojasA 11 2, 29 | puSTayashcanityAH ~sa revAn yAti prathamo rathena vasudAvA vidatheSu 12 2, 40 | vaSatkRtaM hotrAdAsomaM prathamo ya IshiSe ~yajñaiH sammishlAH 13 3, 22 | ghRtasya hotaH prAshAna prathamo niSadya ~ghRtavantaH pAvaka 14 4, 7 | HYMN 7~~ayam iha prathamo dhAyi dhAtRbhir hotA yajiSTho 15 6, 1 | HYMN 1~~tvaM hyagne prathamo manotAsyA dhiyo abhavo dasma 16 6, 45 | vajrin svamoko achendrA gahi prathamo yajñiyAnAm ~yA te kAkut 17 6, 60 | haviSAvidhan na taM pUSApi mRSyate ~prathamo vidate vasu ~pUSA gA anvetu 18 7, 44 | duritA yAvayantu ~dadhikrAvA prathamo vAjyarvAgre rathAnAM bhavati 19 8, 23 | dUtamakrata ~shruSTI deva prathamo yajñiyo bhuvaH ~imaM ghA 20 8, 61 | niSTatakSatuH ~utopamAnAM prathamo ni SIdasi somakAmaM hi te 21 8, 90 | paramajyA RcISamaH ~tvaM dAtA prathamo rAdhasAmasyasi satya IshAnakRt ~ 22 9, 91 | rathye yathAjau dhiyA manotA prathamo manISI ~dasha svasAro adhi 23 9, 107| vishvAni kAvyA ~tvaM samudraM prathamo vi dhArayo devebhyaH soma 24 10, 11 | dhAtu no bhrAtA nojyeSThaH prathamo vi vocati ~so cin nu bhadrA 25 10, 14 | haviSA duvasya ~yamo no gAtuM prathamo viveda naiSa gavyUtirapabhartavA 26 10, 85 | patirjIvAti sharadaH shatam ~somaH prathamo vivide gandharvo vivida 27 10, 88 | dyAmutemAmAtatAnarodasI antarikSam ~yo hotAsIt prathamo devajuSTo yaM samañjannAjyenAvRNAnaH ~ 28 10, 92 | bRhaspatirvRSabhaHsomajAmayaH ~yajñairatharvA prathamo vi dhArayad devAdakSairbhRgavaH 29 10, 107| saptamAtaram ~dakSiNAvAn prathamo hUta eti dakSiNAvAn grAmaNIragrameti ~ 30 10, 109| devIHprathamajA Rtena ~somo rAjA prathamo brahmajAyAM punaH prAyachadahRNIyamAnaH ~ 31 10, 122| pRNate suvIryam ~TvaM dUtaH prathamo vareNyaH sa hUyamAno amRtAyamatsva ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License