Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mitrastan 3
mitrastayorvaruno 1
mitrastuto 1
mitrasya 31
mitrasyaryamnah 2
mitrasyavasi 1
mitratitherihi 1
Frequency    [«  »]
31 madhvo
31 mahna
31 manma
31 mitrasya
31 nabhantamanyake
31 nr^in
31 prathamo

Rig Veda (Sanskrit)

IntraText - Concordances

mitrasya

   Book, Hymn
1 1, 14 | madhvagna indreNa vAyunA ~pibA mitrasya dhAmabhiH ~tvaM hotA manurhito. 2 1, 21 | tA gAyatreSu gAyata ~tA mitrasya prashastaya indrAgnI tA 3 1, 94 | rathebhyo.agne ... ~ayaM mitrasya varuNasya dhAyase.avayAtAM 4 1, 115| vAsastanute simasmai ~tan mitrasya varuNasyAbhicakSe sUryo 5 1, 136| rashmibhishcakSurbhagasya rashmibhiH | dyukSaM mitrasya sAdanamaryamNo varuNasya 6 1, 152| anavapRgNA vitatA vasAnaM priyaM mitrasya varuNasya dhAma ~anashvo 7 2, 29 | dveSAMsyaryamA sugebhiH ~bRhan mitrasya varuNasya sharmopa syAma 8 3, 60 | dvimAtAbandhanashcarati vatsa ekaH ~mitrasya tA varuNasya vratAni ma... ~ 9 3, 65 | vratamupakSiyanto vayaM mitrasya sumatau syAma ~ayaM mitro 10 3, 65 | juSTamagnau mitrAya havirA juhota ~mitrasya carSaNIdhRto.avo devasya 11 3, 67 | mahI rodasI A vivesha ~mahI mitrasya varuNasya mAyA candreva 12 4, 5 | minanti varuNasya dhAma priyA mitrasya cetato dhruvANi || ~abhrAtaro 13 4, 55 | trAyatAm aprayuchan | ~nahi mitrasya varuNasya dhAsim arhAmasi 14 4, 56 | UhyAthe sanAd Rtam || ~mahI mitrasya sAdhathas tarantI pipratI 15 5, 9 | tavAham agna Utibhir mitrasya ca prashastibhiH | ~dveSoyuto 16 5, 64 | yan nUnam ashyAM gatim mitrasya yAyAm pathA | ~asya priyasya 17 5, 65 | kSayAya gAtuM vanate | ~mitrasya hi pratUrvataH sumatir asti 18 6, 52 | indrasya vajro marutAmanIkaM mitrasya garbho varuNasya nAbhiH ~ 19 7, 61 | animiSaMrakSamANA ~shaMsA mitrasya varuNasya dhAma shuSmo rodasI 20 7, 62 | bhUma varuNasya vAyormA mitrasya priyatamasya nRNAm ~pra 21 8, 19 | shreSThashociSam ~sa no mitrasya varuNasya so apAmA sumnaM 22 8, 25 | pUrvANyokyA sAmrAjyasya sashcima ~mitrasya vratA varuNasya dirghashrut ~ 23 8, 47 | uruSyatvaditiH sharma yachatu ~mAtA mitrasya revato.aryamNo varuNasya 24 8, 52 | viSNustrINi padA vicakrama upa mitrasya dharmabhiH ~yasya tvamindra 25 9, 107| rAjA deva RtaM bRhat ~arSan mitrasya varuNasya dharmaNA pra hinvAna 26 10, 10 | dadarsha ka iha pravocat ~bRhan mitrasya varuNasya dhAma kadu brava 27 10, 30 | manaso naprayukti ~mahIM mitrasya varuNasya dhAsiM pRthujrayaserIradhA 28 10, 36 | no aditiH pAtvaMhaso mAtA mitrasya varuNasyarevataH ~svarvajjyotiravRkaM 29 10, 36 | savituH satyasavasya vishve mitrasya vrate varuNasyadevAH ~te 30 10, 37 | HYMN 37~~namo mitrasya varuNasya cakSase maho devAya 31 10, 89 | parva vRjinAshRNAsi ~pra ye mitrasya varuNasya dhAma yujaM na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License