Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nabhakavadindragnibhyamirajyata 1
nabhanedistho 1
nabhantam 1
nabhantamanyake 31
nabhantamanyakesam 1
nabhantamanyakesamjyaka 2
nabhanumr 1
Frequency    [«  »]
31 mahna
31 manma
31 mitrasya
31 nabhantamanyake
31 nr^in
31 prathamo
31 prtanasu

Rig Veda (Sanskrit)

IntraText - Concordances

nabhantamanyake

   Book, Hymn
1 8, 39| kavirantashcarati dUtyaM nabhantAmanyake same ~nyagne navyasA vacastanUSu 2 8, 39| arAtIrito yuchantvAmuro nabhantAmanyake same ~agne manmAni tubhyaM 3 8, 39| pUrvyaH shivo dUto vivasvato nabhantAmanyake same ~tat\-tadagnirvayo 4 8, 39| dadhe vishvasyai devahUtyai nabhantAmanyake same ~sa ciketa sahIyasAgnishcitreNa 5 8, 39| dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake same ~agnirjAtA devAnAmagnirveda 6 8, 39| vyUrNute svAhuto navIyasA nabhantAmanyake same ~agnirdeveSu saMvasuH 7 8, 39| puSyati devo deveSu yajñiyo nabhantAmanyake same ~yo agniH saptamAnuSaH 8 8, 39| no vipro dUtaH pariSkRto nabhantAmanyake same ~tvaM no agna AyuSu 9 8, 39| parisrutaH pari yanti svasetavo nabhantAmanyake same ~ ~ 10 8, 40| sAhiSImahyagnirvaneva vAta in nabhantAmanyake same nahi vAM vavrayAmahe. 11 8, 40| vAjasAtayegamadA medhasAtaye nabhantAmanyake same ~tA hi madhyaM bharANAmindrAgnI 12 8, 40| saM dhItamashnutaM narA nabhantAmanyake same ~abhyarca nabhAkavadindrAgnI 13 8, 40| mahyupasthe bibhRto vasu nabhantAmanyake same ~pra brahmANi nabhAkavadindrAgnibhyAmirajyata ~ 14 8, 40| jihmabAramaporNuta indra IshAna ojasA nabhantAmanyake same ~api vRshca purANavad 15 8, 40| vasvindreNa vi bhajemahi nabhantAmanyake same ~yadindrAgnI janA ime 16 8, 40| pRtanyato vanuyAma vanuSyato nabhantAmanyake same ~yA nu shvetAvavo diva 17 8, 40| yAn sIM bandhAdamuñcatAM nabhantAmanyake same ~pUrvIS Ta indropamAtayaH 18 8, 40| yA nu sAdhanta no dhiyo nabhantAmanyake same ~taM shishItA suvRktibhistveSaM 19 8, 40| bhedati jeSat svarvatIrapo nabhantAmanyake same ~taM shishItA svadhvaraM 20 8, 40| bhedatyajaiH svarvatIrapo nabhantAmanyake same ~evendrAgnibhyAM pitRvan 21 8, 41| mAnuSANAM pashvo gA iva rakSati nabhantAmanyake same ~tamU Su samanA girA 22 8, 41| sindhUnAmupodaye saptasvasA sa madhyamo nabhantAmanyake same ~sa kSapaH pari Sasvaje 23 8, 41| puru rUpaM dyauriva puSyati nabhantAmanyake same ~yasmin vishvAni kAvyA 24 8, 41| saMyuje yuje ashvAnayukSata nabhantAmanyake same ~ya Asvatka Ashaye 25 8, 41| gaye vishve devA anu vrataM nabhantAmanyake same ~sa samudro apIcyasturo 26 8, 41| arcinA padAstRNAn nAkamAruhan nabhantAmanyake same ~yasya shvetA vicakSaNA 27 8, 41| sadaH sa saptAnAmirajyati nabhantAmanyake same ~yaH shvetAnadhinirNijashcakre 28 8, 41| rodasI ajo na dyAmadhArayan nabhantAmanyake same ~ ~ 29 8, 42| acucyavuH ~nAsatyA somapItaye nabhantAmanyake same ~yathA vAmatrirashvinA 30 8, 42| ajohavIt ~nAsatyAsomapItaye nabhantAmanyake same ~evA vAmahva Utaye 31 8, 42| medhirAH ~nAsatyA somapItaye nabhantAmanyake same ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License